| |
|

This overlay will guide you through the buttons:

उदस्य श्यावौ विथुरौ गृध्रौ द्यामिव पेततुः ।उच्छोचनप्रशोचनवस्योच्छोचनौ हृदः ॥१॥
udasya śyāvau vithurau gṛdhrau dyāmiva petatuḥ .ucchocanapraśocanavasyocchocanau hṛdaḥ ..1..

अहमेनावुदतिष्ठिपं गावौ श्रान्तसदाविव ।कुर्कुराविव कूजन्तावुदवन्तौ वृकाविव ॥२॥
ahamenāvudatiṣṭhipaṃ gāvau śrāntasadāviva .kurkurāviva kūjantāvudavantau vṛkāviva ..2..

आतोदिनौ नितोदिनावथो संतोदिनावुत ।अपि नह्याम्यस्य मेढ्रं य इतः स्त्री पुमान् जभार ॥३॥
ātodinau nitodināvatho saṃtodināvuta .api nahyāmyasya meḍhraṃ ya itaḥ strī pumān jabhāra ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In