Atharva Veda

Mandala 82

Sukta 82


This overlay will guide you through the buttons:

संस्कृत्म
A English

अभ्यर्चत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त ।इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ताम् ॥१॥
abhyarcata suṣṭutiṃ gavyamājimasmāsu bhadrā draviṇāni dhatta |imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumatpavantām ||1||

Mandala : 7

Sukta : 82

Suktam :   1



मय्यग्रे अग्निं गृह्णामि सह क्षत्रेण वर्चसा बलेन ।मयि प्रजां मय्यायुर्दधामि स्वाहा मय्यग्निम् ॥२॥
mayyagre agniṃ gṛhṇāmi saha kṣatreṇa varcasā balena |mayi prajāṃ mayyāyurdadhāmi svāhā mayyagnim ||2||

Mandala : 7

Sukta : 82

Suktam :   2



इहैवाग्ने अध्य्धारया रयिं मा त्वा नि क्रन् पूर्वचित्ता निकारिणः ।क्षत्रेणाग्ने सुयममस्तु तुभ्यमुपसत्ता वर्धतां ते अनिष्टृतः ॥३॥
ihaivāgne adhydhārayā rayiṃ mā tvā ni kran pūrvacittā nikāriṇaḥ |kṣatreṇāgne suyamamastu tubhyamupasattā vardhatāṃ te aniṣṭṛtaḥ ||3||

Mandala : 7

Sukta : 82

Suktam :   3



अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः ।अनु सूर्य उषसो अनु रश्मीन् अनु द्यावापृथिवी आ विवेश ॥४॥
anvagniruṣasāmagramakhyadanvahāni prathamo jātavedāḥ |anu sūrya uṣaso anu raśmīn anu dyāvāpṛthivī ā viveśa ||4||

Mandala : 7

Sukta : 82

Suktam :   4



प्रत्यग्निरुषसामग्रमख्यत्प्रति अहानि प्रथमो जातवेदाः ।प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥५॥
pratyagniruṣasāmagramakhyatprati ahāni prathamo jātavedāḥ |prati sūryasya purudhā ca raśmīn prati dyāvāpṛthivī ā tatāna ||5||

Mandala : 7

Sukta : 82

Suktam :   5



घृतं ते अग्ने दिव्ये सधस्थे घृतेन त्वां मनुरद्या समिन्धे ।घृतं ते देवीर्नप्त्य आ वहन्तु घृतं तुभ्यं दुह्रतां गावो अग्ने ॥६॥
ghṛtaṃ te agne divye sadhasthe ghṛtena tvāṃ manuradyā samindhe |ghṛtaṃ te devīrnaptya ā vahantu ghṛtaṃ tubhyaṃ duhratāṃ gāvo agne ||6||

Mandala : 7

Sukta : 82

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In