| |
|

This overlay will guide you through the buttons:

अनाधृष्यो जातवेदा अमर्त्यो विराडग्ने क्षत्रभृद्दीदिहीह ।विश्वा अमीवाः प्रमुञ्चन् मानुषीभिः शिवाभिरद्य परि पाहि नो गयम् ॥१॥
अनाधृष्यः जातवेदाः अमर्त्यः विराज् अग्ने क्षत्र-भृत् दीदिहि इह ।विश्वाः अमीवाः प्रमुञ्चन् मानुषीभिः शिवाभिः अद्य परि पाहि नः गयम् ॥१॥
anādhṛṣyaḥ jātavedāḥ amartyaḥ virāj agne kṣatra-bhṛt dīdihi iha .viśvāḥ amīvāḥ pramuñcan mānuṣībhiḥ śivābhiḥ adya pari pāhi naḥ gayam ..1..

इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम् ।अपानुदो जनममित्रयन्तमुरुं देवेभ्यो अकृणोरु लोकम् ॥२॥
इन्द्र क्षत्रम् अभि वामम् ओजः अजायथाः वृषभ चर्षणीनाम् ।अपानुदः जनम् अमित्रयन्तम् उरुम् देवेभ्यः अकृण उरु लोकम् ॥२॥
indra kṣatram abhi vāmam ojaḥ ajāyathāḥ vṛṣabha carṣaṇīnām .apānudaḥ janam amitrayantam urum devebhyaḥ akṛṇa uru lokam ..2..

मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगम्यात्परस्याः ।सृकं संशाय पविमिन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥३॥
मृगः न भीमः कुचरः गिरिष्ठाः परावतः आ जगम्यात् परस्याः ।सृकम् संशाय पविम् इन्द्र तिग्मम् वि शत्रून् ताढि वि मृधः नुदस्व ॥३॥
mṛgaḥ na bhīmaḥ kucaraḥ giriṣṭhāḥ parāvataḥ ā jagamyāt parasyāḥ .sṛkam saṃśāya pavim indra tigmam vi śatrūn tāḍhi vi mṛdhaḥ nudasva ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In