Atharva Veda

Mandala 10

Sukta 10


This overlay will guide you through the buttons:

संस्कृत्म
A English

विराड्वा इदमग्र आसीत्तस्या जातायाः सर्वमबिभेदियमेवेदं भविष्यतीति ॥१॥
virāḍvā idamagra āsīttasyā jātāyāḥ sarvamabibhediyamevedaṃ bhaviṣyatīti ||1||

Mandala : 8

Sukta : 10

Suktam :   1



सोदक्रामत्सा गार्हपत्ये न्यक्रामत् ॥२॥
sodakrāmatsā gārhapatye nyakrāmat ||2||

Mandala : 8

Sukta : 10

Suktam :   2



गृहमेधी गृहपतिर्भवति य एवं वेद ॥३॥
gṛhamedhī gṛhapatirbhavati ya evaṃ veda ||3||

Mandala : 8

Sukta : 10

Suktam :   3



सोदक्रामत्साहवनीये न्यक्रामत् ॥४॥
sodakrāmatsāhavanīye nyakrāmat ||4||

Mandala : 8

Sukta : 10

Suktam :   4



यन्त्यस्य देवा देवहूतिं प्रियो देवानां भवति य एवं वेद ॥५॥
yantyasya devā devahūtiṃ priyo devānāṃ bhavati ya evaṃ veda ||5||

Mandala : 8

Sukta : 10

Suktam :   5



सोदक्रामत्सा दक्षिणाग्नौ न्यक्रामत् ॥६॥
sodakrāmatsā dakṣiṇāgnau nyakrāmat ||6||

Mandala : 8

Sukta : 10

Suktam :   6



यज्ञर्तो दक्षिणीयो वासतेयो भवति य एवं वेद ॥७॥
yajñarto dakṣiṇīyo vāsateyo bhavati ya evaṃ veda ||7||

Mandala : 8

Sukta : 10

Suktam :   7



सोदक्रामत्सा सभायां न्यक्रामत् ॥८॥
sodakrāmatsā sabhāyāṃ nyakrāmat ||8||

Mandala : 8

Sukta : 10

Suktam :   8



यन्त्यस्य सभां सभ्यो भवति य एवं वेद ॥९॥
yantyasya sabhāṃ sabhyo bhavati ya evaṃ veda ||9||

Mandala : 8

Sukta : 10

Suktam :   9



सोदक्रामत्सा समितौ न्यक्रामत् ॥१०॥
sodakrāmatsā samitau nyakrāmat ||10||

Mandala : 8

Sukta : 10

Suktam :   10



यन्त्यस्य समितिं सामित्यो भवति य एवं वेद ॥११॥
yantyasya samitiṃ sāmityo bhavati ya evaṃ veda ||11||

Mandala : 8

Sukta : 10

Suktam :   11



सोदक्रामत्सामन्त्रणे न्यक्रामत् ॥१२॥
sodakrāmatsāmantraṇe nyakrāmat ||12||

Mandala : 8

Sukta : 10

Suktam :   12



यन्त्यस्यामन्त्रणमामन्त्रणीयो भवति य एवं वेद ॥१३॥
yantyasyāmantraṇamāmantraṇīyo bhavati ya evaṃ veda ||13||

Mandala : 8

Sukta : 10

Suktam :   13



सोदक्रामत्सान्तरिक्षे चतुर्धा विक्रान्तातिष्ठत्॥१॥
sodakrāmatsāntarikṣe caturdhā vikrāntātiṣṭhat||1||

Mandala : 8

Sukta : 10

Suktam :   14



तां देवमनुष्या अब्रुवन्न् इयमेव तद्वेद यदुभय उपजीवेमेमामुप ह्वयामहा इति ॥२॥
tāṃ devamanuṣyā abruvann iyameva tadveda yadubhaya upajīvememāmupa hvayāmahā iti ||2||

