| |
|

This overlay will guide you through the buttons:

इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः ।परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्त्रिणः ॥१॥
indrāsomā tapataṃ rakṣa ubjataṃ nyarpayataṃ vṛṣaṇā tamovṛdhaḥ .parā śṛṇītamacito nyoṣataṃ hataṃ nudethāṃ ni śiśītamattriṇaḥ ..1..

इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निमामिव ।ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥२॥
indrāsomā samaghaśaṃsamabhyaghaṃ tapuryayastu caruragnimāmiva .brahmadviṣe kravyāde ghoracakṣase dveṣo dhattamanavāyaṃ kimīdine ..2..

इन्द्रासोमा दुष्कृतो वव्रे अन्तरनारम्भणे तमसि प्र विध्यतम् ।यतो नैषां पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः ॥३॥
indrāsomā duṣkṛto vavre antaranārambhaṇe tamasi pra vidhyatam .yato naiṣāṃ punarekaścanodayattadvāmastu sahase manyumacchavaḥ ..3..

इन्द्रासोमा वर्तयतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् ।उत्तक्षतं स्वर्यं१ पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥४॥
indrāsomā vartayataṃ divo vadhaṃ saṃ pṛthivyā aghaśaṃsāya tarhaṇam .uttakṣataṃ svaryaṃ1 parvatebhyo yena rakṣo vāvṛdhānaṃ nijūrvathaḥ ..4..

इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः ।तपुर्वधेभिरजरेभिरत्त्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥५॥
indrāsomā vartayataṃ divasparyagnitaptebhiryuvamaśmahanmabhiḥ .tapurvadhebhirajarebhirattriṇo ni parśāne vidhyataṃ yantu nisvaram ..5..

इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना ।यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपती इव जिन्वतम् ॥६॥
indrāsomā pari vāṃ bhūtu viśvata iyaṃ matiḥ kakṣyāśveva vājinā .yāṃ vāṃ hotrāṃ parihinomi medhayemā brahmāṇi nṛpatī iva jinvatam ..6..

प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः ।इन्द्रासोमा दुष्कृते मा सुगं भूद्यो मा कदा चिदभिदासति द्रुहुः ॥७॥
prati smarethāṃ tujayadbhirevairhataṃ druho rakṣaso bhaṅgurāvataḥ .indrāsomā duṣkṛte mā sugaṃ bhūdyo mā kadā cidabhidāsati druhuḥ ..7..

यो मा पाकेन मनसा चरन्तमभिचष्टे अनृतेभिर्वचोभिः ।आप इव काशिना सम्गृभीता असन्न् अस्त्वसतः इन्द्र वक्ता ॥८॥
yo mā pākena manasā carantamabhicaṣṭe anṛtebhirvacobhiḥ .āpa iva kāśinā samgṛbhītā asann astvasataḥ indra vaktā ..8..

ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः ।अहये वा तान् प्रददातु सोम आ वा दधातु निर्ऋतेरुपष्ठे ॥९॥
ye pākaśaṃsaṃ viharanta evairye vā bhadraṃ dūṣayanti svadhābhiḥ .ahaye vā tān pradadātu soma ā vā dadhātu nirṛterupaṣṭhe ..9..

यो नो रसं दिप्सति पित्वो अग्ने अश्वानां गवां यस्तनूनाम् ।रिपु स्तेन स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च ॥१०॥ {९}
yo no rasaṃ dipsati pitvo agne aśvānāṃ gavāṃ yastanūnām .ripu stena steyakṛddabhrametu ni ṣa hīyatāṃ tanvā tanā ca ..10.. {9}

परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः ।प्रति शुष्यतु यशो अस्य देवा यो मा दिवा दिप्सति यश्च नक्तम् ॥११॥
paraḥ so astu tanvā tanā ca tisraḥ pṛthivīradho astu viśvāḥ .prati śuṣyatu yaśo asya devā yo mā divā dipsati yaśca naktam ..11..

सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते ।तस्योर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यासत्॥१२॥
suvijñānaṃ cikituṣe janāya saccāsacca vacasī paspṛdhāte .tasyoryatsatyaṃ yataradṛjīyastaditsomo'vati hantyāsat..12..

