| |
|

This overlay will guide you through the buttons:

स सुत्रामा स्ववामिन्द्रो अस्मदाराच्चिद्द्वेषः सनुतर्युयोतु ।तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥१॥
स सुत्रामा स्ववाम् इन्द्रः अस्मद्-आरात् चित् द्वेषः सनुतर् युयोतु ।तस्य वयम् सुमतौ यज्ञियस्य अपि भद्रे सौमनसे स्याम ॥१॥
sa sutrāmā svavām indraḥ asmad-ārāt cit dveṣaḥ sanutar yuyotu .tasya vayam sumatau yajñiyasya api bhadre saumanase syāma ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In