| |
|

This overlay will guide you through the buttons:

कुतस्तौ जातौ कतमः सो अर्धः कस्माल्लोकात्कतमस्याः पृथिव्याः ।वत्सौ विराजः सलिलादुदैतां तौ त्वा पृछामि कतरेण दुग्धा ॥१॥
kutastau jātau katamaḥ so ardhaḥ kasmāllokātkatamasyāḥ pṛthivyāḥ .vatsau virājaḥ salilādudaitāṃ tau tvā pṛchāmi katareṇa dugdhā ..1..

यो अक्रन्दयत्सलिलं महित्वा योनिं कृत्वा त्रिभुजं शयानः ।वत्सः कामदुघो विराजः स गुहा चक्रे तन्वः पराचैः ॥२॥
yo akrandayatsalilaṃ mahitvā yoniṃ kṛtvā tribhujaṃ śayānaḥ .vatsaḥ kāmadugho virājaḥ sa guhā cakre tanvaḥ parācaiḥ ..2..

यानि त्रीणि बृहन्ति येषां चतुर्थं वियुनक्ति वाचम् ।ब्रह्मैनद्विद्यात्तपसा विपश्चिद्यस्मिन्न् एकं युज्यते यस्मिन्न् एकम् ॥३॥
yāni trīṇi bṛhanti yeṣāṃ caturthaṃ viyunakti vācam .brahmainadvidyāttapasā vipaścidyasminn ekaṃ yujyate yasminn ekam ..3..

बृहतः परि सामानि षष्ठात्पञ्चाधि निर्मिता ।बृहद्बृहत्या निर्मितं कुतोऽधि बृहती मिता ॥४॥
bṛhataḥ pari sāmāni ṣaṣṭhātpañcādhi nirmitā .bṛhadbṛhatyā nirmitaṃ kuto'dhi bṛhatī mitā ..4..

बृहती परि मात्राया मातुर्मात्राधि निर्मिता ।माया ह जज्ञे मायाया मायाया मातली परि ॥५॥
bṛhatī pari mātrāyā māturmātrādhi nirmitā .māyā ha jajñe māyāyā māyāyā mātalī pari ..5..

वैश्वानरस्य प्रतिमोपरि द्यौर्यावद्रोदसी विबबाधे अग्निः ।ततः षष्ठादामुतो यन्ति स्तोमा उदितो यन्त्यभि षष्ठमह्नः ॥६॥
vaiśvānarasya pratimopari dyauryāvadrodasī vibabādhe agniḥ .tataḥ ṣaṣṭhādāmuto yanti stomā udito yantyabhi ṣaṣṭhamahnaḥ ..6..

षट्त्वा पृछाम ऋषयः कश्यपेमे त्वं हि युक्तं युयुक्षे योग्यं च ।विराजमाहुर्ब्रह्मणः पितरं तां नो वि धेहि यतिधा सखिभ्यः ॥७॥
ṣaṭtvā pṛchāma ṛṣayaḥ kaśyapeme tvaṃ hi yuktaṃ yuyukṣe yogyaṃ ca .virājamāhurbrahmaṇaḥ pitaraṃ tāṃ no vi dhehi yatidhā sakhibhyaḥ ..7..

यां प्रच्युतामनु यज्ञाः प्रच्यवन्त उपतिष्ठन्त उपतिष्ठमानाम् ।यस्या व्रते प्रसवे यक्षमेजति सा विराटृषयः परमे व्योमन् ॥८॥
yāṃ pracyutāmanu yajñāḥ pracyavanta upatiṣṭhanta upatiṣṭhamānām .yasyā vrate prasave yakṣamejati sā virāṭṛṣayaḥ parame vyoman ..8..

