| |
|

This overlay will guide you through the buttons:

यत्ते देवा अकृण्वन् भागधेयममावास्ये संवसन्तो महित्वा ।तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥१॥
yatte devā akṛṇvan bhāgadheyamamāvāsye saṃvasanto mahitvā .tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram ..1..

अहमेवास्म्यमावास्या मामा वसन्ति सुकृतो मयीमे ।मयि देवा उभये साद्याश्चेन्द्रज्येष्ठाः समगच्छन्त सर्वे ॥२॥
ahamevāsmyamāvāsyā māmā vasanti sukṛto mayīme .mayi devā ubhaye sādyāścendrajyeṣṭhāḥ samagacchanta sarve ..2..

आगन् रात्री सङ्गमनी वसूनामूर्जं पुष्टं वस्वावेशयन्ती ।अमावास्यायै हविष विधेमोर्जं दुहाना पयसा न आगन् ॥३॥
āgan rātrī saṅgamanī vasūnāmūrjaṃ puṣṭaṃ vasvāveśayantī .amāvāsyāyai haviṣa vidhemorjaṃ duhānā payasā na āgan ..3..

अमावास्ये न त्वदेतान्यन्यो विश्वा रूपाणि परिभूर्जजान ।यत्कामास्ते जुहुमस्तन् नो अस्तु वयं स्याम पतयो रयिणाम् ॥४॥
amāvāsye na tvadetānyanyo viśvā rūpāṇi paribhūrjajāna .yatkāmāste juhumastan no astu vayaṃ syāma patayo rayiṇām ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In