Mandala : 8

Sukta : 10

Suktam :   15



तामुपाह्वयन्त ॥३॥
tāmupāhvayanta ||3||

Mandala : 8

Sukta : 10

Suktam :   16



ऊर्ज एहि स्वध एहि सूनृत एहीरावत्येहीति ॥४॥
ūrja ehi svadha ehi sūnṛta ehīrāvatyehīti ||4||

Mandala : 8

Sukta : 10

Suktam :   17



तस्या इन्द्रो वत्स आसीद्गायत्र्यभिधान्यभ्रमूधः ॥५॥
tasyā indro vatsa āsīdgāyatryabhidhānyabhramūdhaḥ ||5||

Mandala : 8

Sukta : 10

Suktam :   18



बृहच्च रथंतरं च द्वौ स्तनावास्तां यज्ञायज्ञियं च वामदेव्यं च द्वौ ॥६॥
bṛhacca rathaṃtaraṃ ca dvau stanāvāstāṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca dvau ||6||

Mandala : 8

Sukta : 10

Suktam :   19



ओषधीरेव रथंतरेण देवा अदुह्रन् व्यचो बृहता ॥७॥
oṣadhīreva rathaṃtareṇa devā aduhran vyaco bṛhatā ||7||

Mandala : 8

Sukta : 10

Suktam :   20



अपो वामदेव्येन यज्ञं यज्ञायज्ञियेन ॥८॥
apo vāmadevyena yajñaṃ yajñāyajñiyena ||8||

Mandala : 8

Sukta : 10

Suktam :   21



ओषधीरेवास्मै रथंतरं दुहे व्यचो बृहत्॥९॥
oṣadhīrevāsmai rathaṃtaraṃ duhe vyaco bṛhat||9||

Mandala : 8

Sukta : 10

Suktam :   22



अपो वामदेव्यं यज्ञं यज्ञायज्ञियं य वेद ॥१०॥
apo vāmadevyaṃ yajñaṃ yajñāyajñiyaṃ ya veda ||10||

Mandala : 8

Sukta : 10

Suktam :   23



सोदक्रामत्सा वनस्पतीन् आगच्छत्तां वनस्पतयोऽघ्नत सा संवत्सरे समभवत्॥१ ॥
sodakrāmatsā vanaspatīn āgacchattāṃ vanaspatayo'ghnata sā saṃvatsare samabhavat||1 ||

Mandala : 8

Sukta : 10

Suktam :   24



तस्माद्वनस्पतीनां संवत्सरे वृक्णमपि रोहति वृश्चतेऽस्याप्रियो भ्रातृव्यो य एवं वेद ॥२ ॥
tasmādvanaspatīnāṃ saṃvatsare vṛkṇamapi rohati vṛścate'syāpriyo bhrātṛvyo ya evaṃ veda ||2 ||

Mandala : 8

Sukta : 10

Suktam :   25



सोदक्रामत्सा पितॄन् आगच्छत्तां पितरोऽघ्नत सा मासि समभवत्॥३ ॥
sodakrāmatsā pitṝn āgacchattāṃ pitaro'ghnata sā māsi samabhavat||3 ||

Mandala : 8

Sukta : 10

Suktam :   26



तस्मात्पितृभ्यो मास्युपमास्यं ददति प्र पितृयाणं पन्थां जानाति य एवं वेद ॥४ ॥
tasmātpitṛbhyo māsyupamāsyaṃ dadati pra pitṛyāṇaṃ panthāṃ jānāti ya evaṃ veda ||4 ||

Mandala : 8

Sukta : 10

Suktam :   27



सोदक्रामत्सा देवान् आगच्छत्तां देवा अघ्नत सार्धमासे समभवत्॥५ ॥
sodakrāmatsā devān āgacchattāṃ devā aghnata sārdhamāse samabhavat||5 ||

Mandala : 8

Sukta : 10

Suktam :   28



तस्माद्देवेभ्योऽर्धमासे वषट्कुर्वन्ति प्र देवयानं पन्थां जानाति य एवं वेद ॥६ ॥
tasmāddevebhyo'rdhamāse vaṣaṭkurvanti pra devayānaṃ panthāṃ jānāti ya evaṃ veda ||6 ||

