| |
|

This overlay will guide you through the buttons:

अभ्यर्चत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त ।इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ताम् ॥१॥
अभ्यर्चत सुष्टुतिम् गव्यम् आजिम् अस्मासु भद्रा द्रविणानि धत्त ।इमम् यज्ञम् नयत देवताः नः घृतस्य धाराः मधुमत् पवन्ताम् ॥१॥
abhyarcata suṣṭutim gavyam ājim asmāsu bhadrā draviṇāni dhatta .imam yajñam nayata devatāḥ naḥ ghṛtasya dhārāḥ madhumat pavantām ..1..

मय्यग्रे अग्निं गृह्णामि सह क्षत्रेण वर्चसा बलेन ।मयि प्रजां मय्यायुर्दधामि स्वाहा मय्यग्निम् ॥२॥
मयि अग्रे अग्निम् गृह्णामि सह क्षत्रेण वर्चसा बलेन ।मयि प्रजाम् मयि आयुः दधामि स्वाहा मयि अग्निम् ॥२॥
mayi agre agnim gṛhṇāmi saha kṣatreṇa varcasā balena .mayi prajām mayi āyuḥ dadhāmi svāhā mayi agnim ..2..

इहैवाग्ने अध्य्धारया रयिं मा त्वा नि क्रन् पूर्वचित्ता निकारिणः ।क्षत्रेणाग्ने सुयममस्तु तुभ्यमुपसत्ता वर्धतां ते अनिष्टृतः ॥३॥
इह एव अग्ने अध्य्धारय रयिम् मा त्वा नि क्रन् पूर्व-चित्ताः निकारिणः ।क्षत्रेण अग्ने सुयमम् अस्तु तुभ्यम् उपसत्ता वर्धताम् ते अ निष्टृतः ॥३॥
iha eva agne adhydhāraya rayim mā tvā ni kran pūrva-cittāḥ nikāriṇaḥ .kṣatreṇa agne suyamam astu tubhyam upasattā vardhatām te a niṣṭṛtaḥ ..3..

अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः ।अनु सूर्य उषसो अनु रश्मीन् अनु द्यावापृथिवी आ विवेश ॥४॥
अनु अग्निः उषसाम् अग्रम् अख्यत् अनु अहानि प्रथमः जातवेदाः ।अनु सूर्यः उषसः अनु रश्मीन् अनु द्यावापृथिवी आ विवेश ॥४॥
anu agniḥ uṣasām agram akhyat anu ahāni prathamaḥ jātavedāḥ .anu sūryaḥ uṣasaḥ anu raśmīn anu dyāvāpṛthivī ā viveśa ..4..

प्रत्यग्निरुषसामग्रमख्यत्प्रति अहानि प्रथमो जातवेदाः ।प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥५॥
प्रति अग्निः उषसाम् अग्रम् अख्यत् प्रति अहानि प्रथमः जातवेदाः ।प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥५॥
prati agniḥ uṣasām agram akhyat prati ahāni prathamaḥ jātavedāḥ .prati sūryasya purudhā ca raśmīn prati dyāvāpṛthivī ā tatāna ..5..

घृतं ते अग्ने दिव्ये सधस्थे घृतेन त्वां मनुरद्या समिन्धे ।घृतं ते देवीर्नप्त्य आ वहन्तु घृतं तुभ्यं दुह्रतां गावो अग्ने ॥६॥
घृतम् ते अग्ने दिव्ये सधस्थे घृतेन त्वाम् मनुः अद्य समिन्धे ।घृतम् ते देवीः नप्त्यः आ वहन्तु घृतम् तुभ्यम् दुह्रताम् गावः अग्ने ॥६॥
ghṛtam te agne divye sadhasthe ghṛtena tvām manuḥ adya samindhe .ghṛtam te devīḥ naptyaḥ ā vahantu ghṛtam tubhyam duhratām gāvaḥ agne ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In