| |
|

This overlay will guide you through the buttons:

आ रभस्वेमाममृतस्य श्नुष्टिमछिद्यमाना जरदष्टिरस्तु ते ।असुं त आयुः पुनरा भरामि रजस्तमो मोप गा मा प्र मेष्ठाः ॥१॥
ā rabhasvemāmamṛtasya śnuṣṭimachidyamānā jaradaṣṭirastu te .asuṃ ta āyuḥ punarā bharāmi rajastamo mopa gā mā pra meṣṭhāḥ ..1..

जीवतां ज्योतिरभ्येह्यर्वाङा त्वा हरामि शतशारदाय ।अवमुञ्चन् मृत्युपाशान् अशस्तिं द्राघीय आयुः प्रतरं ते दधामि ॥२॥
jīvatāṃ jyotirabhyehyarvāṅā tvā harāmi śataśāradāya .avamuñcan mṛtyupāśān aśastiṃ drāghīya āyuḥ prataraṃ te dadhāmi ..2..

वातात्ते प्रानमविदं सूर्याच्चक्षुरहं तव ।यत्ते मनस्त्वयि तद्धारयामि सं वित्स्वाङ्गैर्वद जिह्वयालपन् ॥३॥
vātātte prānamavidaṃ sūryāccakṣurahaṃ tava .yatte manastvayi taddhārayāmi saṃ vitsvāṅgairvada jihvayālapan ..3..

प्राणेन त्वा द्विपदां चतुष्पदामग्निमिव जातमभि सं धमामि ।नमस्ते मृत्यो चक्षुषे नमः प्राणाय तेऽकरम् ॥४॥
prāṇena tvā dvipadāṃ catuṣpadāmagnimiva jātamabhi saṃ dhamāmi .namaste mṛtyo cakṣuṣe namaḥ prāṇāya te'karam ..4..

अयं जीवतु मा मृतेमं समीरयामसि ।कृणोम्यस्मै भेषजं मृत्यो मा पुरुषं वधीः ॥५॥
ayaṃ jīvatu mā mṛtemaṃ samīrayāmasi .kṛṇomyasmai bheṣajaṃ mṛtyo mā puruṣaṃ vadhīḥ ..5..

जीवलां नघारिषां जीवन्तीमोषधीमहम् ।त्रायमाणां सहमानां सहस्वतीमिह हुवेऽस्मा अरिष्टतातये ॥६॥
jīvalāṃ naghāriṣāṃ jīvantīmoṣadhīmaham .trāyamāṇāṃ sahamānāṃ sahasvatīmiha huve'smā ariṣṭatātaye ..6..

अधि ब्रूहि मा रभथाः सृजेमं तवैव सन्त्सर्वहायाः इहास्तु ।भवाशर्वौ मृडतं शर्म यच्छतमपसिध्य दुरितं धत्तमायुः ॥७॥
adhi brūhi mā rabhathāḥ sṛjemaṃ tavaiva santsarvahāyāḥ ihāstu .bhavāśarvau mṛḍataṃ śarma yacchatamapasidhya duritaṃ dhattamāyuḥ ..7..

अस्मै मृत्यो अधि ब्रूहीमं दयस्वोदितोऽयमेतु ।अरिष्टः सर्वाङ्गः सुश्रुज्जरसा शतहायन आत्मना भुजमश्नुताम् ॥८॥
asmai mṛtyo adhi brūhīmaṃ dayasvodito'yametu .ariṣṭaḥ sarvāṅgaḥ suśrujjarasā śatahāyana ātmanā bhujamaśnutām ..8..

देवानां हेतिः परि त्वा वृणक्तु पारयामि त्वा रजस उत्त्वा मृत्योरपीपरम् ।आरादग्निं क्रव्यादं निरूहं जीवातवे ते परिधिं दधामि ॥९॥
devānāṃ hetiḥ pari tvā vṛṇaktu pārayāmi tvā rajasa uttvā mṛtyorapīparam .ārādagniṃ kravyādaṃ nirūhaṃ jīvātave te paridhiṃ dadhāmi ..9..

