| |
|

This overlay will guide you through the buttons:

पूर्णा पश्चादुत पूर्णा पुरस्तादुन्मध्यतः पौर्णमासी जिगाय ।तस्यां देवैः संवसन्तो महित्वा नाकस्य पृष्ठे समिषा मदेम ॥१॥
pūrṇā paścāduta pūrṇā purastādunmadhyataḥ paurṇamāsī jigāya .tasyāṃ devaiḥ saṃvasanto mahitvā nākasya pṛṣṭhe samiṣā madema ..1..

वृषभं वाजिनं वयं पौर्णमासं यजामहे ।स नो ददात्वक्षितां रयिमनुपदस्वतीम् ॥२॥
vṛṣabhaṃ vājinaṃ vayaṃ paurṇamāsaṃ yajāmahe .sa no dadātvakṣitāṃ rayimanupadasvatīm ..2..

प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परिभूर्जजान ।यत्कामास्ते जुहुमस्तन् नो अस्तु वयं स्याम पतयो रयीणाम् ॥३॥
prajāpate na tvadetānyanyo viśvā rūpāṇi paribhūrjajāna .yatkāmāste juhumastan no astu vayaṃ syāma patayo rayīṇām ..3..

पौर्णमासी प्रथमा यज्ञियासीदह्नां रात्रीणामतिशर्वरेषु ।ये त्वां यज्ञैर्यज्ञिये अर्धयन्त्यमी ते नाके सुकृतः प्रविष्टाः ॥४॥
paurṇamāsī prathamā yajñiyāsīdahnāṃ rātrīṇāmatiśarvareṣu .ye tvāṃ yajñairyajñiye ardhayantyamī te nāke sukṛtaḥ praviṣṭāḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In