Mandala : 8

Sukta : 10

Suktam :   29



सोदक्रामत्सा मनुष्यान् आगच्छत्तां मनुष्या अघ्नत सा सद्यः समभवत्॥७ ॥
sodakrāmatsā manuṣyān āgacchattāṃ manuṣyā aghnata sā sadyaḥ samabhavat||7 ||

Mandala : 8

Sukta : 10

Suktam :   30



तस्मान् मनुष्येभ्य उभयद्युरुप हरन्त्युपास्य गृहे हरन्ति य एवं वेद ॥८ ॥
tasmān manuṣyebhya ubhayadyurupa harantyupāsya gṛhe haranti ya evaṃ veda ||8 ||

Mandala : 8

Sukta : 10

Suktam :   31



सोदक्रामत्सासुरान् आगच्छत्तामसुरा उपाह्वयन्त माय एहीति ॥१ ॥
sodakrāmatsāsurān āgacchattāmasurā upāhvayanta māya ehīti ||1 ||

Mandala : 8

Sukta : 10

Suktam :   32



तस्या विरोचनः प्राह्रादिर्वत्स आसीदयस्पात्रं पात्रम् ॥२ ॥
tasyā virocanaḥ prāhrādirvatsa āsīdayaspātraṃ pātram ||2 ||

Mandala : 8

Sukta : 10

Suktam :   33



तां द्विमूर्धार्त्व्योऽधोक्तां मायामेवाधोक्॥३ ॥
tāṃ dvimūrdhārtvyo'dhoktāṃ māyāmevādhok||3 ||

Mandala : 8

Sukta : 10

Suktam :   34



तां मायामसुरा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥४ ॥
tāṃ māyāmasurā upa jīvantyupajīvanīyo bhavati ya evaṃ veda ||4 ||

Mandala : 8

Sukta : 10

Suktam :   35



सोदक्रामत्सा पितॄन् आगच्छत्तां पितर उपाह्वयन्त स्वध एहीति ॥५ ॥
sodakrāmatsā pitṝn āgacchattāṃ pitara upāhvayanta svadha ehīti ||5 ||

Mandala : 8

Sukta : 10

Suktam :   36



तस्या यमो राजा वत्स आसीद्रजतपात्रं पात्रम् ॥६ ॥
tasyā yamo rājā vatsa āsīdrajatapātraṃ pātram ||6 ||

Mandala : 8

Sukta : 10

Suktam :   37



तामन्तको मार्त्यवोऽधोक्तां स्वधामेवाधोक्॥७ ॥
tāmantako mārtyavo'dhoktāṃ svadhāmevādhok||7 ||

Mandala : 8

Sukta : 10

Suktam :   38



तां स्वधां पितर उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥८ ॥
tāṃ svadhāṃ pitara upa jīvantyupajīvanīyo bhavati ya evaṃ veda ||8 ||

Mandala : 8

Sukta : 10

Suktam :   39



सोदक्रामत्सा मनुष्यान् आगच्छत्तां मनुष्या उपाह्वयन्तेरावत्येहीति ॥९ ॥
sodakrāmatsā manuṣyān āgacchattāṃ manuṣyā upāhvayanterāvatyehīti ||9 ||

Mandala : 8

Sukta : 10

Suktam :   40



तस्या मनुर्वैवस्वतो वत्स आसीत्पृथिवी पात्रम् ॥१० ॥
tasyā manurvaivasvato vatsa āsītpṛthivī pātram ||10 ||

Mandala : 8

Sukta : 10

Suktam :   41



तां पृथी वैन्योऽधोक्तां कृषिं च सस्यं चाधोक्॥११ ॥
tāṃ pṛthī vainyo'dhoktāṃ kṛṣiṃ ca sasyaṃ cādhok||11 ||

