| |
|

This overlay will guide you through the buttons:

अयं प्रतिसरो मणिर्वीरो वीराय बध्यते ।वीर्यवान्त्सपत्नहा शूरवीरः परिपाणः सुमङ्गलः ॥१॥
ayaṃ pratisaro maṇirvīro vīrāya badhyate .vīryavāntsapatnahā śūravīraḥ paripāṇaḥ sumaṅgalaḥ ..1..

अयं मणिः सपत्नहा सुवीरः सहस्वान् वाजी सहमान उग्रः ।प्रत्यक्कृत्या दूषयन्न् एति वीरः ॥२॥
ayaṃ maṇiḥ sapatnahā suvīraḥ sahasvān vājī sahamāna ugraḥ .pratyakkṛtyā dūṣayann eti vīraḥ ..2..

अनेनेन्द्रो मणिना वृत्रमहन्न् अनेनासुरान् पराभावयन् मनीषी ।अनेनाजयद्द्यावापृथिवी उभे इमे अनेनाजयत्प्रदिशश्चतस्रः ॥३॥
anenendro maṇinā vṛtramahann anenāsurān parābhāvayan manīṣī .anenājayaddyāvāpṛthivī ubhe ime anenājayatpradiśaścatasraḥ ..3..

अयं स्राक्त्यो मणिः प्रतीवर्तः प्रतिसरः ।ओजस्वान् विमृधो वशी सो अस्मान् पातु सर्वतः ॥४॥
ayaṃ srāktyo maṇiḥ pratīvartaḥ pratisaraḥ .ojasvān vimṛdho vaśī so asmān pātu sarvataḥ ..4..

तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः ।ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु ॥५॥
tadagnirāha tadu soma āha bṛhaspatiḥ savitā tadindraḥ .te me devāḥ purohitāḥ pratīcīḥ kṛtyāḥ pratisarairajantu ..5..

अन्तर्दधे द्यावापृथिवी उताहरुत सूर्यम् ।ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु ॥६॥
antardadhe dyāvāpṛthivī utāharuta sūryam .te me devāḥ purohitāḥ pratīcīḥ kṛtyāḥ pratisarairajantu ..6..

ये स्राक्त्यं मणिं जना वर्माणि कृण्वते ।सूर्य इव दिवमारुह्य वि कृत्या बाधते वशी ॥७॥
ye srāktyaṃ maṇiṃ janā varmāṇi kṛṇvate .sūrya iva divamāruhya vi kṛtyā bādhate vaśī ..7..

स्राक्त्येन मणिना ऋषिणेव मनीषिणा ।अजैषं सर्वाः पृतना वि मृधो हन्मि रक्षसः ॥८॥
srāktyena maṇinā ṛṣiṇeva manīṣiṇā .ajaiṣaṃ sarvāḥ pṛtanā vi mṛdho hanmi rakṣasaḥ ..8..

याः कृत्या आङ्गिरसीर्याः कृत्या आसुरीर्याः ।कृत्याः स्वयंकृता या उ चान्येभिराभृताः ।उभयीस्ताः परा यन्तु परावतो नवतिं नाव्या अति ॥९॥
yāḥ kṛtyā āṅgirasīryāḥ kṛtyā āsurīryāḥ .kṛtyāḥ svayaṃkṛtā yā u cānyebhirābhṛtāḥ .ubhayīstāḥ parā yantu parāvato navatiṃ nāvyā ati ..9..

अस्मै मणिं वर्म बध्नन्तु देवा इन्द्रो विष्णुः सविता रुद्रो अग्निः ।प्रजापतिः परमेष्ठी विराड्वैश्वानर ऋषयश्च सर्वे ॥१०॥ {१२}
asmai maṇiṃ varma badhnantu devā indro viṣṇuḥ savitā rudro agniḥ .prajāpatiḥ parameṣṭhī virāḍvaiśvānara ṛṣayaśca sarve ..10.. {12}

उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्रः श्वपदामिव ।यमैछामाविदाम तं प्रतिस्पाशनमन्तितम् ॥११॥
uttamo asyoṣadhīnāmanaḍvān jagatāmiva vyāghraḥ śvapadāmiva .yamaichāmāvidāma taṃ pratispāśanamantitam ..11..

