| |
|

This overlay will guide you through the buttons:

या बभ्रवो याश्च शुक्रा रोहिणीरुत पृश्नयः ।असिक्नीः कृष्णा ओषधीः सर्वा अछावदामसि ॥१॥
yā babhravo yāśca śukrā rohiṇīruta pṛśnayaḥ .asiknīḥ kṛṣṇā oṣadhīḥ sarvā achāvadāmasi ..1..

त्रायन्तामिमं पुरुसं यक्ष्माद्देवेषितादधि ।यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ॥२॥
trāyantāmimaṃ purusaṃ yakṣmāddeveṣitādadhi .yāsāṃ dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva ..2..

आपो अग्रं दिव्या ओषधयः ।तास्ते यक्ष्ममेनस्यमङ्गादङ्गादनीनशन् ॥३॥
āpo agraṃ divyā oṣadhayaḥ .tāste yakṣmamenasyamaṅgādaṅgādanīnaśan ..3..

प्रस्तृणती स्तम्बिनीरेकशुङ्गाः प्रतन्वतीरोषधीरा वदामि ।अंशुमतीः कण्डिनीर्या विशाखा ह्वयामि ते वीरुधो वैश्वदेवीरुग्राः पुरुषजीवनीः ॥४॥
prastṛṇatī stambinīrekaśuṅgāḥ pratanvatīroṣadhīrā vadāmi .aṃśumatīḥ kaṇḍinīryā viśākhā hvayāmi te vīrudho vaiśvadevīrugrāḥ puruṣajīvanīḥ ..4..

यद्वः सहः सहमाना वीर्यं१ यच्च वो बलम् ।तेनेममस्माद्यक्ष्मात्पुरुषं मुञ्चतौषधीरथो कृणोमि भेषजम् ॥५॥
yadvaḥ sahaḥ sahamānā vīryaṃ1 yacca vo balam .tenemamasmādyakṣmātpuruṣaṃ muñcatauṣadhīratho kṛṇomi bheṣajam ..5..

जीवलां नघारिषां जीवन्तीमोषधीमहम् ।अरुन्धतीमुन्नयन्तीं पुष्पां मधुमतीमिह हुवेऽस्मा अरिष्टतातये ॥६॥
jīvalāṃ naghāriṣāṃ jīvantīmoṣadhīmaham .arundhatīmunnayantīṃ puṣpāṃ madhumatīmiha huve'smā ariṣṭatātaye ..6..

इहा यन्तु प्रचेतसो मेदिनीर्वचसो मम ।यथेमं पारयामसि पुरुषं दुरितादधि ॥७॥
ihā yantu pracetaso medinīrvacaso mama .yathemaṃ pārayāmasi puruṣaṃ duritādadhi ..7..

अग्नेर्घासो अपां गर्भो या रोहन्ति पुनर्णवाः ।ध्रुवाः सहस्रनाम्नीर्भेषजीः सन्त्वाभृताः ॥८॥
agnerghāso apāṃ garbho yā rohanti punarṇavāḥ .dhruvāḥ sahasranāmnīrbheṣajīḥ santvābhṛtāḥ ..8..

अवकोल्बा उदकात्मान ओषधयः ।व्यृषन्तु दुरितं तीक्ष्णशृङ्ग्यः ॥९॥
avakolbā udakātmāna oṣadhayaḥ .vyṛṣantu duritaṃ tīkṣṇaśṛṅgyaḥ ..9..

उन्मुञ्चन्तीर्विवरुणा उग्रा या विषदूषणीः ।अथो बलासनाशनीः कृत्यादूषणीश्च यास्ता इहा यन्त्वोषधीः ॥१०॥ {१७}
unmuñcantīrvivaruṇā ugrā yā viṣadūṣaṇīḥ .atho balāsanāśanīḥ kṛtyādūṣaṇīśca yāstā ihā yantvoṣadhīḥ ..10.. {17}

अपक्रीताः सहीयसीर्वीरुधो या अभिष्टुताः ।त्रायन्तामस्मिन् ग्रामे गामश्वं पुरुषं पशुम् ॥११॥
apakrītāḥ sahīyasīrvīrudho yā abhiṣṭutāḥ .trāyantāmasmin grāme gāmaśvaṃ puruṣaṃ paśum ..11..

मधुमन् मूलं मधुमदग्रमासां मधुमन् मध्यं वीरुधां बभूव ।मधुमत्पर्णं मधुमत्पुष्पमासां मधोः सम्भक्ता अमृतस्य भक्षो घृतमन्नं दुह्रतां गोपुरोगवम् ॥१२॥
madhuman mūlaṃ madhumadagramāsāṃ madhuman madhyaṃ vīrudhāṃ babhūva .madhumatparṇaṃ madhumatpuṣpamāsāṃ madhoḥ sambhaktā amṛtasya bhakṣo ghṛtamannaṃ duhratāṃ gopurogavam ..12..

यावतीः कियतीश्चेमाः पृथिव्यामध्योषधीः ।ता मा सहस्रपर्ण्यो मृत्योर्मुञ्चन्त्वंहसः ॥१३॥
yāvatīḥ kiyatīścemāḥ pṛthivyāmadhyoṣadhīḥ .tā mā sahasraparṇyo mṛtyormuñcantvaṃhasaḥ ..13..