Mandala : 8

Sukta : 10

Suktam :   42



ते स्वधां कृषिं च सस्यं च मनुष्या उप जीवन्ति कृष्टराधिरुपजीवनीयो भवति य एवं वेद ॥१२ ॥
te svadhāṃ kṛṣiṃ ca sasyaṃ ca manuṣyā upa jīvanti kṛṣṭarādhirupajīvanīyo bhavati ya evaṃ veda ||12 ||

Mandala : 8

Sukta : 10

Suktam :   43



सोदक्रामत्सा सप्तऋषीन् आगच्छत्तां सप्तऋषय उपाह्वयन्त ब्रह्मण्वत्येहीति ॥१३ ॥
sodakrāmatsā saptaṛṣīn āgacchattāṃ saptaṛṣaya upāhvayanta brahmaṇvatyehīti ||13 ||

Mandala : 8

Sukta : 10

Suktam :   44



तस्याः सोमो राजा वत्स आसीच्छन्दः पात्रम् ॥१४ ॥
tasyāḥ somo rājā vatsa āsīcchandaḥ pātram ||14 ||

Mandala : 8

Sukta : 10

Suktam :   45



तां बृहस्पतिराङ्गिरसोऽधोक्तां ब्रह्म च तपश्चाधोक्॥१५ ॥
tāṃ bṛhaspatirāṅgiraso'dhoktāṃ brahma ca tapaścādhok||15 ||

Mandala : 8

Sukta : 10

Suktam :   46



तद्ब्रह्म च तपश्च सप्तऋषय उप जीवन्ति ब्रह्मवर्चस्युपजीवनीयो भवति य एवं वेद ॥१६ ॥
tadbrahma ca tapaśca saptaṛṣaya upa jīvanti brahmavarcasyupajīvanīyo bhavati ya evaṃ veda ||16 ||

Mandala : 8

Sukta : 10

Suktam :   47



सोदक्रामत्सा देवान् आगच्छत्तां देवा उपाह्वयन्तोर्ज एहीति ॥१ ॥
sodakrāmatsā devān āgacchattāṃ devā upāhvayantorja ehīti ||1 ||

Mandala : 8

Sukta : 10

Suktam :   48



तस्या इन्द्रो वत्स आसीच्चमसः पात्रम् ॥२ ॥
tasyā indro vatsa āsīccamasaḥ pātram ||2 ||

Mandala : 8

Sukta : 10

Suktam :   49



तां देवः सविताधोक्तामूर्जामेवाधोक्॥३ ॥
tāṃ devaḥ savitādhoktāmūrjāmevādhok||3 ||

Mandala : 8

Sukta : 10

Suktam :   50



तामूर्जां देवा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥४ ॥
tāmūrjāṃ devā upa jīvantyupajīvanīyo bhavati ya evaṃ veda ||4 ||

Mandala : 8

Sukta : 10

Suktam :   51



सोदक्रामत्सा गन्धर्वाप्सरस आगच्छत्तां गन्धर्वाप्सरस उपाह्वयन्त पुण्यगन्ध एहीति ॥५ ॥
sodakrāmatsā gandharvāpsarasa āgacchattāṃ gandharvāpsarasa upāhvayanta puṇyagandha ehīti ||5 ||

Mandala : 8

Sukta : 10

Suktam :   52



तस्याश्चित्ररथः सौर्यवर्चसो वत्स आसीत्पुष्करपर्णं पात्रम् ॥६ ॥
tasyāścitrarathaḥ sauryavarcaso vatsa āsītpuṣkaraparṇaṃ pātram ||6 ||

Mandala : 8

Sukta : 10

Suktam :   53



तां वसुरुचिः सौर्यवर्चसोऽधोक्तां पुण्यमेव गन्धमधोक्॥७ ॥
tāṃ vasuruciḥ sauryavarcaso'dhoktāṃ puṇyameva gandhamadhok||7 ||

