| |
|

This overlay will guide you through the buttons:

इन्द्रो मन्थतु मन्थिता शक्रः शूरः पुरंदरः ।यथा हनाम सेना अमित्राणां सहस्रशः ॥१॥
indro manthatu manthitā śakraḥ śūraḥ puraṃdaraḥ .yathā hanāma senā amitrāṇāṃ sahasraśaḥ ..1..

पूतिरज्जुरुपध्मानी पूतिं सेनां कृणोत्वमूम् ।धूममग्निं परादृश्याऽमित्रा हृत्स्वा दधतां भयम् ॥२॥
pūtirajjurupadhmānī pūtiṃ senāṃ kṛṇotvamūm .dhūmamagniṃ parādṛśyā'mitrā hṛtsvā dadhatāṃ bhayam ..2..

अमून् अश्वत्थ निः शृणीहि खादामून् खदिराजिरम् ।ताजद्भङ्ग इव भजन्तां हन्त्वेनान् वधको वधैः ॥३॥
amūn aśvattha niḥ śṛṇīhi khādāmūn khadirājiram .tājadbhaṅga iva bhajantāṃ hantvenān vadhako vadhaiḥ ..3..

परुषान् अमून् परुषाह्वः कृणोतु हन्त्वेनान् वधको वधैः ।क्षिप्रं शर इव भजन्तां बृहज्जालेन संदिताः ॥४॥
paruṣān amūn paruṣāhvaḥ kṛṇotu hantvenān vadhako vadhaiḥ .kṣipraṃ śara iva bhajantāṃ bṛhajjālena saṃditāḥ ..4..

अन्तरिक्षं जालमासीज्जालदण्डा दिशो महीः ।तेनाभिधाय दस्यूनां शक्रः सेनामपावपत्॥५॥
antarikṣaṃ jālamāsījjāladaṇḍā diśo mahīḥ .tenābhidhāya dasyūnāṃ śakraḥ senāmapāvapat..5..

बृहद्धि जालं बृहतः शक्रस्य वाजिनीवतः ।तेन शत्रून् अभि सर्वान् न्युब्ज यथा न मुच्यातै कतमश्चनैषाम् ॥६॥
bṛhaddhi jālaṃ bṛhataḥ śakrasya vājinīvataḥ .tena śatrūn abhi sarvān nyubja yathā na mucyātai katamaścanaiṣām ..6..

बृहत्ते जालं बृहत इन्द्र शूर सहस्रार्घस्य शतवीर्यस्य ।तेन शतं सहस्रमयुतं न्यर्बुदं जघान शक्रो दस्यूनामभिधाय सेनया ॥७॥
bṛhatte jālaṃ bṛhata indra śūra sahasrārghasya śatavīryasya .tena śataṃ sahasramayutaṃ nyarbudaṃ jaghāna śakro dasyūnāmabhidhāya senayā ..7..

अयं लोको जालमासीच्छक्रस्य महतो महान् ।तेनाहमिन्द्रजालेनामूंस्तमसाभि दधामि सर्वान् ॥८॥
ayaṃ loko jālamāsīcchakrasya mahato mahān .tenāhamindrajālenāmūṃstamasābhi dadhāmi sarvān ..8..

सेदिरुग्रा व्यृद्धिरार्तिश्चानपवाचना ।श्रमस्तन्द्रीश्च मोहश्च तैरमून् अभि दधामि सर्वान् ॥९॥
sedirugrā vyṛddhirārtiścānapavācanā .śramastandrīśca mohaśca tairamūn abhi dadhāmi sarvān ..9..

मृत्यवेऽमून् प्र यछामि मृत्युपाशैरमी सिताः ।मृत्योर्ये अघला दूतास्तेभ्य एनान् प्रति नयामि बद्ध्वा ॥१०॥ {२०}
mṛtyave'mūn pra yachāmi mṛtyupāśairamī sitāḥ .mṛtyorye aghalā dūtāstebhya enān prati nayāmi baddhvā ..10.. {20}

नयतामून् मृत्युदूता यमदूता अपोम्भत ।परःसहस्रा हन्यन्तां तृणेढ्वेनान् मत्यं भवस्य ॥११॥
nayatāmūn mṛtyudūtā yamadūtā apombhata .paraḥsahasrā hanyantāṃ tṛṇeḍhvenān matyaṃ bhavasya ..11..

साध्या एकं जालदण्डमुद्यत्य यन्त्योजसा ।रुद्रा एकं वसव एकमादित्यैरेक उद्यतः ॥१२॥
sādhyā ekaṃ jāladaṇḍamudyatya yantyojasā .rudrā ekaṃ vasava ekamādityaireka udyataḥ ..12..

