| |
|

This overlay will guide you through the buttons:

यदद्य त्वा प्रयति यज्ञे अस्मिन् होतश्चिकित्वन्न् अवृणीमहीह ।ध्रुवमयो ध्रुवमुता शविष्ठैप्रविद्वान् यज्ञमुप याहि सोमम् ॥१॥
yadadya tvā prayati yajñe asmin hotaścikitvann avṛṇīmahīha .dhruvamayo dhruvamutā śaviṣṭhaipravidvān yajñamupa yāhi somam ..1..

समिन्द्र नो मनसा नेष गोभिः सं सूरिभिर्हरिवन्त्सं स्वस्त्या ।सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमतौ यज्ञियानाम् ॥२॥
samindra no manasā neṣa gobhiḥ saṃ sūribhirharivantsaṃ svastyā .saṃ brahmaṇā devahitaṃ yadasti saṃ devānāṃ sumatau yajñiyānām ..2..

यान् आवह उशतो देव देवांस्तान् प्रेरय स्वे अग्ने सधस्थे ।जक्षिवांसः पपिवांसो मधून्यस्मै धत्त वसवो वसूनि ॥३॥
yān āvaha uśato deva devāṃstān preraya sve agne sadhasthe .jakṣivāṃsaḥ papivāṃso madhūnyasmai dhatta vasavo vasūni ..3..

सुगा वो देवाः सदना अकर्म य आजग्म सवने मा जुषाणाः ।वहमाना भरमाणाः स्वा वसूनि वसुं घर्मं दिवमा रोहतानु ॥४॥
sugā vo devāḥ sadanā akarma ya ājagma savane mā juṣāṇāḥ .vahamānā bharamāṇāḥ svā vasūni vasuṃ gharmaṃ divamā rohatānu ..4..

यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ ।स्वां योनिं गच्छ स्वाहा ॥५॥
yajña yajñaṃ gaccha yajñapatiṃ gaccha .svāṃ yoniṃ gaccha svāhā ..5..

एष ते यज्ञो यज्ञपते सहसूक्तवाकः ।सुवीर्यः स्वाहा ॥६॥
eṣa te yajño yajñapate sahasūktavākaḥ .suvīryaḥ svāhā ..6..

वषड्धुतेभ्यो वषडहुतेभ्यः ।देवा गातुविदो गातुं वित्त्वा गातुमित ॥७॥
vaṣaḍdhutebhyo vaṣaḍahutebhyaḥ .devā gātuvido gātuṃ vittvā gātumita ..7..

मनसस्पत इमं नो दिवि देवेषु यज्ञम् ।स्वाहा दिवि स्वाहा पृथिव्यां स्वाहान्तरिक्षे स्वाहा वाते धां स्वाहा ॥८॥
manasaspata imaṃ no divi deveṣu yajñam .svāhā divi svāhā pṛthivyāṃ svāhāntarikṣe svāhā vāte dhāṃ svāhā ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In