Atharva Veda

Mandala 7

Sukta 7


This overlay will guide you through the buttons:

संस्कृत्म
A English

या बभ्रवो याश्च शुक्रा रोहिणीरुत पृश्नयः ।असिक्नीः कृष्णा ओषधीः सर्वा अछावदामसि ॥१॥
yā babhravo yāśca śukrā rohiṇīruta pṛśnayaḥ |asiknīḥ kṛṣṇā oṣadhīḥ sarvā achāvadāmasi ||1||

Mandala : 8

Sukta : 7

Suktam :   1



त्रायन्तामिमं पुरुसं यक्ष्माद्देवेषितादधि ।यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ॥२॥
trāyantāmimaṃ purusaṃ yakṣmāddeveṣitādadhi |yāsāṃ dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva ||2||

Mandala : 8

Sukta : 7

Suktam :   2



आपो अग्रं दिव्या ओषधयः ।तास्ते यक्ष्ममेनस्यमङ्गादङ्गादनीनशन् ॥३॥
āpo agraṃ divyā oṣadhayaḥ |tāste yakṣmamenasyamaṅgādaṅgādanīnaśan ||3||

Mandala : 8

Sukta : 7

Suktam :   3



प्रस्तृणती स्तम्बिनीरेकशुङ्गाः प्रतन्वतीरोषधीरा वदामि ।अंशुमतीः कण्डिनीर्या विशाखा ह्वयामि ते वीरुधो वैश्वदेवीरुग्राः पुरुषजीवनीः ॥४॥
prastṛṇatī stambinīrekaśuṅgāḥ pratanvatīroṣadhīrā vadāmi |aṃśumatīḥ kaṇḍinīryā viśākhā hvayāmi te vīrudho vaiśvadevīrugrāḥ puruṣajīvanīḥ ||4||

Mandala : 8

Sukta : 7

Suktam :   4



यद्वः सहः सहमाना वीर्यं१ यच्च वो बलम् ।तेनेममस्माद्यक्ष्मात्पुरुषं मुञ्चतौषधीरथो कृणोमि भेषजम् ॥५॥
yadvaḥ sahaḥ sahamānā vīryaṃ1 yacca vo balam |tenemamasmādyakṣmātpuruṣaṃ muñcatauṣadhīratho kṛṇomi bheṣajam ||5||

Mandala : 8

Sukta : 7

Suktam :   5



जीवलां नघारिषां जीवन्तीमोषधीमहम् ।अरुन्धतीमुन्नयन्तीं पुष्पां मधुमतीमिह हुवेऽस्मा अरिष्टतातये ॥६॥
jīvalāṃ naghāriṣāṃ jīvantīmoṣadhīmaham |arundhatīmunnayantīṃ puṣpāṃ madhumatīmiha huve'smā ariṣṭatātaye ||6||

Mandala : 8

Sukta : 7

Suktam :   6



इहा यन्तु प्रचेतसो मेदिनीर्वचसो मम ।यथेमं पारयामसि पुरुषं दुरितादधि ॥७॥
ihā yantu pracetaso medinīrvacaso mama |yathemaṃ pārayāmasi puruṣaṃ duritādadhi ||7||

Mandala : 8

Sukta : 7

Suktam :   7



अग्नेर्घासो अपां गर्भो या रोहन्ति पुनर्णवाः ।ध्रुवाः सहस्रनाम्नीर्भेषजीः सन्त्वाभृताः ॥८॥
agnerghāso apāṃ garbho yā rohanti punarṇavāḥ |dhruvāḥ sahasranāmnīrbheṣajīḥ santvābhṛtāḥ ||8||

Mandala : 8

Sukta : 7

Suktam :   8



अवकोल्बा उदकात्मान ओषधयः ।व्यृषन्तु दुरितं तीक्ष्णशृङ्ग्यः ॥९॥
avakolbā udakātmāna oṣadhayaḥ |vyṛṣantu duritaṃ tīkṣṇaśṛṅgyaḥ ||9||

