आ रभस्वेमाममृतस्य श्नुष्टिमछिद्यमाना जरदष्टिरस्तु ते ।असुं त आयुः पुनरा भरामि रजस्तमो मोप गा मा प्र मेष्ठाः ॥१॥
ā rabhasvemāmamṛtasya śnuṣṭimachidyamānā jaradaṣṭirastu te |asuṃ ta āyuḥ punarā bharāmi rajastamo mopa gā mā pra meṣṭhāḥ ||1||
जीवतां ज्योतिरभ्येह्यर्वाङा त्वा हरामि शतशारदाय ।अवमुञ्चन् मृत्युपाशान् अशस्तिं द्राघीय आयुः प्रतरं ते दधामि ॥२॥
jīvatāṃ jyotirabhyehyarvāṅā tvā harāmi śataśāradāya |avamuñcan mṛtyupāśān aśastiṃ drāghīya āyuḥ prataraṃ te dadhāmi ||2||
वातात्ते प्रानमविदं सूर्याच्चक्षुरहं तव ।यत्ते मनस्त्वयि तद्धारयामि सं वित्स्वाङ्गैर्वद जिह्वयालपन् ॥३॥
vātātte prānamavidaṃ sūryāccakṣurahaṃ tava |yatte manastvayi taddhārayāmi saṃ vitsvāṅgairvada jihvayālapan ||3||
प्राणेन त्वा द्विपदां चतुष्पदामग्निमिव जातमभि सं धमामि ।नमस्ते मृत्यो चक्षुषे नमः प्राणाय तेऽकरम् ॥४॥
prāṇena tvā dvipadāṃ catuṣpadāmagnimiva jātamabhi saṃ dhamāmi |namaste mṛtyo cakṣuṣe namaḥ prāṇāya te'karam ||4||
अयं जीवतु मा मृतेमं समीरयामसि ।कृणोम्यस्मै भेषजं मृत्यो मा पुरुषं वधीः ॥५॥
ayaṃ jīvatu mā mṛtemaṃ samīrayāmasi |kṛṇomyasmai bheṣajaṃ mṛtyo mā puruṣaṃ vadhīḥ ||5||
जीवलां नघारिषां जीवन्तीमोषधीमहम् ।त्रायमाणां सहमानां सहस्वतीमिह हुवेऽस्मा अरिष्टतातये ॥६॥
jīvalāṃ naghāriṣāṃ jīvantīmoṣadhīmaham |trāyamāṇāṃ sahamānāṃ sahasvatīmiha huve'smā ariṣṭatātaye ||6||
अधि ब्रूहि मा रभथाः सृजेमं तवैव सन्त्सर्वहायाः इहास्तु ।भवाशर्वौ मृडतं शर्म यच्छतमपसिध्य दुरितं धत्तमायुः ॥७॥
adhi brūhi mā rabhathāḥ sṛjemaṃ tavaiva santsarvahāyāḥ ihāstu |bhavāśarvau mṛḍataṃ śarma yacchatamapasidhya duritaṃ dhattamāyuḥ ||7||
अस्मै मृत्यो अधि ब्रूहीमं दयस्वोदितोऽयमेतु ।अरिष्टः सर्वाङ्गः सुश्रुज्जरसा शतहायन आत्मना भुजमश्नुताम् ॥८॥
asmai mṛtyo adhi brūhīmaṃ dayasvodito'yametu |ariṣṭaḥ sarvāṅgaḥ suśrujjarasā śatahāyana ātmanā bhujamaśnutām ||8||
देवानां हेतिः परि त्वा वृणक्तु पारयामि त्वा रजस उत्त्वा मृत्योरपीपरम् ।आरादग्निं क्रव्यादं निरूहं जीवातवे ते परिधिं दधामि ॥९॥
devānāṃ hetiḥ pari tvā vṛṇaktu pārayāmi tvā rajasa uttvā mṛtyorapīparam |ārādagniṃ kravyādaṃ nirūhaṃ jīvātave te paridhiṃ dadhāmi ||9||
