| |
|

This overlay will guide you through the buttons:

प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः ।उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥१॥
प्रपथे पथाम् अजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः ।उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥१॥
prapathe pathām ajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ .ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan ..1..

पूषेमा आशा अनु वेद सर्वाः सो अस्माँ अभयतमेन नेषत्।स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुच्छन् पुर एतु प्रजानन् ॥२॥
पूषा इमाः आशाः अनु वेद सर्वाः सः अस्मान् अभयतमेन नेषत्।स्वस्ति-दाः आघृणिः सर्व-वीरः अप्रयुच्छन् पुरस् एतु प्रजानन् ॥२॥
pūṣā imāḥ āśāḥ anu veda sarvāḥ saḥ asmān abhayatamena neṣat.svasti-dāḥ āghṛṇiḥ sarva-vīraḥ aprayucchan puras etu prajānan ..2..

पूषन् तव व्रते वयं न रिष्येम कदा चन ।स्तोतारस्त इह स्मसि ॥३॥
पूषन् तव व्रते वयम् न रिष्येम कदा चन ।स्तोतारः ते इह स्मसि ॥३॥
pūṣan tava vrate vayam na riṣyema kadā cana .stotāraḥ te iha smasi ..3..

परि पूषा परस्ताद्धस्तं दधातु दक्षिणम् ।पुनर्नो नष्टमाजतु सं नष्टेन गमेमहि ॥४॥
परि पूषा परस्तात् हस्तम् दधातु दक्षिणम् ।पुनर् नः नष्टम् आजतु सम् नष्टेन गमेमहि ॥४॥
pari pūṣā parastāt hastam dadhātu dakṣiṇam .punar naḥ naṣṭam ājatu sam naṣṭena gamemahi ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In