विश्वे देवाः उपरिष्टादुब्जन्तो यन्त्वोजसा ।मध्येन घ्नन्तो यन्तु सेनामङ्गिरसो महीम् ॥१३॥
viśve devāḥ upariṣṭādubjanto yantvojasā .madhyena ghnanto yantu senāmaṅgiraso mahīm ..13..

वनस्पतीन् वानस्पत्यान् ओषधीरुत वीरुधः ।द्विपाच्चतुष्पादिष्णामि यथा सेनाममूं हनन् ॥१४॥
vanaspatīn vānaspatyān oṣadhīruta vīrudhaḥ .dvipāccatuṣpādiṣṇāmi yathā senāmamūṃ hanan ..14..

गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् ।दृष्टान् अदृष्टान् इष्णामि यथा सेनाममूं हनन् ॥१५॥
gandharvāpsarasaḥ sarpān devān puṇyajanān pitṝn .dṛṣṭān adṛṣṭān iṣṇāmi yathā senāmamūṃ hanan ..15..

इम उप्ता मृत्युपाशा यान् आक्रम्य न मुच्यसे ।अमुष्या हन्तु सेनाया इदं कूटं सहस्रशः ॥१६॥
ima uptā mṛtyupāśā yān ākramya na mucyase .amuṣyā hantu senāyā idaṃ kūṭaṃ sahasraśaḥ ..16..

घर्मः समिद्धो अग्निनायं होमः सहस्रहः ।भवश्च पृश्निबाहुश्च शर्व सेनाममूं हतम् ॥१७॥
gharmaḥ samiddho agnināyaṃ homaḥ sahasrahaḥ .bhavaśca pṛśnibāhuśca śarva senāmamūṃ hatam ..17..

मृत्योराषमा पद्यन्तां क्षुधं सेदिं वधं भयम् ।इन्द्रश्चाक्षुजालाभ्यां शर्व सेनाममूं हतम् ॥१८॥
mṛtyorāṣamā padyantāṃ kṣudhaṃ sediṃ vadhaṃ bhayam .indraścākṣujālābhyāṃ śarva senāmamūṃ hatam ..18..

पराजिताः प्र त्रसतामित्रा नुत्ता धावत ब्रह्मणा ।बृहस्पतिप्रनुत्तानां मामीषां मोचि कश्चन ॥१९॥
parājitāḥ pra trasatāmitrā nuttā dhāvata brahmaṇā .bṛhaspatipranuttānāṃ māmīṣāṃ moci kaścana ..19..

अव पद्यन्तामेषामायुधानि मा शकन् प्रतिधामिषुम् ।अथैषां बहु बिभ्यतामिषवः घ्नन्तु मर्मणि ॥२०॥
ava padyantāmeṣāmāyudhāni mā śakan pratidhāmiṣum .athaiṣāṃ bahu bibhyatāmiṣavaḥ ghnantu marmaṇi ..20..

सं क्रोशतामेनान् द्यावापृथिवी समन्तरिक्षं सह देवताभिः ।मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥२१॥
saṃ krośatāmenān dyāvāpṛthivī samantarikṣaṃ saha devatābhiḥ .mā jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upa yantu mṛtyum ..21..

दिशश्चतस्रोऽश्वतर्यो देवरथस्य पुरोडाशाः शफा अन्तरिक्षमुद्धिः ।द्यावापृथिवी पक्षसी ऋतवोऽभीशवोऽन्तर्देशाः किम्करा वाक्परिरथ्यम् ॥२२॥
diśaścatasro'śvataryo devarathasya puroḍāśāḥ śaphā antarikṣamuddhiḥ .dyāvāpṛthivī pakṣasī ṛtavo'bhīśavo'ntardeśāḥ kimkarā vākparirathyam ..22..

संवत्सरो रथः परिवत्सरो रथोपस्थो विराडीषाग्नी रथमुखम् ।इन्द्रः सव्यष्ठाश्चन्द्रमाः सारथिः ॥२३॥
saṃvatsaro rathaḥ parivatsaro rathopastho virāḍīṣāgnī rathamukham .indraḥ savyaṣṭhāścandramāḥ sārathiḥ ..23..

इतो जयेतो वि जय सं जय जय स्वाहा ।इमे जयन्तु परामी जयन्तां स्वाहैभ्यो दुराहामीभ्यः ।नीललोहितेनामून् अभ्यवतनोमि ॥२४॥ {२१}
ito jayeto vi jaya saṃ jaya jaya svāhā .ime jayantu parāmī jayantāṃ svāhaibhyo durāhāmībhyaḥ .nīlalohitenāmūn abhyavatanomi ..24.. {21}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In