Atharva Veda

Mandala 4

Sukta 4


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः ।परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्त्रिणः ॥१॥
indrāsomā tapataṃ rakṣa ubjataṃ nyarpayataṃ vṛṣaṇā tamovṛdhaḥ |parā śṛṇītamacito nyoṣataṃ hataṃ nudethāṃ ni śiśītamattriṇaḥ ||1||

Mandala : 8

Sukta : 4

Suktam :   1



इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निमामिव ।ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥२॥
indrāsomā samaghaśaṃsamabhyaghaṃ tapuryayastu caruragnimāmiva |brahmadviṣe kravyāde ghoracakṣase dveṣo dhattamanavāyaṃ kimīdine ||2||

Mandala : 8

Sukta : 4

Suktam :   2



इन्द्रासोमा दुष्कृतो वव्रे अन्तरनारम्भणे तमसि प्र विध्यतम् ।यतो नैषां पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः ॥३॥
indrāsomā duṣkṛto vavre antaranārambhaṇe tamasi pra vidhyatam |yato naiṣāṃ punarekaścanodayattadvāmastu sahase manyumacchavaḥ ||3||

Mandala : 8

Sukta : 4

Suktam :   3



इन्द्रासोमा वर्तयतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् ।उत्तक्षतं स्वर्यं१ पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥४॥
indrāsomā vartayataṃ divo vadhaṃ saṃ pṛthivyā aghaśaṃsāya tarhaṇam |uttakṣataṃ svaryaṃ1 parvatebhyo yena rakṣo vāvṛdhānaṃ nijūrvathaḥ ||4||

Mandala : 8

Sukta : 4

Suktam :   4



इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः ।तपुर्वधेभिरजरेभिरत्त्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥५॥
indrāsomā vartayataṃ divasparyagnitaptebhiryuvamaśmahanmabhiḥ |tapurvadhebhirajarebhirattriṇo ni parśāne vidhyataṃ yantu nisvaram ||5||

Mandala : 8

Sukta : 4

Suktam :   5



इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना ।यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपती इव जिन्वतम् ॥६॥
indrāsomā pari vāṃ bhūtu viśvata iyaṃ matiḥ kakṣyāśveva vājinā |yāṃ vāṃ hotrāṃ parihinomi medhayemā brahmāṇi nṛpatī iva jinvatam ||6||

Mandala : 8

Sukta : 4

Suktam :   6



प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः ।इन्द्रासोमा दुष्कृते मा सुगं भूद्यो मा कदा चिदभिदासति द्रुहुः ॥७॥
prati smarethāṃ tujayadbhirevairhataṃ druho rakṣaso bhaṅgurāvataḥ |indrāsomā duṣkṛte mā sugaṃ bhūdyo mā kadā cidabhidāsati druhuḥ ||7||

Mandala : 8

Sukta : 4

Suktam :   7



यो मा पाकेन मनसा चरन्तमभिचष्टे अनृतेभिर्वचोभिः ।आप इव काशिना सम्गृभीता असन्न् अस्त्वसतः इन्द्र वक्ता ॥८॥
yo mā pākena manasā carantamabhicaṣṭe anṛtebhirvacobhiḥ |āpa iva kāśinā samgṛbhītā asann astvasataḥ indra vaktā ||8||

Mandala : 8

Sukta : 4

Suktam :   8



ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः ।अहये वा तान् प्रददातु सोम आ वा दधातु निर्ऋतेरुपष्ठे ॥९॥
ye pākaśaṃsaṃ viharanta evairye vā bhadraṃ dūṣayanti svadhābhiḥ |ahaye vā tān pradadātu soma ā vā dadhātu nirṛterupaṣṭhe ||9||

Mandala : 8

Sukta : 4

Suktam :   9



यो नो रसं दिप्सति पित्वो अग्ने अश्वानां गवां यस्तनूनाम् ।रिपु स्तेन स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च ॥१०॥ {९}
yo no rasaṃ dipsati pitvo agne aśvānāṃ gavāṃ yastanūnām |ripu stena steyakṛddabhrametu ni ṣa hīyatāṃ tanvā tanā ca ||10|| {9}

Mandala : 8

Sukta : 4

Suktam :   10



परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः ।प्रति शुष्यतु यशो अस्य देवा यो मा दिवा दिप्सति यश्च नक्तम् ॥११॥
paraḥ so astu tanvā tanā ca tisraḥ pṛthivīradho astu viśvāḥ |prati śuṣyatu yaśo asya devā yo mā divā dipsati yaśca naktam ||11||

Mandala : 8

Sukta : 4

Suktam :   11



सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते ।तस्योर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यासत्॥१२॥
suvijñānaṃ cikituṣe janāya saccāsacca vacasī paspṛdhāte |tasyoryatsatyaṃ yataradṛjīyastaditsomo'vati hantyāsat||12||

