| |
|

This overlay will guide you through the buttons:

अभ्यर्चत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त ।इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ताम् ॥१॥
abhyarcata suṣṭutiṃ gavyamājimasmāsu bhadrā draviṇāni dhatta .imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumatpavantām ..1..

मय्यग्रे अग्निं गृह्णामि सह क्षत्रेण वर्चसा बलेन ।मयि प्रजां मय्यायुर्दधामि स्वाहा मय्यग्निम् ॥२॥
mayyagre agniṃ gṛhṇāmi saha kṣatreṇa varcasā balena .mayi prajāṃ mayyāyurdadhāmi svāhā mayyagnim ..2..

इहैवाग्ने अध्य्धारया रयिं मा त्वा नि क्रन् पूर्वचित्ता निकारिणः ।क्षत्रेणाग्ने सुयममस्तु तुभ्यमुपसत्ता वर्धतां ते अनिष्टृतः ॥३॥
ihaivāgne adhydhārayā rayiṃ mā tvā ni kran pūrvacittā nikāriṇaḥ .kṣatreṇāgne suyamamastu tubhyamupasattā vardhatāṃ te aniṣṭṛtaḥ ..3..

अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः ।अनु सूर्य उषसो अनु रश्मीन् अनु द्यावापृथिवी आ विवेश ॥४॥
anvagniruṣasāmagramakhyadanvahāni prathamo jātavedāḥ .anu sūrya uṣaso anu raśmīn anu dyāvāpṛthivī ā viveśa ..4..

प्रत्यग्निरुषसामग्रमख्यत्प्रति अहानि प्रथमो जातवेदाः ।प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥५॥
pratyagniruṣasāmagramakhyatprati ahāni prathamo jātavedāḥ .prati sūryasya purudhā ca raśmīn prati dyāvāpṛthivī ā tatāna ..5..

घृतं ते अग्ने दिव्ये सधस्थे घृतेन त्वां मनुरद्या समिन्धे ।घृतं ते देवीर्नप्त्य आ वहन्तु घृतं तुभ्यं दुह्रतां गावो अग्ने ॥६॥
ghṛtaṃ te agne divye sadhasthe ghṛtena tvāṃ manuradyā samindhe .ghṛtaṃ te devīrnaptya ā vahantu ghṛtaṃ tubhyaṃ duhratāṃ gāvo agne ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In