| |
|

This overlay will guide you through the buttons:

अप्सु ते राजन् वरुण गृहो हिरण्ययो मितः ।ततो धृतव्रतो राजा सर्वा धामानि मुञ्चतु ॥१॥
अप्सु ते राजन् वरुण गृहः हिरण्ययः मितः ।ततस् धृतव्रतः राजा सर्वा धामानि मुञ्चतु ॥१॥
apsu te rājan varuṇa gṛhaḥ hiraṇyayaḥ mitaḥ .tatas dhṛtavrataḥ rājā sarvā dhāmāni muñcatu ..1..

दाम्नोदाम्नो राजन्न् इतो वरुण मुञ्च नः ।यदापो अघ्न्या इति वरुणेति यदूचिम ततो वरुण मुञ्च नः ॥२॥
दाम्नः दाम्नः राजन् इतस् वरुण मुञ्च नः ।यदा अपः अघ्न्याः इति वरुण इति यत् ऊचिम ततस् वरुण मुञ्च नः ॥२॥
dāmnaḥ dāmnaḥ rājan itas varuṇa muñca naḥ .yadā apaḥ aghnyāḥ iti varuṇa iti yat ūcima tatas varuṇa muñca naḥ ..2..

उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय ।अधा वयमादित्य व्रते तवानागसो अदितये स्याम ॥३॥
उद् उत्तमम् वरुण पाशम् अस्मत् अव अधमम् वि मध्यमम् श्रथाय ।अध वयम् आदित्य व्रते तव अनागसः अदितये स्याम ॥३॥
ud uttamam varuṇa pāśam asmat ava adhamam vi madhyamam śrathāya .adha vayam āditya vrate tava anāgasaḥ aditaye syāma ..3..

प्रास्मत्पाशान् वरुण मुञ्च सर्वान् य उत्तमा अधमा वारुणा ये ।दुष्वप्न्यं दुरितं नि ष्वास्मदथ गछेम सुकृतस्य लोकम् ॥४॥
प्र अस्मद्-पाशान् वरुण मुञ्च सर्वान् ये उत्तमाः अधमाः वारुणाः ये ।दुष्वप्न्यम् दुरितम् नि स्व-अस्मत् अथ गछेम सुकृतस्य लोकम् ॥४॥
pra asmad-pāśān varuṇa muñca sarvān ye uttamāḥ adhamāḥ vāruṇāḥ ye .duṣvapnyam duritam ni sva-asmat atha gachema sukṛtasya lokam ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In