Atharva Veda

Mandala 79

Sukta 79


This overlay will guide you through the buttons:

संस्कृत्म
A English

यत्ते देवा अकृण्वन् भागधेयममावास्ये संवसन्तो महित्वा ।तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥१॥
yatte devā akṛṇvan bhāgadheyamamāvāsye saṃvasanto mahitvā |tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram ||1||

Mandala : 7

Sukta : 79

Suktam :   1



अहमेवास्म्यमावास्या मामा वसन्ति सुकृतो मयीमे ।मयि देवा उभये साद्याश्चेन्द्रज्येष्ठाः समगच्छन्त सर्वे ॥२॥
ahamevāsmyamāvāsyā māmā vasanti sukṛto mayīme |mayi devā ubhaye sādyāścendrajyeṣṭhāḥ samagacchanta sarve ||2||

Mandala : 7

Sukta : 79

Suktam :   2



आगन् रात्री सङ्गमनी वसूनामूर्जं पुष्टं वस्वावेशयन्ती ।अमावास्यायै हविष विधेमोर्जं दुहाना पयसा न आगन् ॥३॥
āgan rātrī saṅgamanī vasūnāmūrjaṃ puṣṭaṃ vasvāveśayantī |amāvāsyāyai haviṣa vidhemorjaṃ duhānā payasā na āgan ||3||

Mandala : 7

Sukta : 79

Suktam :   3



अमावास्ये न त्वदेतान्यन्यो विश्वा रूपाणि परिभूर्जजान ।यत्कामास्ते जुहुमस्तन् नो अस्तु वयं स्याम पतयो रयिणाम् ॥४॥
amāvāsye na tvadetānyanyo viśvā rūpāṇi paribhūrjajāna |yatkāmāste juhumastan no astu vayaṃ syāma patayo rayiṇām ||4||

Mandala : 7

Sukta : 79

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In