यत्ते नियानं रजसं मृत्यो अनवधर्ष्यम् ।पथ इमं तस्माद्रक्षन्तो ब्रह्मास्मै वर्म कृण्मसि ॥१०॥ {३}
yatte niyānaṃ rajasaṃ mṛtyo anavadharṣyam |patha imaṃ tasmādrakṣanto brahmāsmai varma kṛṇmasi ||10|| {3}
कृणोमि ते प्राणापानौ जरां मृत्युं दीर्घमायुः स्वस्ति ।वैवस्वतेन प्रहितान् यमदूतांश्चरतोऽप सेधामि सर्वान् ॥११॥
kṛṇomi te prāṇāpānau jarāṃ mṛtyuṃ dīrghamāyuḥ svasti |vaivasvatena prahitān yamadūtāṃścarato'pa sedhāmi sarvān ||11||
आरादरातिं निर्ऋतिं परो ग्राहिं क्रव्यादः पिशाचान् ।रक्षो यत्सर्वं दुर्भूतं तत्तम इवाप हन्मसि ॥१२॥
ārādarātiṃ nirṛtiṃ paro grāhiṃ kravyādaḥ piśācān |rakṣo yatsarvaṃ durbhūtaṃ tattama ivāpa hanmasi ||12||
अग्नेष्ट प्रानममृतादायुष्मतो वन्वे जातवेदसः ।यथा न रिष्या अमृतः सजूरसस्तत्ते कृणोमि तदु ते समृध्यताम् ॥१३॥
agneṣṭa prānamamṛtādāyuṣmato vanve jātavedasaḥ |yathā na riṣyā amṛtaḥ sajūrasastatte kṛṇomi tadu te samṛdhyatām ||13||
शिवे ते स्तां द्यावापृथिवी असंतापे अभिश्रियौ ।शं ते सूर्य आ तपतु शं वातो वातु ते हृदे ।शिवा अभि क्षरन्तु त्वापो दिव्याः पयस्वतीः ॥१४॥
śive te stāṃ dyāvāpṛthivī asaṃtāpe abhiśriyau |śaṃ te sūrya ā tapatu śaṃ vāto vātu te hṛde |śivā abhi kṣarantu tvāpo divyāḥ payasvatīḥ ||14||
शिवास्ते सन्त्वोषधय उत्त्वाहार्षमधरस्या उत्तरां पृथिवीमभि ।तत्र त्वादित्यौ रक्षतां सूर्याचन्द्रमसावुभा ॥१५॥
śivāste santvoṣadhaya uttvāhārṣamadharasyā uttarāṃ pṛthivīmabhi |tatra tvādityau rakṣatāṃ sūryācandramasāvubhā ||15||
यत्ते वासः परिधानं यां नीविं कृणुषे त्वम् ।शिवं ते तन्वे तत्कृण्मः संस्पर्शेऽद्रूक्ष्णमस्तु ते ॥१६॥
yatte vāsaḥ paridhānaṃ yāṃ nīviṃ kṛṇuṣe tvam |śivaṃ te tanve tatkṛṇmaḥ saṃsparśe'drūkṣṇamastu te ||16||
यत्क्षुरेण मर्चयता सुतेजसा वप्ता वपसि केशश्मश्रु ।शुभं मुखं मा न आयुः प्र मोषीः ॥१७॥
yatkṣureṇa marcayatā sutejasā vaptā vapasi keśaśmaśru |śubhaṃ mukhaṃ mā na āyuḥ pra moṣīḥ ||17||
शिवौ ते स्तां व्रीहियवावबलासावदोमधौ ।एतौ यक्ष्मं वि बाधेते एतौ मुञ्चतो अंहसः ॥१८॥
śivau te stāṃ vrīhiyavāvabalāsāvadomadhau |etau yakṣmaṃ vi bādhete etau muñcato aṃhasaḥ ||18||
