| |
|

This overlay will guide you through the buttons:

पूर्वापरं चरतो मययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् ।विश्वान्यो भुवना विचष्ट ऋतूंरन्यो विदधज्जायसे नवः ॥१॥
पूर्व-अपरम् चरतः शिशू क्रीडन्तौ परि यातः अर्णवम् ।विश्वा अन्यः भुवना विचष्टे ऋतूंर् अन्यः विदधत् जायसे नवः ॥१॥
pūrva-aparam carataḥ śiśū krīḍantau pari yātaḥ arṇavam .viśvā anyaḥ bhuvanā vicaṣṭe ṛtūṃr anyaḥ vidadhat jāyase navaḥ ..1..

नवोनवो भवसि जायमानोऽह्नां केतुरुषसामेष्यग्रम् ।भागं देवेभ्यो वि दधास्यायन् प्र चन्द्रमस्तिरसे धीर्घमायुः ॥२॥
नवः नवः भवसि जायमानः अह्नाम् केतुः उषसाम् एषि अग्रम् ।भागम् देवेभ्यः वि दधासि आयन् प्र चन्द्रमः तिरसे धीर्घम् आयुः ॥२॥
navaḥ navaḥ bhavasi jāyamānaḥ ahnām ketuḥ uṣasām eṣi agram .bhāgam devebhyaḥ vi dadhāsi āyan pra candramaḥ tirase dhīrgham āyuḥ ..2..

सोमस्याम्शो युधां पतेऽनूनो नाम वा असि ।अनूनं दर्श मा कृधि प्रजया च धनेन च ॥३॥
सोमस्य अम्शस् युधाम् पते अनूनः नाम वै असि ।अनूनम् दर्श मा कृधि प्रजया च धनेन च ॥३॥
somasya amśas yudhām pate anūnaḥ nāma vai asi .anūnam darśa mā kṛdhi prajayā ca dhanena ca ..3..

दर्शोऽसि दर्शतोऽसि समग्रोऽसि समन्तः ।समग्रः समन्तो भूयासं गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन ॥४॥
दर्शः असि दर्शतः असि समग्रः असि समन्तः ।समग्रः समन्तः भूयासम् गोभिः अश्वैः प्रजया पशुभिः गृहैः धनेन ॥४॥
darśaḥ asi darśataḥ asi samagraḥ asi samantaḥ .samagraḥ samantaḥ bhūyāsam gobhiḥ aśvaiḥ prajayā paśubhiḥ gṛhaiḥ dhanena ..4..

योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तस्य त्वं प्राणेना प्यायस्व ।आ वयं प्यासिषीमहि गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन ॥५॥
यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः तस्य त्वम् प्राणेन आ प्यायस्व ।आ वयम् प्यासिषीमहि गोभिः अश्वैः प्रजया पशुभिः गृहैः धनेन ॥५॥
yaḥ asmān dveṣṭi yam vayam dviṣmaḥ tasya tvam prāṇena ā pyāyasva .ā vayam pyāsiṣīmahi gobhiḥ aśvaiḥ prajayā paśubhiḥ gṛhaiḥ dhanena ..5..

यं देवा अंशुमाप्याययन्ति यमक्षितमक्षिता भक्षयन्ति ।तेनास्मान् इन्द्रो वरुणो बृहस्पतिरा प्याययन्तु भुवनस्य गोपाः ॥६॥
यम् देवाः अंशुम् आप्याययन्ति यम् अक्षितम् अक्षिताः भक्षयन्ति ।तेन अस्मान् इन्द्रः वरुणः बृहस्पतिः आ प्याययन्तु भुवनस्य गोपाः ॥६॥
yam devāḥ aṃśum āpyāyayanti yam akṣitam akṣitāḥ bhakṣayanti .tena asmān indraḥ varuṇaḥ bṛhaspatiḥ ā pyāyayantu bhuvanasya gopāḥ ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In