यत्ते नियानं रजसं मृत्यो अनवधर्ष्यम् ।पथ इमं तस्माद्रक्षन्तो ब्रह्मास्मै वर्म कृण्मसि ॥१०॥ {३}
yatte niyānaṃ rajasaṃ mṛtyo anavadharṣyam .patha imaṃ tasmādrakṣanto brahmāsmai varma kṛṇmasi ..10.. {3}

कृणोमि ते प्राणापानौ जरां मृत्युं दीर्घमायुः स्वस्ति ।वैवस्वतेन प्रहितान् यमदूतांश्चरतोऽप सेधामि सर्वान् ॥११॥
kṛṇomi te prāṇāpānau jarāṃ mṛtyuṃ dīrghamāyuḥ svasti .vaivasvatena prahitān yamadūtāṃścarato'pa sedhāmi sarvān ..11..

आरादरातिं निर्ऋतिं परो ग्राहिं क्रव्यादः पिशाचान् ।रक्षो यत्सर्वं दुर्भूतं तत्तम इवाप हन्मसि ॥१२॥
ārādarātiṃ nirṛtiṃ paro grāhiṃ kravyādaḥ piśācān .rakṣo yatsarvaṃ durbhūtaṃ tattama ivāpa hanmasi ..12..

अग्नेष्ट प्रानममृतादायुष्मतो वन्वे जातवेदसः ।यथा न रिष्या अमृतः सजूरसस्तत्ते कृणोमि तदु ते समृध्यताम् ॥१३॥
agneṣṭa prānamamṛtādāyuṣmato vanve jātavedasaḥ .yathā na riṣyā amṛtaḥ sajūrasastatte kṛṇomi tadu te samṛdhyatām ..13..

शिवे ते स्तां द्यावापृथिवी असंतापे अभिश्रियौ ।शं ते सूर्य आ तपतु शं वातो वातु ते हृदे ।शिवा अभि क्षरन्तु त्वापो दिव्याः पयस्वतीः ॥१४॥
śive te stāṃ dyāvāpṛthivī asaṃtāpe abhiśriyau .śaṃ te sūrya ā tapatu śaṃ vāto vātu te hṛde .śivā abhi kṣarantu tvāpo divyāḥ payasvatīḥ ..14..

शिवास्ते सन्त्वोषधय उत्त्वाहार्षमधरस्या उत्तरां पृथिवीमभि ।तत्र त्वादित्यौ रक्षतां सूर्याचन्द्रमसावुभा ॥१५॥
śivāste santvoṣadhaya uttvāhārṣamadharasyā uttarāṃ pṛthivīmabhi .tatra tvādityau rakṣatāṃ sūryācandramasāvubhā ..15..

यत्ते वासः परिधानं यां नीविं कृणुषे त्वम् ।शिवं ते तन्वे तत्कृण्मः संस्पर्शेऽद्रूक्ष्णमस्तु ते ॥१६॥
yatte vāsaḥ paridhānaṃ yāṃ nīviṃ kṛṇuṣe tvam .śivaṃ te tanve tatkṛṇmaḥ saṃsparśe'drūkṣṇamastu te ..16..

यत्क्षुरेण मर्चयता सुतेजसा वप्ता वपसि केशश्मश्रु ।शुभं मुखं मा न आयुः प्र मोषीः ॥१७॥
yatkṣureṇa marcayatā sutejasā vaptā vapasi keśaśmaśru .śubhaṃ mukhaṃ mā na āyuḥ pra moṣīḥ ..17..

शिवौ ते स्तां व्रीहियवावबलासावदोमधौ ।एतौ यक्ष्मं वि बाधेते एतौ मुञ्चतो अंहसः ॥१८॥
śivau te stāṃ vrīhiyavāvabalāsāvadomadhau .etau yakṣmaṃ vi bādhete etau muñcato aṃhasaḥ ..18..

