| |
|

This overlay will guide you through the buttons:

अपि वृश्च पुराणवद्व्रततेरिव गुष्पितम् ।ओजो दासस्य दम्भय ॥१॥
api vṛśca purāṇavadvratateriva guṣpitam .ojo dāsasya dambhaya ..1..

वयं तदस्य सम्भृतं वस्विन्द्रेन वि भजामहै ।म्लापयामि भ्रजः शिभ्रं वरुणस्य व्रतेन ते ॥२॥
vayaṃ tadasya sambhṛtaṃ vasvindrena vi bhajāmahai .mlāpayāmi bhrajaḥ śibhraṃ varuṇasya vratena te ..2..

यथा शेपो अपायातै स्त्रीषु चासदनावयाः ।अवस्थस्य क्नदीवतः शाङ्कुरस्य नितोदिनः ।यदाततमव तत्तनु यदुत्ततं नि तत्तनु ॥३॥
yathā śepo apāyātai strīṣu cāsadanāvayāḥ .avasthasya knadīvataḥ śāṅkurasya nitodinaḥ .yadātatamava tattanu yaduttataṃ ni tattanu ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In