Atharva Veda

Mandala 5

Sukta 5


This overlay will guide you through the buttons:

संस्कृत्म
A English

अयं प्रतिसरो मणिर्वीरो वीराय बध्यते ।वीर्यवान्त्सपत्नहा शूरवीरः परिपाणः सुमङ्गलः ॥१॥
ayaṃ pratisaro maṇirvīro vīrāya badhyate |vīryavāntsapatnahā śūravīraḥ paripāṇaḥ sumaṅgalaḥ ||1||

Mandala : 8

Sukta : 5

Suktam :   1



अयं मणिः सपत्नहा सुवीरः सहस्वान् वाजी सहमान उग्रः ।प्रत्यक्कृत्या दूषयन्न् एति वीरः ॥२॥
ayaṃ maṇiḥ sapatnahā suvīraḥ sahasvān vājī sahamāna ugraḥ |pratyakkṛtyā dūṣayann eti vīraḥ ||2||

Mandala : 8

Sukta : 5

Suktam :   2



अनेनेन्द्रो मणिना वृत्रमहन्न् अनेनासुरान् पराभावयन् मनीषी ।अनेनाजयद्द्यावापृथिवी उभे इमे अनेनाजयत्प्रदिशश्चतस्रः ॥३॥
anenendro maṇinā vṛtramahann anenāsurān parābhāvayan manīṣī |anenājayaddyāvāpṛthivī ubhe ime anenājayatpradiśaścatasraḥ ||3||

Mandala : 8

Sukta : 5

Suktam :   3



अयं स्राक्त्यो मणिः प्रतीवर्तः प्रतिसरः ।ओजस्वान् विमृधो वशी सो अस्मान् पातु सर्वतः ॥४॥
ayaṃ srāktyo maṇiḥ pratīvartaḥ pratisaraḥ |ojasvān vimṛdho vaśī so asmān pātu sarvataḥ ||4||

Mandala : 8

Sukta : 5

Suktam :   4



तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः ।ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु ॥५॥
tadagnirāha tadu soma āha bṛhaspatiḥ savitā tadindraḥ |te me devāḥ purohitāḥ pratīcīḥ kṛtyāḥ pratisarairajantu ||5||

Mandala : 8

Sukta : 5

Suktam :   5



अन्तर्दधे द्यावापृथिवी उताहरुत सूर्यम् ।ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु ॥६॥
antardadhe dyāvāpṛthivī utāharuta sūryam |te me devāḥ purohitāḥ pratīcīḥ kṛtyāḥ pratisarairajantu ||6||

Mandala : 8

Sukta : 5

Suktam :   6



ये स्राक्त्यं मणिं जना वर्माणि कृण्वते ।सूर्य इव दिवमारुह्य वि कृत्या बाधते वशी ॥७॥
ye srāktyaṃ maṇiṃ janā varmāṇi kṛṇvate |sūrya iva divamāruhya vi kṛtyā bādhate vaśī ||7||

Mandala : 8

Sukta : 5

Suktam :   7



स्राक्त्येन मणिना ऋषिणेव मनीषिणा ।अजैषं सर्वाः पृतना वि मृधो हन्मि रक्षसः ॥८॥
srāktyena maṇinā ṛṣiṇeva manīṣiṇā |ajaiṣaṃ sarvāḥ pṛtanā vi mṛdho hanmi rakṣasaḥ ||8||

Mandala : 8

Sukta : 5

Suktam :   8



याः कृत्या आङ्गिरसीर्याः कृत्या आसुरीर्याः ।कृत्याः स्वयंकृता या उ चान्येभिराभृताः ।उभयीस्ताः परा यन्तु परावतो नवतिं नाव्या अति ॥९॥
yāḥ kṛtyā āṅgirasīryāḥ kṛtyā āsurīryāḥ |kṛtyāḥ svayaṃkṛtā yā u cānyebhirābhṛtāḥ |ubhayīstāḥ parā yantu parāvato navatiṃ nāvyā ati ||9||

Mandala : 8

Sukta : 5

Suktam :   9



अस्मै मणिं वर्म बध्नन्तु देवा इन्द्रो विष्णुः सविता रुद्रो अग्निः ।प्रजापतिः परमेष्ठी विराड्वैश्वानर ऋषयश्च सर्वे ॥१०॥ {१२}
asmai maṇiṃ varma badhnantu devā indro viṣṇuḥ savitā rudro agniḥ |prajāpatiḥ parameṣṭhī virāḍvaiśvānara ṛṣayaśca sarve ||10|| {12}

Mandala : 8

Sukta : 5

Suktam :   10



उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्रः श्वपदामिव ।यमैछामाविदाम तं प्रतिस्पाशनमन्तितम् ॥११॥
uttamo asyoṣadhīnāmanaḍvān jagatāmiva vyāghraḥ śvapadāmiva |yamaichāmāvidāma taṃ pratispāśanamantitam ||11||

