| |
|

This overlay will guide you through the buttons:

उदस्य श्यावौ विथुरौ गृध्रौ द्यामिव पेततुः ।उच्छोचनप्रशोचनवस्योच्छोचनौ हृदः ॥१॥
उदस्य श्यावौ विथुरौ गृध्रौ द्याम् इव पेततुः ।उच्छोचन-प्रशोचन-वस्यः-उच्छोचनौ हृदः ॥१॥
udasya śyāvau vithurau gṛdhrau dyām iva petatuḥ .ucchocana-praśocana-vasyaḥ-ucchocanau hṛdaḥ ..1..

अहमेनावुदतिष्ठिपं गावौ श्रान्तसदाविव ।कुर्कुराविव कूजन्तावुदवन्तौ वृकाविव ॥२॥
अहम् एनौ उदतिष्ठिपम् गावौ श्रान्त-सदौ इव ।कुर्कुरौ इव कूजन्तौ उदवन्तौ वृकौ इव ॥२॥
aham enau udatiṣṭhipam gāvau śrānta-sadau iva .kurkurau iva kūjantau udavantau vṛkau iva ..2..

आतोदिनौ नितोदिनावथो संतोदिनावुत ।अपि नह्याम्यस्य मेढ्रं य इतः स्त्री पुमान् जभार ॥३॥
आतोदिनौ नितोदिनौ अथो संतोदिनौ उत ।अपि नह्यामि अस्य मेढ्रम् यः इतस् स्त्री पुमान् जभार ॥३॥
ātodinau nitodinau atho saṃtodinau uta .api nahyāmi asya meḍhram yaḥ itas strī pumān jabhāra ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In