| |
|

This overlay will guide you through the buttons:

अपो दिव्या अचायिषं रसेन समपृक्ष्महि ।पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥१॥
अपः दिव्याः अचायिषम् रसेन समपृक्ष्महि ।पयस्वान् अग्ने आगमम् तम् मा सम् सृज वर्चसा ॥१॥
apaḥ divyāḥ acāyiṣam rasena samapṛkṣmahi .payasvān agne āgamam tam mā sam sṛja varcasā ..1..

सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥२॥
सम् मा अग्ने वर्चसा सृज सम् प्रजया सम् आयुषा ।विद्युः मे अस्य देवाः इन्द्रः विद्यात् सह ऋषिभिः ॥२॥
sam mā agne varcasā sṛja sam prajayā sam āyuṣā .vidyuḥ me asya devāḥ indraḥ vidyāt saha ṛṣibhiḥ ..2..

इदमापः प्र वहतावद्यं च मलं च यत्।यच्चाभिदुद्रोहानृतं यच्च शेपे अभीरुणम् ॥३॥
इदम् आपः प्र वहत अवद्यम् च मलम् च यत्।यत् च अभिदुद्रोह अनृतम् यत् च शेपे अभीरुणम् ॥३॥
idam āpaḥ pra vahata avadyam ca malam ca yat.yat ca abhidudroha anṛtam yat ca śepe abhīruṇam ..3..

एधोऽस्येधिषीय समिदसि समेधिषीय ।तेजोऽसि तेजो मयि धेहि ॥४॥
एधः असि एधिषीय समिध् असि समेधिषीय ।तेजः असि तेजः मयि धेहि ॥४॥
edhaḥ asi edhiṣīya samidh asi samedhiṣīya .tejaḥ asi tejaḥ mayi dhehi ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In