| |
|

This overlay will guide you through the buttons:

इन्द्रः सुत्रामा स्ववामवोभिः सुमृडीको भवतु विश्ववेदाः ।बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥१॥
इन्द्रः सुत्रामा सु अवाम-वोभिः सु मृडीकः भवतु विश्व-वेदाः ।बाधताम् द्वेषः अभयम् नः कृणोतु सु वीर्यस्य पतयः स्याम ॥१॥
indraḥ sutrāmā su avāma-vobhiḥ su mṛḍīkaḥ bhavatu viśva-vedāḥ .bādhatām dveṣaḥ abhayam naḥ kṛṇotu su vīryasya patayaḥ syāma ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In