Mandala : 8

Sukta : 7

Suktam :   9



उन्मुञ्चन्तीर्विवरुणा उग्रा या विषदूषणीः ।अथो बलासनाशनीः कृत्यादूषणीश्च यास्ता इहा यन्त्वोषधीः ॥१०॥ {१७}
unmuñcantīrvivaruṇā ugrā yā viṣadūṣaṇīḥ |atho balāsanāśanīḥ kṛtyādūṣaṇīśca yāstā ihā yantvoṣadhīḥ ||10|| {17}

Mandala : 8

Sukta : 7

Suktam :   10



अपक्रीताः सहीयसीर्वीरुधो या अभिष्टुताः ।त्रायन्तामस्मिन् ग्रामे गामश्वं पुरुषं पशुम् ॥११॥
apakrītāḥ sahīyasīrvīrudho yā abhiṣṭutāḥ |trāyantāmasmin grāme gāmaśvaṃ puruṣaṃ paśum ||11||

Mandala : 8

Sukta : 7

Suktam :   11



मधुमन् मूलं मधुमदग्रमासां मधुमन् मध्यं वीरुधां बभूव ।मधुमत्पर्णं मधुमत्पुष्पमासां मधोः सम्भक्ता अमृतस्य भक्षो घृतमन्नं दुह्रतां गोपुरोगवम् ॥१२॥
madhuman mūlaṃ madhumadagramāsāṃ madhuman madhyaṃ vīrudhāṃ babhūva |madhumatparṇaṃ madhumatpuṣpamāsāṃ madhoḥ sambhaktā amṛtasya bhakṣo ghṛtamannaṃ duhratāṃ gopurogavam ||12||

Mandala : 8

Sukta : 7

Suktam :   12



यावतीः कियतीश्चेमाः पृथिव्यामध्योषधीः ।ता मा सहस्रपर्ण्यो मृत्योर्मुञ्चन्त्वंहसः ॥१३॥
yāvatīḥ kiyatīścemāḥ pṛthivyāmadhyoṣadhīḥ |tā mā sahasraparṇyo mṛtyormuñcantvaṃhasaḥ ||13||

Mandala : 8

Sukta : 7

Suktam :   13



वैयाघ्रो मणिर्वीरुधां त्रायमानोऽभिशस्तिपाः ।अमीवाः सर्वा रक्षांस्यप हन्त्वधि दूरमस्मत्॥१४॥
vaiyāghro maṇirvīrudhāṃ trāyamāno'bhiśastipāḥ |amīvāḥ sarvā rakṣāṃsyapa hantvadhi dūramasmat||14||

Mandala : 8

Sukta : 7

Suktam :   14



सिंहस्येव स्तनथोः सं विजन्तेऽग्नेरिव विजन्ते आभृताभ्यः ।गवां यक्ष्मः पुरुषाणां वीरुद्भिरतिनुत्तो नाव्या एतु स्रोत्याः ॥१५॥
siṃhasyeva stanathoḥ saṃ vijante'gneriva vijante ābhṛtābhyaḥ |gavāṃ yakṣmaḥ puruṣāṇāṃ vīrudbhiratinutto nāvyā etu srotyāḥ ||15||

Mandala : 8

Sukta : 7

Suktam :   15



मुमुचाना ओषधयोऽग्नेर्वैश्वानरादधि ।भूमिं संतन्वतीरित यासां राजा वनस्पतिः ॥१६॥
mumucānā oṣadhayo'gnervaiśvānarādadhi |bhūmiṃ saṃtanvatīrita yāsāṃ rājā vanaspatiḥ ||16||

Mandala : 8

Sukta : 7

Suktam :   16



या रोहन्त्याङ्गिरसीः पर्वतेषु समेषु च ।ता नः पयस्वतीः शिवा ओषधीः सन्तु शं हृदे ॥१७॥
yā rohantyāṅgirasīḥ parvateṣu sameṣu ca |tā naḥ payasvatīḥ śivā oṣadhīḥ santu śaṃ hṛde ||17||

Mandala : 8

Sukta : 7

Suktam :   17



याश्चाहं वेद वीरुधो याश्च पश्यामि चक्षुषा ।अज्ञाता जानीमश्च या यासु विद्म च संभृतम् ॥१८॥
yāścāhaṃ veda vīrudho yāśca paśyāmi cakṣuṣā |ajñātā jānīmaśca yā yāsu vidma ca saṃbhṛtam ||18||