Mandala : 8

Sukta : 4

Suktam :   12



न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम् ।हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते ॥१३॥
na vā u somo vṛjinaṃ hinoti na kṣatriyaṃ mithuyā dhārayantam |hanti rakṣo hantyāsadvadantamubhāvindrasya prasitau śayāte ||13||

Mandala : 8

Sukta : 4

Suktam :   13



यदि वाहमनृतदेवो अस्मि मोघं वा देवामप्यूहे अग्ने ।किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निर्ऋथं सचन्ताम् ॥१४॥
yadi vāhamanṛtadevo asmi moghaṃ vā devāmapyūhe agne |kimasmabhyaṃ jātavedo hṛṇīṣe droghavācaste nirṛthaṃ sacantām ||14||

Mandala : 8

Sukta : 4

Suktam :   14



अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पुरुषस्य ।अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह ॥१५॥
adyā murīya yadi yātudhāno asmi yadi vāyustatapa puruṣasya |adhā sa vīrairdaśabhirvi yūyā yo mā moghaṃ yātudhānetyāha ||15||

Mandala : 8

Sukta : 4

Suktam :   15



यो मायातुं यातुधानेत्याह यो वा रक्षाः शिचिरस्मीत्याह ।इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट ॥१६॥
yo māyātuṃ yātudhānetyāha yo vā rakṣāḥ śicirasmītyāha |indrastaṃ hantu mahatā vadhena viśvasya jantoradhamaspadīṣṭa ||16||

Mandala : 8

Sukta : 4

Suktam :   16



प्र या जिगाति खर्गलेव नक्तमप द्रुहुस्तन्वं१ गूहमाना ।वव्रमनन्तमव सा पदीष्टिअ ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥१७॥
pra yā jigāti khargaleva naktamapa druhustanvaṃ1 gūhamānā |vavramanantamava sā padīṣṭia grāvāṇo ghnantu rakṣasa upabdaiḥ ||17||

Mandala : 8

Sukta : 4

Suktam :   17



वि तिष्ठध्वं मरुतो विक्ष्विच्छत गृभायत रक्षसः सं पिनष्टन् ।वयो ये भूत्वा पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ॥१८॥
vi tiṣṭhadhvaṃ maruto vikṣvicchata gṛbhāyata rakṣasaḥ saṃ pinaṣṭan |vayo ye bhūtvā patayanti naktabhirye vā ripo dadhire deve adhvare ||18||

Mandala : 8

Sukta : 4

Suktam :   18



प्र वर्तय दिवोऽश्मानमिन्द्र सोमशितं मघवन्त्सं शिशाधि ।प्राक्तो अपाक्तो अधरादुदक्तोऽभि जहि रक्षसः पर्वतेन ॥१९॥
pra vartaya divo'śmānamindra somaśitaṃ maghavantsaṃ śiśādhi |prākto apākto adharādudakto'bhi jahi rakṣasaḥ parvatena ||19||

Mandala : 8

Sukta : 4

Suktam :   19



एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवोऽदाभ्यम् ।शिशीते शक्रः पिशुनेभ्यो वधं नुनं सृजदशनिं यातुमद्भ्यः ॥२०॥ {१०}
eta u tye patayanti śvayātava indraṃ dipsanti dipsavo'dābhyam |śiśīte śakraḥ piśunebhyo vadhaṃ nunaṃ sṛjadaśaniṃ yātumadbhyaḥ ||20|| {10}

Mandala : 8

Sukta : 4

Suktam :   20



इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम् ।अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्त्सत एतु रक्षसः ॥२१॥
indro yātūnāmabhavatparāśaro havirmathīnāmabhyāvivāsatām |abhīdu śakraḥ paraśuryathā vanaṃ pātreva bhindantsata etu rakṣasaḥ ||21||

Mandala : 8

Sukta : 4

Suktam :   21



उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम् ।सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥२२॥
ulūkayātuṃ śuśulūkayātuṃ jahi śvayātumuta kokayātum |suparṇayātumuta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra ||22||

Mandala : 8

Sukta : 4

Suktam :   22



मा नो रक्षो अभि नड्यातुमावदपोच्छन्तु मिथुना ये किमीदिनः ।पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥२३॥
mā no rakṣo abhi naḍyātumāvadapocchantu mithunā ye kimīdinaḥ |pṛthivī naḥ pārthivātpātvaṃhaso'ntarikṣaṃ divyātpātvasmān ||23||

Mandala : 8

Sukta : 4

Suktam :   23



इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् ।विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्त्सूर्यमुच्चरन्तम् ॥२४॥
indra jahi pumāṃsaṃ yātudhānamuta striyaṃ māyayā śāśadānām |vigrīvāso mūradevā ṛdantu mā te dṛśantsūryamuccarantam ||24||

Mandala : 8

Sukta : 4

Suktam :   24



प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम् ।रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः ॥२५॥ {११}
prati cakṣva vi cakṣvendraśca soma jāgṛtam |rakṣobhyo vadhamasyatamaśaniṃ yātumadbhyaḥ ||25|| {11}

Mandala : 8

Sukta : 4

Suktam :   25


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In