| |
|

This overlay will guide you through the buttons:

अप्सु ते राजन् वरुण गृहो हिरण्ययो मितः ।ततो धृतव्रतो राजा सर्वा धामानि मुञ्चतु ॥१॥
apsu te rājan varuṇa gṛho hiraṇyayo mitaḥ .tato dhṛtavrato rājā sarvā dhāmāni muñcatu ..1..

दाम्नोदाम्नो राजन्न् इतो वरुण मुञ्च नः ।यदापो अघ्न्या इति वरुणेति यदूचिम ततो वरुण मुञ्च नः ॥२॥
dāmnodāmno rājann ito varuṇa muñca naḥ .yadāpo aghnyā iti varuṇeti yadūcima tato varuṇa muñca naḥ ..2..

उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय ।अधा वयमादित्य व्रते तवानागसो अदितये स्याम ॥३॥
uduttamaṃ varuṇa pāśamasmadavādhamaṃ vi madhyamaṃ śrathāya .adhā vayamāditya vrate tavānāgaso aditaye syāma ..3..

प्रास्मत्पाशान् वरुण मुञ्च सर्वान् य उत्तमा अधमा वारुणा ये ।दुष्वप्न्यं दुरितं नि ष्वास्मदथ गछेम सुकृतस्य लोकम् ॥४॥
prāsmatpāśān varuṇa muñca sarvān ya uttamā adhamā vāruṇā ye .duṣvapnyaṃ duritaṃ ni ṣvāsmadatha gachema sukṛtasya lokam ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In