Atharva Veda

Mandala 10

Sukta 10


This overlay will guide you through the buttons:

संस्कृत्म
A English

विराड्वा इदमग्र आसीत्तस्या जातायाः सर्वमबिभेदियमेवेदं भविष्यतीति ॥१॥
virāḍvā idamagra āsīttasyā jātāyāḥ sarvamabibhediyamevedaṃ bhaviṣyatīti ||1||


सोदक्रामत्सा गार्हपत्ये न्यक्रामत् ॥२॥
sodakrāmatsā gārhapatye nyakrāmat ||2||


गृहमेधी गृहपतिर्भवति य एवं वेद ॥३॥
gṛhamedhī gṛhapatirbhavati ya evaṃ veda ||3||


सोदक्रामत्साहवनीये न्यक्रामत् ॥४॥
sodakrāmatsāhavanīye nyakrāmat ||4||


यन्त्यस्य देवा देवहूतिं प्रियो देवानां भवति य एवं वेद ॥५॥
yantyasya devā devahūtiṃ priyo devānāṃ bhavati ya evaṃ veda ||5||


सोदक्रामत्सा दक्षिणाग्नौ न्यक्रामत् ॥६॥
sodakrāmatsā dakṣiṇāgnau nyakrāmat ||6||


यज्ञर्तो दक्षिणीयो वासतेयो भवति य एवं वेद ॥७॥
yajñarto dakṣiṇīyo vāsateyo bhavati ya evaṃ veda ||7||


सोदक्रामत्सा सभायां न्यक्रामत् ॥८॥
sodakrāmatsā sabhāyāṃ nyakrāmat ||8||


यन्त्यस्य सभां सभ्यो भवति य एवं वेद ॥९॥
yantyasya sabhāṃ sabhyo bhavati ya evaṃ veda ||9||


सोदक्रामत्सा समितौ न्यक्रामत् ॥१०॥
sodakrāmatsā samitau nyakrāmat ||10||


यन्त्यस्य समितिं सामित्यो भवति य एवं वेद ॥११॥
yantyasya samitiṃ sāmityo bhavati ya evaṃ veda ||11||


सोदक्रामत्सामन्त्रणे न्यक्रामत् ॥१२॥
sodakrāmatsāmantraṇe nyakrāmat ||12||


यन्त्यस्यामन्त्रणमामन्त्रणीयो भवति य एवं वेद ॥१३॥
yantyasyāmantraṇamāmantraṇīyo bhavati ya evaṃ veda ||13||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In