वैयाघ्रो मणिर्वीरुधां त्रायमानोऽभिशस्तिपाः ।अमीवाः सर्वा रक्षांस्यप हन्त्वधि दूरमस्मत्॥१४॥
vaiyāghro maṇirvīrudhāṃ trāyamāno'bhiśastipāḥ .amīvāḥ sarvā rakṣāṃsyapa hantvadhi dūramasmat..14..

सिंहस्येव स्तनथोः सं विजन्तेऽग्नेरिव विजन्ते आभृताभ्यः ।गवां यक्ष्मः पुरुषाणां वीरुद्भिरतिनुत्तो नाव्या एतु स्रोत्याः ॥१५॥
siṃhasyeva stanathoḥ saṃ vijante'gneriva vijante ābhṛtābhyaḥ .gavāṃ yakṣmaḥ puruṣāṇāṃ vīrudbhiratinutto nāvyā etu srotyāḥ ..15..

मुमुचाना ओषधयोऽग्नेर्वैश्वानरादधि ।भूमिं संतन्वतीरित यासां राजा वनस्पतिः ॥१६॥
mumucānā oṣadhayo'gnervaiśvānarādadhi .bhūmiṃ saṃtanvatīrita yāsāṃ rājā vanaspatiḥ ..16..

या रोहन्त्याङ्गिरसीः पर्वतेषु समेषु च ।ता नः पयस्वतीः शिवा ओषधीः सन्तु शं हृदे ॥१७॥
yā rohantyāṅgirasīḥ parvateṣu sameṣu ca .tā naḥ payasvatīḥ śivā oṣadhīḥ santu śaṃ hṛde ..17..

याश्चाहं वेद वीरुधो याश्च पश्यामि चक्षुषा ।अज्ञाता जानीमश्च या यासु विद्म च संभृतम् ॥१८॥
yāścāhaṃ veda vīrudho yāśca paśyāmi cakṣuṣā .ajñātā jānīmaśca yā yāsu vidma ca saṃbhṛtam ..18..

सर्वाः समग्रा ओषधीर्बोधन्तु वचसो मम ।यथेमं पारयामसि पुरुषं दुरितादधि ॥१९॥
sarvāḥ samagrā oṣadhīrbodhantu vacaso mama .yathemaṃ pārayāmasi puruṣaṃ duritādadhi ..19..

अश्वत्थो दर्भो वीरुधां सोमो राजामृतं हविः ।व्रीहिर्यवश्च भेषजौ दिवसि पुत्रावमर्त्यौ ॥२०॥ {१८}
aśvattho darbho vīrudhāṃ somo rājāmṛtaṃ haviḥ .vrīhiryavaśca bheṣajau divasi putrāvamartyau ..20.. {18}

उज्जिहीध्वे स्तनयत्यभिक्रन्दत्योषधीः ।यदा वः पृश्निमातरः पर्जन्यो रेतसावति ॥२१॥
ujjihīdhve stanayatyabhikrandatyoṣadhīḥ .yadā vaḥ pṛśnimātaraḥ parjanyo retasāvati ..21..

तस्यामृतस्येमं बलं पुरुषं पययामसि ।अथो कृणोमि भेषजं यथासच्छतहायनः ॥२२॥
tasyāmṛtasyemaṃ balaṃ puruṣaṃ payayāmasi .atho kṛṇomi bheṣajaṃ yathāsacchatahāyanaḥ ..22..

वराहो वेद वीरुधं नकुलो वेद भेषजीम् ।सर्पा गन्धर्वा या विदुस्ता अस्मा अवसे हुवे ॥२३॥
varāho veda vīrudhaṃ nakulo veda bheṣajīm .sarpā gandharvā yā vidustā asmā avase huve ..23..

याः सुपर्णा आङ्गिरसीर्दिव्या या रघतो विदुः ।वयांसि हंसा या विदुर्यास्च सर्वे पतत्रिणः ।मृगा या विदुरोषधीस्ता अस्मा अवसे हुवे ॥२४ - न ॥
yāḥ suparṇā āṅgirasīrdivyā yā raghato viduḥ .vayāṃsi haṃsā yā viduryāsca sarve patatriṇaḥ .mṛgā yā viduroṣadhīstā asmā avase huve ..24 - na ..

यावतीनामोषधीनां गावः प्राश्नन्त्यघ्न्या यवतीनामजावयः ।तावतीस्तुभ्यमोषधीः शर्म यच्छन्त्वाभृताः ॥२५॥
yāvatīnāmoṣadhīnāṃ gāvaḥ prāśnantyaghnyā yavatīnāmajāvayaḥ .tāvatīstubhyamoṣadhīḥ śarma yacchantvābhṛtāḥ ..25..

यावतीषु मनुष्या भेषजं भिषजो विदुः ।तावतीर्विश्वभेषजीरा भरामि त्वामभि ॥२६॥
yāvatīṣu manuṣyā bheṣajaṃ bhiṣajo viduḥ .tāvatīrviśvabheṣajīrā bharāmi tvāmabhi ..26..

पुष्पवतीः प्रसूमतीः फलिनीरफला उत ।संमातर इव दुह्रामस्मा अरिष्टतातये ॥२७॥
puṣpavatīḥ prasūmatīḥ phalinīraphalā uta .saṃmātara iva duhrāmasmā ariṣṭatātaye ..27..

उत्त्वाहार्षं पञ्चशलादथो दशशलादुत ।अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२८॥ {१९}
uttvāhārṣaṃ pañcaśalādatho daśaśalāduta .atho yamasya paḍvīśādviśvasmāddevakilbiṣāt..28.. {19}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In