Mandala : 8

Sukta : 5

Suktam :   11



स इद्व्याघ्रो भवत्यथो सिंहो अथो वृषा ।अथो सपत्नकर्शनो यो बिभर्तीमं मणिम् ॥१२॥
sa idvyāghro bhavatyatho siṃho atho vṛṣā |atho sapatnakarśano yo bibhartīmaṃ maṇim ||12||

Mandala : 8

Sukta : 5

Suktam :   12



नैनं घ्नन्त्यप्सरसो न गन्धर्वा न मर्त्याः ।सर्वा दिशो वि राजति यो बिभर्तीमं मणिम् ॥१३॥
nainaṃ ghnantyapsaraso na gandharvā na martyāḥ |sarvā diśo vi rājati yo bibhartīmaṃ maṇim ||13||

Mandala : 8

Sukta : 5

Suktam :   13



कश्यपस्त्वामसृजत कश्यपस्त्वा समैरयत्।अबिभस्त्वेन्द्रो मानुषे बिभ्रत्संश्रेषिणेऽजयत्।मणिं सहस्रवीर्यं वर्म देवा अकृण्वत ॥१४॥
kaśyapastvāmasṛjata kaśyapastvā samairayat|abibhastvendro mānuṣe bibhratsaṃśreṣiṇe'jayat|maṇiṃ sahasravīryaṃ varma devā akṛṇvata ||14||

Mandala : 8

Sukta : 5

Suktam :   14



यस्त्वा कृत्याभिर्यस्त्वा दीक्षाभिर्यज्ञैर्यस्त्वा जिघांसति ।प्रत्यक्त्वमिन्द्र तं जहि वज्रेण शतपर्वणा ॥१५॥
yastvā kṛtyābhiryastvā dīkṣābhiryajñairyastvā jighāṃsati |pratyaktvamindra taṃ jahi vajreṇa śataparvaṇā ||15||

Mandala : 8

Sukta : 5

Suktam :   15



अयमिद्वै प्रतीवर्त ओजस्वान् संजयो मणिः ।प्रजां धनं च रक्षतु परिपाणः सुमङ्गलः ॥१६॥
ayamidvai pratīvarta ojasvān saṃjayo maṇiḥ |prajāṃ dhanaṃ ca rakṣatu paripāṇaḥ sumaṅgalaḥ ||16||

Mandala : 8

Sukta : 5

Suktam :   16



असपत्नं नो अधरादसपत्नं न उत्तरात्।इन्द्रासपत्नं नः पश्चाज्ज्योतिः शूर पुरस्कृधि ॥१७॥
asapatnaṃ no adharādasapatnaṃ na uttarāt|indrāsapatnaṃ naḥ paścājjyotiḥ śūra puraskṛdhi ||17||

Mandala : 8

Sukta : 5

Suktam :   17



वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः ।वर्म म इन्द्रश्चाग्निश्च वर्म धाता दधातु मे ॥१८॥
varma me dyāvāpṛthivī varmāharvarma sūryaḥ |varma ma indraścāgniśca varma dhātā dadhātu me ||18||

Mandala : 8

Sukta : 5

Suktam :   18



ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सर्वे ।तन् मे तन्वं त्रायतां सर्वतो बृहदायुष्मां जरदष्टिर्यथासानि ॥१९॥
aindrāgnaṃ varma bahulaṃ yadugraṃ viśve devā nātividhyanti sarve |tan me tanvaṃ trāyatāṃ sarvato bṛhadāyuṣmāṃ jaradaṣṭiryathāsāni ||19||

Mandala : 8

Sukta : 5

Suktam :   19



आ मारुक्षद्देवमणिर्मह्या अरिष्टतातये ।इमं मेथिमभिसंविशध्वं तनूपानं त्रिवरूथमोजसे ॥२०॥
ā mārukṣaddevamaṇirmahyā ariṣṭatātaye |imaṃ methimabhisaṃviśadhvaṃ tanūpānaṃ trivarūthamojase ||20||

Mandala : 8

Sukta : 5

Suktam :   20



अस्मिन्न् इन्द्रो नि दधातु नृम्णमिमं देवासो अभिसंविशध्वम् ।दीर्घायुत्वाय शतशारदायायुष्मान् जरदष्टिर्यथासत्॥२१॥
asminn indro ni dadhātu nṛmṇamimaṃ devāso abhisaṃviśadhvam |dīrghāyutvāya śataśāradāyāyuṣmān jaradaṣṭiryathāsat||21||

Mandala : 8

Sukta : 5

Suktam :   21



स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी ।इन्द्रो बध्नातु ते मणिं जिगीवामपराजितः ।सोमपा अभयङ्करो वृषा ॥२२॥
svastidā viśāṃ patirvṛtrahā vimṛdho vaśī |indro badhnātu te maṇiṃ jigīvāmaparājitaḥ |somapā abhayaṅkaro vṛṣā |

Mandala : 8

Sukta : 5

Suktam :   22


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In