Atharva Veda

Mandala 1

Sukta 1


This overlay will guide you through the buttons:

संस्कृत्म
A English

अन्तकाय मृत्यवे नमः प्राना अपाना इह ते रमन्ताम् ।इहायमस्तु पुरुषः सहासुना सूर्यस्य भागे अमृतस्य लोके ॥१॥
antakāya mṛtyave namaḥ prānā apānā iha te ramantām |ihāyamastu puruṣaḥ sahāsunā sūryasya bhāge amṛtasya loke ||1||

Mandala : 8

Sukta : 1

Suktam :   1



उदेनं भगो अग्रभीदुदेनं सोमो अंशुमान् ।उदेनं मरुतो देवा उदिन्द्राग्नी स्वस्तये ॥२॥
udenaṃ bhago agrabhīdudenaṃ somo aṃśumān |udenaṃ maruto devā udindrāgnī svastaye ||2||

Mandala : 8

Sukta : 1

Suktam :   2



इह तेऽसुरिह प्राण इहायुरिह ते मनः ।उत्त्वा निर्ऋत्याः पाशेभ्यो दैव्या वचा भरामसि ॥३॥
iha te'suriha prāṇa ihāyuriha te manaḥ |uttvā nirṛtyāḥ pāśebhyo daivyā vacā bharāmasi ||3||

Mandala : 8

Sukta : 1

Suktam :   3



उत्क्रामातः पुरुष माव पत्था मृत्योः पड्वीषमवमुञ्चमानः ।मा छित्था अस्माल्लोकादग्नेः सूर्यस्य संदृशः ॥४॥
utkrāmātaḥ puruṣa māva patthā mṛtyoḥ paḍvīṣamavamuñcamānaḥ |mā chitthā asmāllokādagneḥ sūryasya saṃdṛśaḥ ||4||

Mandala : 8

Sukta : 1

Suktam :   4



तुभ्यं वातः पवतां मातरिश्वा तुभ्यं वर्षन्त्वमृतान्यापः ।सूर्यस्ते तन्वे शं तपाति त्वां मृत्युर्दयतां मा प्र मेष्ठाः ॥५॥
tubhyaṃ vātaḥ pavatāṃ mātariśvā tubhyaṃ varṣantvamṛtānyāpaḥ |sūryaste tanve śaṃ tapāti tvāṃ mṛtyurdayatāṃ mā pra meṣṭhāḥ ||5||

Mandala : 8

Sukta : 1

Suktam :   5



उद्यानं ते पुरुष नावयानं जीवातुं ते दक्षतातिं कृनोमि ।आ हि रोहेमममृतं सुखं रथमथ जिर्विर्विदथमा वदासि ॥६॥
udyānaṃ te puruṣa nāvayānaṃ jīvātuṃ te dakṣatātiṃ kṛnomi |ā hi rohemamamṛtaṃ sukhaṃ rathamatha jirvirvidathamā vadāsi ||6||

Mandala : 8

Sukta : 1

Suktam :   6



मा ते मनस्तत्र गान् मा तिरो भून् मा जीवेभ्यः प्र मदो मानु गाः पितॄन् ।विश्वे देवा अभि रक्षन्तु त्वेह ॥७॥
mā te manastatra gān mā tiro bhūn mā jīvebhyaḥ pra mado mānu gāḥ pitṝn |viśve devā abhi rakṣantu tveha ||7||

Mandala : 8

Sukta : 1

Suktam :   7



मा गतानामा दीधीथा ये नयन्ति परावतम् ।आ रोह तमसो ज्योतिरेह्या ते हस्तौ रभामहे ॥८॥
mā gatānāmā dīdhīthā ye nayanti parāvatam |ā roha tamaso jyotirehyā te hastau rabhāmahe ||8||

Mandala : 8

Sukta : 1

Suktam :   8



श्यामश्च त्वा मा शबलश्च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ ।अर्वाङेहि मा वि दीध्यो मात्र तिष्ठः पराङ्मनाः ॥९॥
śyāmaśca tvā mā śabalaśca preṣitau yamasya yau pathirakṣī śvānau |arvāṅehi mā vi dīdhyo mātra tiṣṭhaḥ parāṅmanāḥ ||9||

Mandala : 8

Sukta : 1

Suktam :   9



मैतं पन्थामनु गा भीम एष येन पूर्वं नेयथ तं ब्रवीमि ।तम एतत्पुरुष मा प्र पत्था भयं परस्तादभयं ते अर्वाक्॥१०॥ {१}
maitaṃ panthāmanu gā bhīma eṣa yena pūrvaṃ neyatha taṃ bravīmi |tama etatpuruṣa mā pra patthā bhayaṃ parastādabhayaṃ te arvāk||10|| {1}