स इद्व्याघ्रो भवत्यथो सिंहो अथो वृषा ।अथो सपत्नकर्शनो यो बिभर्तीमं मणिम् ॥१२॥
sa idvyāghro bhavatyatho siṃho atho vṛṣā .atho sapatnakarśano yo bibhartīmaṃ maṇim ..12..

नैनं घ्नन्त्यप्सरसो न गन्धर्वा न मर्त्याः ।सर्वा दिशो वि राजति यो बिभर्तीमं मणिम् ॥१३॥
nainaṃ ghnantyapsaraso na gandharvā na martyāḥ .sarvā diśo vi rājati yo bibhartīmaṃ maṇim ..13..

कश्यपस्त्वामसृजत कश्यपस्त्वा समैरयत्।अबिभस्त्वेन्द्रो मानुषे बिभ्रत्संश्रेषिणेऽजयत्।मणिं सहस्रवीर्यं वर्म देवा अकृण्वत ॥१४॥
kaśyapastvāmasṛjata kaśyapastvā samairayat.abibhastvendro mānuṣe bibhratsaṃśreṣiṇe'jayat.maṇiṃ sahasravīryaṃ varma devā akṛṇvata ..14..

यस्त्वा कृत्याभिर्यस्त्वा दीक्षाभिर्यज्ञैर्यस्त्वा जिघांसति ।प्रत्यक्त्वमिन्द्र तं जहि वज्रेण शतपर्वणा ॥१५॥
yastvā kṛtyābhiryastvā dīkṣābhiryajñairyastvā jighāṃsati .pratyaktvamindra taṃ jahi vajreṇa śataparvaṇā ..15..

अयमिद्वै प्रतीवर्त ओजस्वान् संजयो मणिः ।प्रजां धनं च रक्षतु परिपाणः सुमङ्गलः ॥१६॥
ayamidvai pratīvarta ojasvān saṃjayo maṇiḥ .prajāṃ dhanaṃ ca rakṣatu paripāṇaḥ sumaṅgalaḥ ..16..

असपत्नं नो अधरादसपत्नं न उत्तरात्।इन्द्रासपत्नं नः पश्चाज्ज्योतिः शूर पुरस्कृधि ॥१७॥
asapatnaṃ no adharādasapatnaṃ na uttarāt.indrāsapatnaṃ naḥ paścājjyotiḥ śūra puraskṛdhi ..17..

वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः ।वर्म म इन्द्रश्चाग्निश्च वर्म धाता दधातु मे ॥१८॥
varma me dyāvāpṛthivī varmāharvarma sūryaḥ .varma ma indraścāgniśca varma dhātā dadhātu me ..18..

ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सर्वे ।तन् मे तन्वं त्रायतां सर्वतो बृहदायुष्मां जरदष्टिर्यथासानि ॥१९॥
aindrāgnaṃ varma bahulaṃ yadugraṃ viśve devā nātividhyanti sarve .tan me tanvaṃ trāyatāṃ sarvato bṛhadāyuṣmāṃ jaradaṣṭiryathāsāni ..19..

आ मारुक्षद्देवमणिर्मह्या अरिष्टतातये ।इमं मेथिमभिसंविशध्वं तनूपानं त्रिवरूथमोजसे ॥२०॥
ā mārukṣaddevamaṇirmahyā ariṣṭatātaye .imaṃ methimabhisaṃviśadhvaṃ tanūpānaṃ trivarūthamojase ..20..

अस्मिन्न् इन्द्रो नि दधातु नृम्णमिमं देवासो अभिसंविशध्वम् ।दीर्घायुत्वाय शतशारदायायुष्मान् जरदष्टिर्यथासत्॥२१॥
asminn indro ni dadhātu nṛmṇamimaṃ devāso abhisaṃviśadhvam .dīrghāyutvāya śataśāradāyāyuṣmān jaradaṣṭiryathāsat..21..

स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी ।इन्द्रो बध्नातु ते मणिं जिगीवामपराजितः ।सोमपा अभयङ्करो वृषा ॥२२॥
svastidā viśāṃ patirvṛtrahā vimṛdho vaśī .indro badhnātu te maṇiṃ jigīvāmaparājitaḥ .somapā abhayaṅkaro vṛṣā ..22..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In