| |
|

This overlay will guide you through the buttons:

अनाधृष्यो जातवेदा अमर्त्यो विराडग्ने क्षत्रभृद्दीदिहीह ।विश्वा अमीवाः प्रमुञ्चन् मानुषीभिः शिवाभिरद्य परि पाहि नो गयम् ॥१॥
anādhṛṣyo jātavedā amartyo virāḍagne kṣatrabhṛddīdihīha .viśvā amīvāḥ pramuñcan mānuṣībhiḥ śivābhiradya pari pāhi no gayam ..1..

इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम् ।अपानुदो जनममित्रयन्तमुरुं देवेभ्यो अकृणोरु लोकम् ॥२॥
indra kṣatramabhi vāmamojo'jāyathā vṛṣabha carṣaṇīnām .apānudo janamamitrayantamuruṃ devebhyo akṛṇoru lokam ..2..

मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगम्यात्परस्याः ।सृकं संशाय पविमिन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥३॥
mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jagamyātparasyāḥ .sṛkaṃ saṃśāya pavimindra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In