| |
|

This overlay will guide you through the buttons:

यत्ते देवा अकृण्वन् भागधेयममावास्ये संवसन्तो महित्वा ।तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥१॥
यत् ते देवाः अकृण्वन् भागधेयम् अमावास्ये संवसन्तः महित्वा ।तेन नः यज्ञम् पिपृहि विश्व-वारे रयिम् नः धेहि सुभगे सु वीरम् ॥१॥
yat te devāḥ akṛṇvan bhāgadheyam amāvāsye saṃvasantaḥ mahitvā .tena naḥ yajñam pipṛhi viśva-vāre rayim naḥ dhehi subhage su vīram ..1..

अहमेवास्म्यमावास्या मामा वसन्ति सुकृतो मयीमे ।मयि देवा उभये साद्याश्चेन्द्रज्येष्ठाः समगच्छन्त सर्वे ॥२॥
अहम् एव अस्मि अमावास्या मा अमाः वसन्ति सु कृतः मयि इमे ।मयि देवाः उभये साद्याः च इन्द्र-ज्येष्ठाः समगच्छन्त सर्वे ॥२॥
aham eva asmi amāvāsyā mā amāḥ vasanti su kṛtaḥ mayi ime .mayi devāḥ ubhaye sādyāḥ ca indra-jyeṣṭhāḥ samagacchanta sarve ..2..

आगन् रात्री सङ्गमनी वसूनामूर्जं पुष्टं वस्वावेशयन्ती ।अमावास्यायै हविष विधेमोर्जं दुहाना पयसा न आगन् ॥३॥
आगन् रात्री सङ्गमनी वसूनाम् ऊर्जम् पुष्टम् वसू आवेशयन्ती ।अमावास्यायै हविषे विधेम ऊर्जम् दुहाना पयसा नः आगन् ॥३॥
āgan rātrī saṅgamanī vasūnām ūrjam puṣṭam vasū āveśayantī .amāvāsyāyai haviṣe vidhema ūrjam duhānā payasā naḥ āgan ..3..

अमावास्ये न त्वदेतान्यन्यो विश्वा रूपाणि परिभूर्जजान ।यत्कामास्ते जुहुमस्तन् नो अस्तु वयं स्याम पतयो रयिणाम् ॥४॥
अमावास्ये न त्वत् एतानि अन्यः विश्वा रूपाणि परिभूः जजान ।यद्-कामाः ते जुहुमः तत् नः अस्तु वयम् स्याम पतयः रयिणाम् ॥४॥
amāvāsye na tvat etāni anyaḥ viśvā rūpāṇi paribhūḥ jajāna .yad-kāmāḥ te juhumaḥ tat naḥ astu vayam syāma patayaḥ rayiṇām ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In