न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम् ।हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते ॥१३॥
na vā u somo vṛjinaṃ hinoti na kṣatriyaṃ mithuyā dhārayantam .hanti rakṣo hantyāsadvadantamubhāvindrasya prasitau śayāte ..13..

यदि वाहमनृतदेवो अस्मि मोघं वा देवामप्यूहे अग्ने ।किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निर्ऋथं सचन्ताम् ॥१४॥
yadi vāhamanṛtadevo asmi moghaṃ vā devāmapyūhe agne .kimasmabhyaṃ jātavedo hṛṇīṣe droghavācaste nirṛthaṃ sacantām ..14..

अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पुरुषस्य ।अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह ॥१५॥
adyā murīya yadi yātudhāno asmi yadi vāyustatapa puruṣasya .adhā sa vīrairdaśabhirvi yūyā yo mā moghaṃ yātudhānetyāha ..15..

यो मायातुं यातुधानेत्याह यो वा रक्षाः शिचिरस्मीत्याह ।इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट ॥१६॥
yo māyātuṃ yātudhānetyāha yo vā rakṣāḥ śicirasmītyāha .indrastaṃ hantu mahatā vadhena viśvasya jantoradhamaspadīṣṭa ..16..

प्र या जिगाति खर्गलेव नक्तमप द्रुहुस्तन्वं१ गूहमाना ।वव्रमनन्तमव सा पदीष्टिअ ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥१७॥
pra yā jigāti khargaleva naktamapa druhustanvaṃ1 gūhamānā .vavramanantamava sā padīṣṭia grāvāṇo ghnantu rakṣasa upabdaiḥ ..17..

वि तिष्ठध्वं मरुतो विक्ष्विच्छत गृभायत रक्षसः सं पिनष्टन् ।वयो ये भूत्वा पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ॥१८॥
vi tiṣṭhadhvaṃ maruto vikṣvicchata gṛbhāyata rakṣasaḥ saṃ pinaṣṭan .vayo ye bhūtvā patayanti naktabhirye vā ripo dadhire deve adhvare ..18..

प्र वर्तय दिवोऽश्मानमिन्द्र सोमशितं मघवन्त्सं शिशाधि ।प्राक्तो अपाक्तो अधरादुदक्तोऽभि जहि रक्षसः पर्वतेन ॥१९॥
pra vartaya divo'śmānamindra somaśitaṃ maghavantsaṃ śiśādhi .prākto apākto adharādudakto'bhi jahi rakṣasaḥ parvatena ..19..

एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवोऽदाभ्यम् ।शिशीते शक्रः पिशुनेभ्यो वधं नुनं सृजदशनिं यातुमद्भ्यः ॥२०॥ {१०}
eta u tye patayanti śvayātava indraṃ dipsanti dipsavo'dābhyam .śiśīte śakraḥ piśunebhyo vadhaṃ nunaṃ sṛjadaśaniṃ yātumadbhyaḥ ..20.. {10}

इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम् ।अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्त्सत एतु रक्षसः ॥२१॥
indro yātūnāmabhavatparāśaro havirmathīnāmabhyāvivāsatām .abhīdu śakraḥ paraśuryathā vanaṃ pātreva bhindantsata etu rakṣasaḥ ..21..

उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम् ।सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥२२॥
ulūkayātuṃ śuśulūkayātuṃ jahi śvayātumuta kokayātum .suparṇayātumuta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra ..22..

मा नो रक्षो अभि नड्यातुमावदपोच्छन्तु मिथुना ये किमीदिनः ।पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥२३॥
mā no rakṣo abhi naḍyātumāvadapocchantu mithunā ye kimīdinaḥ .pṛthivī naḥ pārthivātpātvaṃhaso'ntarikṣaṃ divyātpātvasmān ..23..

इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् ।विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्त्सूर्यमुच्चरन्तम् ॥२४॥
indra jahi pumāṃsaṃ yātudhānamuta striyaṃ māyayā śāśadānām .vigrīvāso mūradevā ṛdantu mā te dṛśantsūryamuccarantam ..24..

प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम् ।रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः ॥२५॥ {११}
prati cakṣva vi cakṣvendraśca soma jāgṛtam .rakṣobhyo vadhamasyatamaśaniṃ yātumadbhyaḥ ..25.. {11}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In