| |
|

This overlay will guide you through the buttons:

प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः ।उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥१॥
prapathe pathāmajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ .ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan ..1..

पूषेमा आशा अनु वेद सर्वाः सो अस्माँ अभयतमेन नेषत्।स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुच्छन् पुर एतु प्रजानन् ॥२॥
pūṣemā āśā anu veda sarvāḥ so asmām̐ abhayatamena neṣat.svastidā āghṛṇiḥ sarvavīro'prayucchan pura etu prajānan ..2..

पूषन् तव व्रते वयं न रिष्येम कदा चन ।स्तोतारस्त इह स्मसि ॥३॥
pūṣan tava vrate vayaṃ na riṣyema kadā cana .stotārasta iha smasi ..3..

परि पूषा परस्ताद्धस्तं दधातु दक्षिणम् ।पुनर्नो नष्टमाजतु सं नष्टेन गमेमहि ॥४॥
pari pūṣā parastāddhastaṃ dadhātu dakṣiṇam .punarno naṣṭamājatu saṃ naṣṭena gamemahi ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In