Atharva Veda

Mandala 97

Sukta 97


This overlay will guide you through the buttons:

संस्कृत्म
A English

यदद्य त्वा प्रयति यज्ञे अस्मिन् होतश्चिकित्वन्न् अवृणीमहीह ।ध्रुवमयो ध्रुवमुता शविष्ठैप्रविद्वान् यज्ञमुप याहि सोमम् ॥१॥
yadadya tvā prayati yajñe asmin hotaścikitvann avṛṇīmahīha |dhruvamayo dhruvamutā śaviṣṭhaipravidvān yajñamupa yāhi somam ||1||

Mandala : 7

Sukta : 97

Suktam :   1



समिन्द्र नो मनसा नेष गोभिः सं सूरिभिर्हरिवन्त्सं स्वस्त्या ।सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमतौ यज्ञियानाम् ॥२॥
samindra no manasā neṣa gobhiḥ saṃ sūribhirharivantsaṃ svastyā |saṃ brahmaṇā devahitaṃ yadasti saṃ devānāṃ sumatau yajñiyānām ||2||

Mandala : 7

Sukta : 97

Suktam :   2



यान् आवह उशतो देव देवांस्तान् प्रेरय स्वे अग्ने सधस्थे ।जक्षिवांसः पपिवांसो मधून्यस्मै धत्त वसवो वसूनि ॥३॥
yān āvaha uśato deva devāṃstān preraya sve agne sadhasthe |jakṣivāṃsaḥ papivāṃso madhūnyasmai dhatta vasavo vasūni ||3||

Mandala : 7

Sukta : 97

Suktam :   3



सुगा वो देवाः सदना अकर्म य आजग्म सवने मा जुषाणाः ।वहमाना भरमाणाः स्वा वसूनि वसुं घर्मं दिवमा रोहतानु ॥४॥
sugā vo devāḥ sadanā akarma ya ājagma savane mā juṣāṇāḥ |vahamānā bharamāṇāḥ svā vasūni vasuṃ gharmaṃ divamā rohatānu ||4||

Mandala : 7

Sukta : 97

Suktam :   4



यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ ।स्वां योनिं गच्छ स्वाहा ॥५॥
yajña yajñaṃ gaccha yajñapatiṃ gaccha |svāṃ yoniṃ gaccha svāhā ||5||

Mandala : 7

Sukta : 97

Suktam :   5



एष ते यज्ञो यज्ञपते सहसूक्तवाकः ।सुवीर्यः स्वाहा ॥६॥
eṣa te yajño yajñapate sahasūktavākaḥ |suvīryaḥ svāhā ||6||

Mandala : 7

Sukta : 97

Suktam :   6



वषड्धुतेभ्यो वषडहुतेभ्यः ।देवा गातुविदो गातुं वित्त्वा गातुमित ॥७॥
vaṣaḍdhutebhyo vaṣaḍahutebhyaḥ |devā gātuvido gātuṃ vittvā gātumita ||7||

Mandala : 7

Sukta : 97

Suktam :   7



मनसस्पत इमं नो दिवि देवेषु यज्ञम् ।स्वाहा दिवि स्वाहा पृथिव्यां स्वाहान्तरिक्षे स्वाहा वाते धां स्वाहा ॥८॥
manasaspata imaṃ no divi deveṣu yajñam |svāhā divi svāhā pṛthivyāṃ svāhāntarikṣe svāhā vāte dhāṃ svāhā ||8||

Mandala : 7

Sukta : 97

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In