इन्द्रो मन्थतु मन्थिता शक्रः शूरः पुरंदरः ।यथा हनाम सेना अमित्राणां सहस्रशः ॥१॥
indro manthatu manthitā śakraḥ śūraḥ puraṃdaraḥ |yathā hanāma senā amitrāṇāṃ sahasraśaḥ ||1||
पूतिरज्जुरुपध्मानी पूतिं सेनां कृणोत्वमूम् ।धूममग्निं परादृश्याऽमित्रा हृत्स्वा दधतां भयम् ॥२॥
pūtirajjurupadhmānī pūtiṃ senāṃ kṛṇotvamūm |dhūmamagniṃ parādṛśyā'mitrā hṛtsvā dadhatāṃ bhayam ||2||
अमून् अश्वत्थ निः शृणीहि खादामून् खदिराजिरम् ।ताजद्भङ्ग इव भजन्तां हन्त्वेनान् वधको वधैः ॥३॥
amūn aśvattha niḥ śṛṇīhi khādāmūn khadirājiram |tājadbhaṅga iva bhajantāṃ hantvenān vadhako vadhaiḥ ||3||
परुषान् अमून् परुषाह्वः कृणोतु हन्त्वेनान् वधको वधैः ।क्षिप्रं शर इव भजन्तां बृहज्जालेन संदिताः ॥४॥
paruṣān amūn paruṣāhvaḥ kṛṇotu hantvenān vadhako vadhaiḥ |kṣipraṃ śara iva bhajantāṃ bṛhajjālena saṃditāḥ ||4||
अन्तरिक्षं जालमासीज्जालदण्डा दिशो महीः ।तेनाभिधाय दस्यूनां शक्रः सेनामपावपत्॥५॥
antarikṣaṃ jālamāsījjāladaṇḍā diśo mahīḥ |tenābhidhāya dasyūnāṃ śakraḥ senāmapāvapat||5||
बृहद्धि जालं बृहतः शक्रस्य वाजिनीवतः ।तेन शत्रून् अभि सर्वान् न्युब्ज यथा न मुच्यातै कतमश्चनैषाम् ॥६॥
bṛhaddhi jālaṃ bṛhataḥ śakrasya vājinīvataḥ |tena śatrūn abhi sarvān nyubja yathā na mucyātai katamaścanaiṣām ||6||
बृहत्ते जालं बृहत इन्द्र शूर सहस्रार्घस्य शतवीर्यस्य ।तेन शतं सहस्रमयुतं न्यर्बुदं जघान शक्रो दस्यूनामभिधाय सेनया ॥७॥
bṛhatte jālaṃ bṛhata indra śūra sahasrārghasya śatavīryasya |tena śataṃ sahasramayutaṃ nyarbudaṃ jaghāna śakro dasyūnāmabhidhāya senayā ||7||
अयं लोको जालमासीच्छक्रस्य महतो महान् ।तेनाहमिन्द्रजालेनामूंस्तमसाभि दधामि सर्वान् ॥८॥
ayaṃ loko jālamāsīcchakrasya mahato mahān |tenāhamindrajālenāmūṃstamasābhi dadhāmi sarvān ||8||
सेदिरुग्रा व्यृद्धिरार्तिश्चानपवाचना ।श्रमस्तन्द्रीश्च मोहश्च तैरमून् अभि दधामि सर्वान् ॥९॥
sedirugrā vyṛddhirārtiścānapavācanā |śramastandrīśca mohaśca tairamūn abhi dadhāmi sarvān ||9||
मृत्यवेऽमून् प्र यछामि मृत्युपाशैरमी सिताः ।मृत्योर्ये अघला दूतास्तेभ्य एनान् प्रति नयामि बद्ध्वा ॥१०॥ {२०}
mṛtyave'mūn pra yachāmi mṛtyupāśairamī sitāḥ |mṛtyorye aghalā dūtāstebhya enān prati nayāmi baddhvā ||10|| {20}
नयतामून् मृत्युदूता यमदूता अपोम्भत ।परःसहस्रा हन्यन्तां तृणेढ्वेनान् मत्यं भवस्य ॥११॥
nayatāmūn mṛtyudūtā yamadūtā apombhata |paraḥsahasrā hanyantāṃ tṛṇeḍhvenān matyaṃ bhavasya ||11||
साध्या एकं जालदण्डमुद्यत्य यन्त्योजसा ।रुद्रा एकं वसव एकमादित्यैरेक उद्यतः ॥१२॥
sādhyā ekaṃ jāladaṇḍamudyatya yantyojasā |rudrā ekaṃ vasava ekamādityaireka udyataḥ ||12||
विश्वे देवाः उपरिष्टादुब्जन्तो यन्त्वोजसा ।मध्येन घ्नन्तो यन्तु सेनामङ्गिरसो महीम् ॥१३॥