Mandala : 8

Sukta : 10

Suktam :   54



तं पुण्यं गन्धं गन्धर्वाप्सरस उप जीवन्ति पुण्यगन्धिरुपजीवनीयो भवति य एवं वेद ॥८ ॥
taṃ puṇyaṃ gandhaṃ gandharvāpsarasa upa jīvanti puṇyagandhirupajīvanīyo bhavati ya evaṃ veda ||8 ||

Mandala : 8

Sukta : 10

Suktam :   55



सोदक्रामत्सेतरजनान् आगच्छत्तामितरजना उपाह्वयन्त तिरोध एहीति ॥९ ॥
sodakrāmatsetarajanān āgacchattāmitarajanā upāhvayanta tirodha ehīti ||9 ||

Mandala : 8

Sukta : 10

Suktam :   56



तस्याः कुबेरो वैश्रवणो वत्स आसीदामपात्रं पात्रम् ॥१० ॥
tasyāḥ kubero vaiśravaṇo vatsa āsīdāmapātraṃ pātram ||10 ||

Mandala : 8

Sukta : 10

Suktam :   57



तां रजतनाभिः कबेरकोऽधोक्तां तिरोधामेवाधोक्॥११ ॥
tāṃ rajatanābhiḥ kaberako'dhoktāṃ tirodhāmevādhok||11 ||

Mandala : 8

Sukta : 10

Suktam :   58



तां तिरोधामतिरजना पितर उप जीवन्ति तिरो धत्ते सर्वं पाप्मानमुपजीवनीयो भवति य एवं वेद ॥१२ ॥
tāṃ tirodhāmatirajanā pitara upa jīvanti tiro dhatte sarvaṃ pāpmānamupajīvanīyo bhavati ya evaṃ veda ||12 ||

Mandala : 8

Sukta : 10

Suktam :   59



सोदक्रामत्सा सर्पान् आगच्छत्तां सर्पा उपाह्वयन्त विषवत्येहीति ॥१३ ॥
sodakrāmatsā sarpān āgacchattāṃ sarpā upāhvayanta viṣavatyehīti ||13 ||

Mandala : 8

Sukta : 10

Suktam :   60



तस्यास्तक्षको वैशलेयो वत्स आसीदलाबुपात्रं पात्रम् ॥१४ ॥
tasyāstakṣako vaiśaleyo vatsa āsīdalābupātraṃ pātram ||14 ||

Mandala : 8

Sukta : 10

Suktam :   61



तां धृतराष्ट्र ऐरावतोऽधोक्तां विषमेवाधोक्॥१५ ॥
tāṃ dhṛtarāṣṭra airāvato'dhoktāṃ viṣamevādhok||15 ||

Mandala : 8

Sukta : 10

Suktam :   62



तद्विषं सर्पा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥१६ ॥
tadviṣaṃ sarpā upa jīvantyupajīvanīyo bhavati ya evaṃ veda ||16 ||

Mandala : 8

Sukta : 10

Suktam :   63



तद्यस्मा एवं विदुषेऽलाबुनाभिषिञ्चेत्प्रत्याहन्यात् ॥१॥
tadyasmā evaṃ viduṣe'lābunābhiṣiñcetpratyāhanyāt ||1||

Mandala : 8

Sukta : 10

Suktam :   64



न च प्रत्याहन्यान् मनसा त्वा प्रत्याहन्मीति प्रत्याहन्यात् ॥२॥
na ca pratyāhanyān manasā tvā pratyāhanmīti pratyāhanyāt ||2||

Mandala : 8

Sukta : 10

Suktam :   65



यत्प्रत्याहन्ति विषमेव तत्प्रत्याहन्ति ॥३॥
yatpratyāhanti viṣameva tatpratyāhanti ||3||

Mandala : 8

Sukta : 10

Suktam :   66



विषमेवास्याप्रियं भ्रातृव्यमनुविषिच्यते य एवं वेद ॥४॥
viṣamevāsyāpriyaṃ bhrātṛvyamanuviṣicyate ya evaṃ veda ||4||

Mandala : 8

Sukta : 10

Suktam :   67


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In