Atharva Veda

Mandala 81

Sukta 81


This overlay will guide you through the buttons:

संस्कृत्म
A English

पूर्वापरं चरतो मययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् ।विश्वान्यो भुवना विचष्ट ऋतूंरन्यो विदधज्जायसे नवः ॥१॥
pūrvāparaṃ carato mayayaitau śiśū krīḍantau pari yāto'rṇavam |viśvānyo bhuvanā vicaṣṭa ṛtūṃranyo vidadhajjāyase navaḥ ||1||

Mandala : 7

Sukta : 81

Suktam :   1



नवोनवो भवसि जायमानोऽह्नां केतुरुषसामेष्यग्रम् ।भागं देवेभ्यो वि दधास्यायन् प्र चन्द्रमस्तिरसे धीर्घमायुः ॥२॥
navonavo bhavasi jāyamāno'hnāṃ keturuṣasāmeṣyagram |bhāgaṃ devebhyo vi dadhāsyāyan pra candramastirase dhīrghamāyuḥ ||2||

Mandala : 7

Sukta : 81

Suktam :   2



सोमस्याम्शो युधां पतेऽनूनो नाम वा असि ।अनूनं दर्श मा कृधि प्रजया च धनेन च ॥३॥
somasyāmśo yudhāṃ pate'nūno nāma vā asi |anūnaṃ darśa mā kṛdhi prajayā ca dhanena ca ||3||

Mandala : 7

Sukta : 81

Suktam :   3



दर्शोऽसि दर्शतोऽसि समग्रोऽसि समन्तः ।समग्रः समन्तो भूयासं गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन ॥४॥
darśo'si darśato'si samagro'si samantaḥ |samagraḥ samanto bhūyāsaṃ gobhiraśvaiḥ prajayā paśubhirgṛhairdhanena ||4||

Mandala : 7

Sukta : 81

Suktam :   4



योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तस्य त्वं प्राणेना प्यायस्व ।आ वयं प्यासिषीमहि गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन ॥५॥
yo'smān dveṣṭi yaṃ vayaṃ dviṣmastasya tvaṃ prāṇenā pyāyasva |ā vayaṃ pyāsiṣīmahi gobhiraśvaiḥ prajayā paśubhirgṛhairdhanena ||5||

Mandala : 7

Sukta : 81

Suktam :   5



यं देवा अंशुमाप्याययन्ति यमक्षितमक्षिता भक्षयन्ति ।तेनास्मान् इन्द्रो वरुणो बृहस्पतिरा प्याययन्तु भुवनस्य गोपाः ॥६॥
yaṃ devā aṃśumāpyāyayanti yamakṣitamakṣitā bhakṣayanti |tenāsmān indro varuṇo bṛhaspatirā pyāyayantu bhuvanasya gopāḥ ||6||

Mandala : 7

Sukta : 81

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In