| |
|

This overlay will guide you through the buttons:

अपो दिव्या अचायिषं रसेन समपृक्ष्महि ।पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥१॥
apo divyā acāyiṣaṃ rasena samapṛkṣmahi .payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā ..1..

सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥२॥
saṃ māgne varcasā sṛja saṃ prajayā samāyuṣā .vidyurme asya devā indro vidyātsaha ṛṣibhiḥ ..2..

इदमापः प्र वहतावद्यं च मलं च यत्।यच्चाभिदुद्रोहानृतं यच्च शेपे अभीरुणम् ॥३॥
idamāpaḥ pra vahatāvadyaṃ ca malaṃ ca yat.yaccābhidudrohānṛtaṃ yacca śepe abhīruṇam ..3..

एधोऽस्येधिषीय समिदसि समेधिषीय ।तेजोऽसि तेजो मयि धेहि ॥४॥
edho'syedhiṣīya samidasi samedhiṣīya .tejo'si tejo mayi dhehi ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In