Atharva Veda

Mandala 9

Sukta 9


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः ।उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥१॥
prapathe pathāmajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ |ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan ||1||

Mandala : 7

Sukta : 9

Suktam :   1



पूषेमा आशा अनु वेद सर्वाः सो अस्माँ अभयतमेन नेषत्।स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुच्छन् पुर एतु प्रजानन् ॥२॥
pūṣemā āśā anu veda sarvāḥ so asmāँ abhayatamena neṣat|svastidā āghṛṇiḥ sarvavīro'prayucchan pura etu prajānan ||2||

Mandala : 7

Sukta : 9

Suktam :   2



पूषन् तव व्रते वयं न रिष्येम कदा चन ।स्तोतारस्त इह स्मसि ॥३॥
pūṣan tava vrate vayaṃ na riṣyema kadā cana |stotārasta iha smasi ||3||

Mandala : 7

Sukta : 9

Suktam :   3



परि पूषा परस्ताद्धस्तं दधातु दक्षिणम् ।पुनर्नो नष्टमाजतु सं नष्टेन गमेमहि ॥४॥
pari pūṣā parastāddhastaṃ dadhātu dakṣiṇam |punarno naṣṭamājatu saṃ naṣṭena gamemahi ||4||

Mandala : 7

Sukta : 9

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In