यौ ते मातोन्ममार्ज जातायाः पतिवेदनौ ।दुर्णामा तत्र मा गृधदलिंश उत वत्सपः ॥१॥
yau te mātonmamārja jātāyāḥ pativedanau |durṇāmā tatra mā gṛdhadaliṃśa uta vatsapaḥ ||1||
पलालानुपलालौ शर्कुं कोकं मलिम्लुचं पलीजकम् ।आश्रेषं वव्रिवाससमृक्षग्रीवं प्रमीलिनम् ॥२॥
palālānupalālau śarkuṃ kokaṃ malimlucaṃ palījakam |āśreṣaṃ vavrivāsasamṛkṣagrīvaṃ pramīlinam ||2||
मा सं वृतो मोप सृप ऊरू माव सृपोऽन्तरा ।कृणोम्यस्यै भेषजं बजं दुर्णामचातनम् ॥३॥
mā saṃ vṛto mopa sṛpa ūrū māva sṛpo'ntarā |kṛṇomyasyai bheṣajaṃ bajaṃ durṇāmacātanam ||3||
दुर्णामा च सुनामा चोभा सम्वृतमिच्छतः ।अरायान् अप हन्मः सुनामा स्त्रैणमिच्छताम् ॥४॥
durṇāmā ca sunāmā cobhā samvṛtamicchataḥ |arāyān apa hanmaḥ sunāmā straiṇamicchatām ||4||
यः कृष्णः केश्यसुर स्तम्बज उत तुण्डिकः ।अरायान् अस्या मुष्काभ्यां भंससोऽप हन्मसि ॥५॥
yaḥ kṛṣṇaḥ keśyasura stambaja uta tuṇḍikaḥ |arāyān asyā muṣkābhyāṃ bhaṃsaso'pa hanmasi ||5||
अनुजिघ्रं प्रमृशन्तं क्रव्यादमुत रेरिहम् ।अरायां छ्वकिष्किणो बजः पिङ्गो अनीनशत्॥६॥
anujighraṃ pramṛśantaṃ kravyādamuta reriham |arāyāṃ chvakiṣkiṇo bajaḥ piṅgo anīnaśat||6||
यस्त्वा स्वप्ने निपद्यते भ्राता भूत्वा पितेव च ।बजस्तान्त्सहतामितः क्लीबरूपांस्तिरीटिनः ॥७॥
yastvā svapne nipadyate bhrātā bhūtvā piteva ca |bajastāntsahatāmitaḥ klībarūpāṃstirīṭinaḥ ||7||
यस्त्वा स्वपन्तीं त्सरति यस्त्वा दिप्सति जाग्रतीम् ।छायामिव प्र तान्त्सूर्यः परिक्रामन्न् अनीनशत्॥८॥
yastvā svapantīṃ tsarati yastvā dipsati jāgratīm |chāyāmiva pra tāntsūryaḥ parikrāmann anīnaśat||8||
यः कृणोति मृतवत्सामवतोकामिमां स्त्रियम् ।तमोषधे त्वं नाशयास्याः कमलमञ्जिवम् ॥९॥
yaḥ kṛṇoti mṛtavatsāmavatokāmimāṃ striyam |tamoṣadhe tvaṃ nāśayāsyāḥ kamalamañjivam ||9||
ये शालाः परिनृत्यन्ति सायं गर्दभनादिनः ।कुसूला ये च कुक्षिलाः ककुभाः करुमाः स्रिमाः ।तान् ओषधे त्वं गन्धेन विषूचीनान् वि नाशय ॥१०॥ {१४}
ye śālāḥ parinṛtyanti sāyaṃ gardabhanādinaḥ |kusūlā ye ca kukṣilāḥ kakubhāḥ karumāḥ srimāḥ |tān oṣadhe tvaṃ gandhena viṣūcīnān vi nāśaya ||10|| {14}
ये कुकुन्धाः कुकिरभाः कृत्तीर्दूर्शानि बिभ्रति ।क्लीबा इव प्रनृत्यन्तो वने ये कुर्वते घोषं तान् इतो नाशयामसि ॥११॥
ye kukundhāḥ kukirabhāḥ kṛttīrdūrśāni bibhrati |klībā iva pranṛtyanto vane ye kurvate ghoṣaṃ tān ito nāśayāmasi ||11||
ये सूर्यं न तितिक्षन्त आतपन्तममुं दिवः ।अरायान् बस्तवासिनो दुर्गन्धींल्लोहितास्यान् मककान् नाशयामसि ॥१२॥
ye sūryaṃ na titikṣanta ātapantamamuṃ divaḥ |arāyān bastavāsino durgandhīṃllohitāsyān makakān nāśayāmasi ||12||
य आत्मानमतिमात्रमंस आधाय बिभ्रति ।स्त्रीणां श्रोणिप्रतोदिन इन्द्र रक्षांसि नाशय ॥१३॥
ya ātmānamatimātramaṃsa ādhāya bibhrati |strīṇāṃ śroṇipratodina indra rakṣāṃsi nāśaya ||13||
ये पूर्वे बध्वो यन्ति हस्ते शृङ्गानि बिभ्रतः ।आपाकेस्थाः प्रहासिन स्तम्बे ये कुर्वते ज्योतिस्तान् इतो नाशयामसि ॥१४॥
