| |
|

This overlay will guide you through the buttons:

यो अग्नौ रुद्रो यो अप्स्वन्तर्य ओषधीर्वीरुध आविवेश ।य इमाविश्वा भुवनानि चाकॢपे तस्मै रुद्राय नमो अस्त्वग्नये ॥१॥
यः अग्नौ रुद्रः यः अप्सु अन्तर्ये ओषधीः वीरुधः आविवेश ।यः इमा विश्वा भुवनानि च अक्ṷपे तस्मै रुद्राय नमः अस्तु अग्नये ॥१॥
yaḥ agnau rudraḥ yaḥ apsu antarye oṣadhīḥ vīrudhaḥ āviveśa .yaḥ imā viśvā bhuvanāni ca akṷpe tasmai rudrāya namaḥ astu agnaye ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In