viśve devāḥ upariṣṭādubjanto yantvojasā |madhyena ghnanto yantu senāmaṅgiraso mahīm ||13||
वनस्पतीन् वानस्पत्यान् ओषधीरुत वीरुधः ।द्विपाच्चतुष्पादिष्णामि यथा सेनाममूं हनन् ॥१४॥
vanaspatīn vānaspatyān oṣadhīruta vīrudhaḥ |dvipāccatuṣpādiṣṇāmi yathā senāmamūṃ hanan ||14||
गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् ।दृष्टान् अदृष्टान् इष्णामि यथा सेनाममूं हनन् ॥१५॥
gandharvāpsarasaḥ sarpān devān puṇyajanān pitṝn |dṛṣṭān adṛṣṭān iṣṇāmi yathā senāmamūṃ hanan ||15||
इम उप्ता मृत्युपाशा यान् आक्रम्य न मुच्यसे ।अमुष्या हन्तु सेनाया इदं कूटं सहस्रशः ॥१६॥
ima uptā mṛtyupāśā yān ākramya na mucyase |amuṣyā hantu senāyā idaṃ kūṭaṃ sahasraśaḥ ||16||
घर्मः समिद्धो अग्निनायं होमः सहस्रहः ।भवश्च पृश्निबाहुश्च शर्व सेनाममूं हतम् ॥१७॥
gharmaḥ samiddho agnināyaṃ homaḥ sahasrahaḥ |bhavaśca pṛśnibāhuśca śarva senāmamūṃ hatam ||17||
मृत्योराषमा पद्यन्तां क्षुधं सेदिं वधं भयम् ।इन्द्रश्चाक्षुजालाभ्यां शर्व सेनाममूं हतम् ॥१८॥
mṛtyorāṣamā padyantāṃ kṣudhaṃ sediṃ vadhaṃ bhayam |indraścākṣujālābhyāṃ śarva senāmamūṃ hatam ||18||
पराजिताः प्र त्रसतामित्रा नुत्ता धावत ब्रह्मणा ।बृहस्पतिप्रनुत्तानां मामीषां मोचि कश्चन ॥१९॥
parājitāḥ pra trasatāmitrā nuttā dhāvata brahmaṇā |bṛhaspatipranuttānāṃ māmīṣāṃ moci kaścana ||19||
अव पद्यन्तामेषामायुधानि मा शकन् प्रतिधामिषुम् ।अथैषां बहु बिभ्यतामिषवः घ्नन्तु मर्मणि ॥२०॥
ava padyantāmeṣāmāyudhāni mā śakan pratidhāmiṣum |athaiṣāṃ bahu bibhyatāmiṣavaḥ ghnantu marmaṇi ||20||
सं क्रोशतामेनान् द्यावापृथिवी समन्तरिक्षं सह देवताभिः ।मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥२१॥
saṃ krośatāmenān dyāvāpṛthivī samantarikṣaṃ saha devatābhiḥ |mā jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upa yantu mṛtyum ||21||
दिशश्चतस्रोऽश्वतर्यो देवरथस्य पुरोडाशाः शफा अन्तरिक्षमुद्धिः ।द्यावापृथिवी पक्षसी ऋतवोऽभीशवोऽन्तर्देशाः किम्करा वाक्परिरथ्यम् ॥२२॥
diśaścatasro'śvataryo devarathasya puroḍāśāḥ śaphā antarikṣamuddhiḥ |dyāvāpṛthivī pakṣasī ṛtavo'bhīśavo'ntardeśāḥ kimkarā vākparirathyam ||22||
संवत्सरो रथः परिवत्सरो रथोपस्थो विराडीषाग्नी रथमुखम् ।इन्द्रः सव्यष्ठाश्चन्द्रमाः सारथिः ॥२३॥
saṃvatsaro rathaḥ parivatsaro rathopastho virāḍīṣāgnī rathamukham |indraḥ savyaṣṭhāścandramāḥ sārathiḥ ||23||
इतो जयेतो वि जय सं जय जय स्वाहा ।इमे जयन्तु परामी जयन्तां स्वाहैभ्यो दुराहामीभ्यः ।नीललोहितेनामून् अभ्यवतनोमि ॥२४॥ {२१}
ito jayeto vi jaya saṃ jaya jaya svāhā |ime jayantu parāmī jayantāṃ svāhaibhyo durāhāmībhyaḥ |nīlalohitenāmūn abhyavatanomi ||24|| {21}