| |
|

This overlay will guide you through the buttons:

पूर्वापरं चरतो मययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् ।विश्वान्यो भुवना विचष्ट ऋतूंरन्यो विदधज्जायसे नवः ॥१॥
pūrvāparaṃ carato mayayaitau śiśū krīḍantau pari yāto'rṇavam .viśvānyo bhuvanā vicaṣṭa ṛtūṃranyo vidadhajjāyase navaḥ ..1..

नवोनवो भवसि जायमानोऽह्नां केतुरुषसामेष्यग्रम् ।भागं देवेभ्यो वि दधास्यायन् प्र चन्द्रमस्तिरसे धीर्घमायुः ॥२॥
navonavo bhavasi jāyamāno'hnāṃ keturuṣasāmeṣyagram .bhāgaṃ devebhyo vi dadhāsyāyan pra candramastirase dhīrghamāyuḥ ..2..

सोमस्याम्शो युधां पतेऽनूनो नाम वा असि ।अनूनं दर्श मा कृधि प्रजया च धनेन च ॥३॥
somasyāmśo yudhāṃ pate'nūno nāma vā asi .anūnaṃ darśa mā kṛdhi prajayā ca dhanena ca ..3..

दर्शोऽसि दर्शतोऽसि समग्रोऽसि समन्तः ।समग्रः समन्तो भूयासं गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन ॥४॥
darśo'si darśato'si samagro'si samantaḥ .samagraḥ samanto bhūyāsaṃ gobhiraśvaiḥ prajayā paśubhirgṛhairdhanena ..4..

योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तस्य त्वं प्राणेना प्यायस्व ।आ वयं प्यासिषीमहि गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन ॥५॥
yo'smān dveṣṭi yaṃ vayaṃ dviṣmastasya tvaṃ prāṇenā pyāyasva .ā vayaṃ pyāsiṣīmahi gobhiraśvaiḥ prajayā paśubhirgṛhairdhanena ..5..

यं देवा अंशुमाप्याययन्ति यमक्षितमक्षिता भक्षयन्ति ।तेनास्मान् इन्द्रो वरुणो बृहस्पतिरा प्याययन्तु भुवनस्य गोपाः ॥६॥
yaṃ devā aṃśumāpyāyayanti yamakṣitamakṣitā bhakṣayanti .tenāsmān indro varuṇo bṛhaspatirā pyāyayantu bhuvanasya gopāḥ ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In