Mandala : 8

Sukta : 1

Suktam :   10



रक्षन्तु त्वाग्नयो ये अप्स्वन्ता रक्षतु त्वा मनुष्या यमिन्धते ।वैश्वानरो रक्षतु जातवेदा दिव्यस्त्वा मा प्र धाग्विद्युता सह ॥११॥
rakṣantu tvāgnayo ye apsvantā rakṣatu tvā manuṣyā yamindhate |vaiśvānaro rakṣatu jātavedā divyastvā mā pra dhāgvidyutā saha ||11||

Mandala : 8

Sukta : 1

Suktam :   11



मा त्वा क्रव्यादभि मंस्तारात्संकसुकाच्चर रक्षतु त्वा द्यौ रक्षतु ।पृथिवी सूर्यश्च त्वा रक्षतां चन्द्रमाश्च ।अन्तरिक्षं रक्षतु देवहेत्याः ॥१२॥
mā tvā kravyādabhi maṃstārātsaṃkasukāccara rakṣatu tvā dyau rakṣatu |pṛthivī sūryaśca tvā rakṣatāṃ candramāśca |antarikṣaṃ rakṣatu devahetyāḥ ||12||

Mandala : 8

Sukta : 1

Suktam :   12



बोधश्च त्वा प्रतिबोधश्च रक्षतामस्वप्नश्च त्वानवद्राणश्च रक्षताम् ।गोपायंश्च त्वा जागृविश्च रक्षताम् ॥१३॥
bodhaśca tvā pratibodhaśca rakṣatāmasvapnaśca tvānavadrāṇaśca rakṣatām |gopāyaṃśca tvā jāgṛviśca rakṣatām ||13||

Mandala : 8

Sukta : 1

Suktam :   13



ते त्वा रक्षन्तु ते त्वा गोपायन्तु तेभ्यो नमस्तेभ्यः स्वाहा ॥१४॥
te tvā rakṣantu te tvā gopāyantu tebhyo namastebhyaḥ svāhā ||14||

Mandala : 8

Sukta : 1

Suktam :   14



जीवेभ्यस्त्वा समुदे वायुरिन्द्रो धाता दधातु सविता त्रायमाणः ।मा त्वा प्राणो बलं हासीदसुं तेऽनु ह्वयामसि ॥१५॥
jīvebhyastvā samude vāyurindro dhātā dadhātu savitā trāyamāṇaḥ |mā tvā prāṇo balaṃ hāsīdasuṃ te'nu hvayāmasi ||15||

Mandala : 8

Sukta : 1

Suktam :   15



मा त्वा जम्भः संहनुर्मा तमो विदन् मा जिह्वा बर्हिस्प्रमयुः कथा स्याः ।उत्त्वादित्या वसवो भरन्तूदिन्द्राग्नी स्वस्तये ॥१६॥
mā tvā jambhaḥ saṃhanurmā tamo vidan mā jihvā barhispramayuḥ kathā syāḥ |uttvādityā vasavo bharantūdindrāgnī svastaye ||16||

Mandala : 8

Sukta : 1

Suktam :   16



उत्त्वा द्यौरुत्पृथिव्युत्प्रजापतिरग्रभीत्।उत्त्वा मृत्योरोषधयः सोमराज्ञीरपीपरन् ॥१७॥
uttvā dyaurutpṛthivyutprajāpatiragrabhīt|uttvā mṛtyoroṣadhayaḥ somarājñīrapīparan ||17||

Mandala : 8

Sukta : 1

Suktam :   17



अयं देवा इहैवास्त्वयं मामुत्र गादितः ।इमं सहस्रवीर्येण मृत्योरुत्पारयामसि ॥१८॥
ayaṃ devā ihaivāstvayaṃ māmutra gāditaḥ |imaṃ sahasravīryeṇa mṛtyorutpārayāmasi ||18||

Mandala : 8

Sukta : 1

Suktam :   18



उत्त्वा मृत्योरपीपरं सं धमन्तु वयोधसः ।मा त्वा व्यस्तकेश्यो मा त्वाघरुदो रुदन् ॥१९॥
uttvā mṛtyorapīparaṃ saṃ dhamantu vayodhasaḥ |mā tvā vyastakeśyo mā tvāgharudo rudan ||19||

Mandala : 8

Sukta : 1

Suktam :   19



आहार्षमविदं त्वा पुनरागाः पुनर्णवः ।सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् ॥२०॥
āhārṣamavidaṃ tvā punarāgāḥ punarṇavaḥ |sarvāṅga sarvaṃ te cakṣuḥ sarvamāyuśca te'vidam ||20||

Mandala : 8

Sukta : 1

Suktam :   20



व्यवात्ते ज्योतिरभूदप त्वत्तमो अक्रमीत्।अप त्वन् मृत्युं निर्ऋतिमप यक्ष्मं नि दध्मसि ॥२१॥ {२}
vyavātte jyotirabhūdapa tvattamo akramīt|apa tvan mṛtyuṃ nirṛtimapa yakṣmaṃ ni dadhmasi ||21|| {2}

Mandala : 8

Sukta : 1

Suktam :   21


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In