Mandala : 8

Sukta : 7

Suktam :   18



सर्वाः समग्रा ओषधीर्बोधन्तु वचसो मम ।यथेमं पारयामसि पुरुषं दुरितादधि ॥१९॥
sarvāḥ samagrā oṣadhīrbodhantu vacaso mama |yathemaṃ pārayāmasi puruṣaṃ duritādadhi ||19||

Mandala : 8

Sukta : 7

Suktam :   19



अश्वत्थो दर्भो वीरुधां सोमो राजामृतं हविः ।व्रीहिर्यवश्च भेषजौ दिवसि पुत्रावमर्त्यौ ॥२०॥ {१८}
aśvattho darbho vīrudhāṃ somo rājāmṛtaṃ haviḥ |vrīhiryavaśca bheṣajau divasi putrāvamartyau ||20|| {18}

Mandala : 8

Sukta : 7

Suktam :   20



उज्जिहीध्वे स्तनयत्यभिक्रन्दत्योषधीः ।यदा वः पृश्निमातरः पर्जन्यो रेतसावति ॥२१॥
ujjihīdhve stanayatyabhikrandatyoṣadhīḥ |yadā vaḥ pṛśnimātaraḥ parjanyo retasāvati ||21||

Mandala : 8

Sukta : 7

Suktam :   21



तस्यामृतस्येमं बलं पुरुषं पययामसि ।अथो कृणोमि भेषजं यथासच्छतहायनः ॥२२॥
tasyāmṛtasyemaṃ balaṃ puruṣaṃ payayāmasi |atho kṛṇomi bheṣajaṃ yathāsacchatahāyanaḥ ||22||

Mandala : 8

Sukta : 7

Suktam :   22



वराहो वेद वीरुधं नकुलो वेद भेषजीम् ।सर्पा गन्धर्वा या विदुस्ता अस्मा अवसे हुवे ॥२३॥
varāho veda vīrudhaṃ nakulo veda bheṣajīm |sarpā gandharvā yā vidustā asmā avase huve ||23||

Mandala : 8

Sukta : 7

Suktam :   23



याः सुपर्णा आङ्गिरसीर्दिव्या या रघतो विदुः ।वयांसि हंसा या विदुर्यास्च सर्वे पतत्रिणः ।मृगा या विदुरोषधीस्ता अस्मा अवसे हुवे ॥२४॥
yāḥ suparṇā āṅgirasīrdivyā yā raghato viduḥ |vayāṃsi haṃsā yā viduryāsca sarve patatriṇaḥ |mṛgā yā viduroṣadhīstā asmā avase huve ||24||

Mandala : 8

Sukta : 7

Suktam :   24



यावतीनामोषधीनां गावः प्राश्नन्त्यघ्न्या यवतीनामजावयः ।तावतीस्तुभ्यमोषधीः शर्म यच्छन्त्वाभृताः ॥२५॥
yāvatīnāmoṣadhīnāṃ gāvaḥ prāśnantyaghnyā yavatīnāmajāvayaḥ |tāvatīstubhyamoṣadhīḥ śarma yacchantvābhṛtāḥ ||25||

Mandala : 8

Sukta : 7

Suktam :   25



यावतीषु मनुष्या भेषजं भिषजो विदुः ।तावतीर्विश्वभेषजीरा भरामि त्वामभि ॥२६॥
yāvatīṣu manuṣyā bheṣajaṃ bhiṣajo viduḥ |tāvatīrviśvabheṣajīrā bharāmi tvāmabhi ||26||

Mandala : 8

Sukta : 7

Suktam :   26



पुष्पवतीः प्रसूमतीः फलिनीरफला उत ।संमातर इव दुह्रामस्मा अरिष्टतातये ॥२७॥
puṣpavatīḥ prasūmatīḥ phalinīraphalā uta |saṃmātara iva duhrāmasmā ariṣṭatātaye ||27||

Mandala : 8

Sukta : 7

Suktam :   27



उत्त्वाहार्षं पञ्चशलादथो दशशलादुत ।अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२८॥ {१९}
uttvāhārṣaṃ pañcaśalādatho daśaśalāduta |atho yamasya paḍvīśādviśvasmāddevakilbiṣāt||28|| {19}

Mandala : 8

Sukta : 7

Suktam :   28


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In