ye pūrve badhvo yanti haste śṛṅgāni bibhrataḥ |āpākesthāḥ prahāsina stambe ye kurvate jyotistān ito nāśayāmasi ||14||
येषां पश्चात्प्रपदानि पुरः पार्ष्णीः पुरो मुखा ।खलजाः शकधूमजा उरुण्डा ये च मट्मटाः कुम्भमुष्का अयाशवः ।तान् अस्या ब्रह्मणस्पते प्रतीबोधेन नाशय ॥१५॥
yeṣāṃ paścātprapadāni puraḥ pārṣṇīḥ puro mukhā |khalajāḥ śakadhūmajā uruṇḍā ye ca maṭmaṭāḥ kumbhamuṣkā ayāśavaḥ |tān asyā brahmaṇaspate pratībodhena nāśaya ||15||
पर्यस्ताक्षा अप्रचङ्कशा अस्त्रैणाः सन्तु पण्डगाः ।अव भेषज पादय य इमां संविवृत्सत्यपतिः स्वपतिं स्त्रियम् ॥१६॥
paryastākṣā apracaṅkaśā astraiṇāḥ santu paṇḍagāḥ |ava bheṣaja pādaya ya imāṃ saṃvivṛtsatyapatiḥ svapatiṃ striyam ||16||
उद्धर्षिणं मुनिकेशं जम्भयन्तं मरीमृशम् ।उपेषन्तमुदुम्बलं तुण्डेलमुत शालुडम् ।पदा प्र विध्य पार्ष्ण्या स्थालीं गौरिव स्पन्दना ॥१७॥
uddharṣiṇaṃ munikeśaṃ jambhayantaṃ marīmṛśam |upeṣantamudumbalaṃ tuṇḍelamuta śāluḍam |padā pra vidhya pārṣṇyā sthālīṃ gauriva spandanā ||17||
यस्ते गर्भं प्रतिमृशाज्जातं वा मारयाति ते ।पिङ्गस्तमुग्रधन्वा कृणोतु हृदयाविधम् ॥१८॥
yaste garbhaṃ pratimṛśājjātaṃ vā mārayāti te |piṅgastamugradhanvā kṛṇotu hṛdayāvidham ||18||
ये अम्नो जतान् मारयन्ति सूतिका अनुशेरते ।स्त्रीभागान् पिङ्गो गन्धर्वान् वातो अभ्रमिवाजतु ॥१९॥
ye amno jatān mārayanti sūtikā anuśerate |strībhāgān piṅgo gandharvān vāto abhramivājatu ||19||
परिसृष्टं धरयतु यद्धितं माव पादि तत्।गर्भं त उग्रौ रक्षतां भेषजौ नीविभार्यौ ॥२०॥ {१५}
parisṛṣṭaṃ dharayatu yaddhitaṃ māva pādi tat|garbhaṃ ta ugrau rakṣatāṃ bheṣajau nīvibhāryau ||20|| {15}
पवीनसात्तङ्गल्वाच्छायकादुत नग्नकात्।प्रजायै पत्ये त्वा पिङ्गः परि पातु किमीदिनः ॥२१॥
pavīnasāttaṅgalvācchāyakāduta nagnakāt|prajāyai patye tvā piṅgaḥ pari pātu kimīdinaḥ ||21||
द्व्यास्याच्चतुरक्षात्पञ्चपदादनङ्गुरेः ।वृन्तादभि प्रसर्पतः परि पाहि वरीवृतात्॥२२॥
dvyāsyāccaturakṣātpañcapadādanaṅgureḥ |vṛntādabhi prasarpataḥ pari pāhi varīvṛtāt||22||
य आमं मांसमदन्ति पौरुषेयं च ये क्रविः ।गर्भान् खादन्ति केशवास्तान् इतो नाशयामसि ॥२३॥
ya āmaṃ māṃsamadanti pauruṣeyaṃ ca ye kraviḥ |garbhān khādanti keśavāstān ito nāśayāmasi ||23||
ये सूर्यात्परिसर्पन्ति स्नुषेव श्वशुरादधि ।बजश्च तेषां पिङ्गश्च हृदयेऽधि नि विध्यताम् ॥२४॥
ye sūryātparisarpanti snuṣeva śvaśurādadhi |bajaśca teṣāṃ piṅgaśca hṛdaye'dhi ni vidhyatām ||24||
पिङ्ग रक्ष जायमानं मा पुमांसं स्त्रियं क्रन् ।आण्डादो गर्भान् मा दभन् बाधस्वेतः किमीदिनः ॥२५॥
piṅga rakṣa jāyamānaṃ mā pumāṃsaṃ striyaṃ kran |āṇḍādo garbhān mā dabhan bādhasvetaḥ kimīdinaḥ ||25||
अप्रजास्त्वं मार्तवत्समाद्रोदमघमावयम् ।वृक्षादिव स्रजं कृत्वाप्रिये प्रति मुञ्च तत्॥२६॥ {१६}
aprajāstvaṃ mārtavatsamādrodamaghamāvayam |vṛkṣādiva srajaṃ kṛtvāpriye prati muñca tat||26|| {16}