यदश्नासि यत्पिबसि धान्यं कृष्याः पयः ।यदाद्यं यदनाद्यं सर्वं ते अन्नमविषं कृणोमि ॥१९॥
yadaśnāsi yatpibasi dhānyaṃ kṛṣyāḥ payaḥ |yadādyaṃ yadanādyaṃ sarvaṃ te annamaviṣaṃ kṛṇomi ||19||
अह्ने च त्वा रात्रये चोभाभ्यां परि दद्मसि ।अरायेभ्यो जिघत्सुभ्य इमं मे परि रक्षत ॥२०॥ {४}
ahne ca tvā rātraye cobhābhyāṃ pari dadmasi |arāyebhyo jighatsubhya imaṃ me pari rakṣata ||20|| {4}
शतं तेऽयुतं हायनान् द्वे युगे त्रीणि चत्वारि कृण्मः ।इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः ॥२१॥
śataṃ te'yutaṃ hāyanān dve yuge trīṇi catvāri kṛṇmaḥ |indrāgnī viśve devāste'nu manyantāmahṛṇīyamānāḥ ||21||
शरदे त्वा हेमन्ताय वसन्ताय ग्रीष्माय परि दद्मसि ।वर्षाणि तुभ्यं स्योनानि येषु वर्धन्त ओषधीः ॥२२॥
śarade tvā hemantāya vasantāya grīṣmāya pari dadmasi |varṣāṇi tubhyaṃ syonāni yeṣu vardhanta oṣadhīḥ ||22||
मृत्युरीशे द्विपदां मृत्युरीशे चतुष्पदाम् ।तस्मात्त्वां मृत्योर्गोपतेरुद्भरामि स मा बिभेः ॥२३॥
mṛtyurīśe dvipadāṃ mṛtyurīśe catuṣpadām |tasmāttvāṃ mṛtyorgopaterudbharāmi sa mā bibheḥ ||23||
सोऽरिष्ट न मरिष्यसि न मरिष्यसि मा बिभेः ।न वै तत्र म्रियन्ते नो यन्ति अधमं तमः ॥२४॥
so'riṣṭa na mariṣyasi na mariṣyasi mā bibheḥ |na vai tatra mriyante no yanti adhamaṃ tamaḥ ||24||
सर्वो वै तत्र जीवति गौरश्वः पुरुषः पशुः ।यत्रेदं ब्रह्म क्रियते परिधिर्जीवनाय कम् ॥२५॥
sarvo vai tatra jīvati gauraśvaḥ puruṣaḥ paśuḥ |yatredaṃ brahma kriyate paridhirjīvanāya kam ||25||
परि त्वा पातु समानेभ्योऽभिचारात्सबन्धुभ्यः ।अमम्रिर्भवामृतोऽतिजीवो मा ते हासिषुरसवः शरीरम् ॥२६॥
pari tvā pātu samānebhyo'bhicārātsabandhubhyaḥ |amamrirbhavāmṛto'tijīvo mā te hāsiṣurasavaḥ śarīram ||26||
ये मृत्यव एकशतं या नाष्ट्रा अतितार्याः ।मुञ्चन्तु तस्मात्त्वां देवा अग्नेर्वैश्वानरादधि ॥२७॥
ye mṛtyava ekaśataṃ yā nāṣṭrā atitāryāḥ |muñcantu tasmāttvāṃ devā agnervaiśvānarādadhi ||27||
अग्नेः शरीरमसि पारयिष्णु रक्षोहासि सपत्नहा ।अथो अमीवचातनः पूतुद्रुर्नाम भेषजम् ॥२८॥ {५}
agneḥ śarīramasi pārayiṣṇu rakṣohāsi sapatnahā |atho amīvacātanaḥ pūtudrurnāma bheṣajam ||28|| {5}