यदश्नासि यत्पिबसि धान्यं कृष्याः पयः ।यदाद्यं यदनाद्यं सर्वं ते अन्नमविषं कृणोमि ॥१९॥
yadaśnāsi yatpibasi dhānyaṃ kṛṣyāḥ payaḥ .yadādyaṃ yadanādyaṃ sarvaṃ te annamaviṣaṃ kṛṇomi ..19..

अह्ने च त्वा रात्रये चोभाभ्यां परि दद्मसि ।अरायेभ्यो जिघत्सुभ्य इमं मे परि रक्षत ॥२०॥ {४}
ahne ca tvā rātraye cobhābhyāṃ pari dadmasi .arāyebhyo jighatsubhya imaṃ me pari rakṣata ..20.. {4}

शतं तेऽयुतं हायनान् द्वे युगे त्रीणि चत्वारि कृण्मः ।इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः ॥२१॥
śataṃ te'yutaṃ hāyanān dve yuge trīṇi catvāri kṛṇmaḥ .indrāgnī viśve devāste'nu manyantāmahṛṇīyamānāḥ ..21..

शरदे त्वा हेमन्ताय वसन्ताय ग्रीष्माय परि दद्मसि ।वर्षाणि तुभ्यं स्योनानि येषु वर्धन्त ओषधीः ॥२२॥
śarade tvā hemantāya vasantāya grīṣmāya pari dadmasi .varṣāṇi tubhyaṃ syonāni yeṣu vardhanta oṣadhīḥ ..22..

मृत्युरीशे द्विपदां मृत्युरीशे चतुष्पदाम् ।तस्मात्त्वां मृत्योर्गोपतेरुद्भरामि स मा बिभेः ॥२३॥
mṛtyurīśe dvipadāṃ mṛtyurīśe catuṣpadām .tasmāttvāṃ mṛtyorgopaterudbharāmi sa mā bibheḥ ..23..

सोऽरिष्ट न मरिष्यसि न मरिष्यसि मा बिभेः ।न वै तत्र म्रियन्ते नो यन्ति अधमं तमः ॥२४॥
so'riṣṭa na mariṣyasi na mariṣyasi mā bibheḥ .na vai tatra mriyante no yanti adhamaṃ tamaḥ ..24..

सर्वो वै तत्र जीवति गौरश्वः पुरुषः पशुः ।यत्रेदं ब्रह्म क्रियते परिधिर्जीवनाय कम् ॥२५॥
sarvo vai tatra jīvati gauraśvaḥ puruṣaḥ paśuḥ .yatredaṃ brahma kriyate paridhirjīvanāya kam ..25..

परि त्वा पातु समानेभ्योऽभिचारात्सबन्धुभ्यः ।अमम्रिर्भवामृतोऽतिजीवो मा ते हासिषुरसवः शरीरम् ॥२६॥
pari tvā pātu samānebhyo'bhicārātsabandhubhyaḥ .amamrirbhavāmṛto'tijīvo mā te hāsiṣurasavaḥ śarīram ..26..

ये मृत्यव एकशतं या नाष्ट्रा अतितार्याः ।मुञ्चन्तु तस्मात्त्वां देवा अग्नेर्वैश्वानरादधि ॥२७॥
ye mṛtyava ekaśataṃ yā nāṣṭrā atitāryāḥ .muñcantu tasmāttvāṃ devā agnervaiśvānarādadhi ..27..

अग्नेः शरीरमसि पारयिष्णु रक्षोहासि सपत्नहा ।अथो अमीवचातनः पूतुद्रुर्नाम भेषजम् ॥२८॥ {५}
agneḥ śarīramasi pārayiṣṇu rakṣohāsi sapatnahā .atho amīvacātanaḥ pūtudrurnāma bheṣajam ..28.. {5}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In