अप्राणैति प्राणेन प्राणतीनां विराट्स्वराजमभ्येति पश्चात्।विश्वं मृशन्तीमभिरूपां विराजं पश्यन्ति त्वे न त्वे पश्यन्त्येनाम् ॥९॥
aprāṇaiti prāṇena prāṇatīnāṃ virāṭsvarājamabhyeti paścāt.viśvaṃ mṛśantīmabhirūpāṃ virājaṃ paśyanti tve na tve paśyantyenām ..9..

को विराजो मिथुनत्वं प्र वेद क ऋतून् क उ कल्पमस्याः ।क्रमान् को अस्याः कतिधा विदुग्धान् को अस्या धाम कतिधा व्युष्टीः ॥१०॥ {२२}
ko virājo mithunatvaṃ pra veda ka ṛtūn ka u kalpamasyāḥ .kramān ko asyāḥ katidhā vidugdhān ko asyā dhāma katidhā vyuṣṭīḥ ..10.. {22}

इयमेव सा या प्रथमा व्यौच्छदास्वितरासु चरति प्रविष्टा ।महान्तो अस्यां महिमानो अन्तर्वधूर्जिगाय नवगज्जनित्री ॥११॥
iyameva sā yā prathamā vyaucchadāsvitarāsu carati praviṣṭā .mahānto asyāṃ mahimāno antarvadhūrjigāya navagajjanitrī ..11..

छन्दःपक्षे उषसा पेपिशाने समानं योनिमनु सं चरेमे ।सूर्यपत्नी सं चरतः प्रजानती केतुमती अजरे भूरिरेतसा ॥१२॥
chandaḥpakṣe uṣasā pepiśāne samānaṃ yonimanu saṃ careme .sūryapatnī saṃ carataḥ prajānatī ketumatī ajare bhūriretasā ..12..

ऋतस्य पन्थामनु तिस्र आगुस्त्रयो घर्मा अनु रेत आगुः ।प्रजामेका जिन्वत्यूर्जमेका राष्ट्रमेका रक्षति देवयूनाम् ॥१३॥
ṛtasya panthāmanu tisra āgustrayo gharmā anu reta āguḥ .prajāmekā jinvatyūrjamekā rāṣṭramekā rakṣati devayūnām ..13..

अग्नीषोमावदधुर्या तुरीयासीद्यज्ञस्य पक्षावृषयः कल्पयन्तः ।गायत्रीं त्रिष्टुभं जगतीमनुष्टुभं बृहदर्कीं यजमानाय स्वराभरन्तीम् ॥१४॥
agnīṣomāvadadhuryā turīyāsīdyajñasya pakṣāvṛṣayaḥ kalpayantaḥ .gāyatrīṃ triṣṭubhaṃ jagatīmanuṣṭubhaṃ bṛhadarkīṃ yajamānāya svarābharantīm ..14..

पञ्च व्युष्टीरनु पञ्च दोहा गां पञ्चनाम्नीमृतवोऽनु पञ्च ।पञ्च दिशः पञ्चदशेन कॢप्तास्ता एकमूर्ध्नीरभि लोकमेकम् ॥१५॥
pañca vyuṣṭīranu pañca dohā gāṃ pañcanāmnīmṛtavo'nu pañca .pañca diśaḥ pañcadaśena kḷptāstā ekamūrdhnīrabhi lokamekam ..15..

षट्जाता भूता प्रथमजा ऋतस्य षटु सामानि षटहं वहन्ति ।षट्योगं सीरमनु सामसाम षटाहुर्द्यावापृथिवीः षटुर्वीः ॥१६॥
ṣaṭjātā bhūtā prathamajā ṛtasya ṣaṭu sāmāni ṣaṭahaṃ vahanti .ṣaṭyogaṃ sīramanu sāmasāma ṣaṭāhurdyāvāpṛthivīḥ ṣaṭurvīḥ ..16..

षडाहुः शीतान् षडु मास उष्णान् ऋतुं नो ब्रूत यतमोऽतिरिक्तः ।सप्त सुपर्णाः कवयो नि षेदुः सप्त छन्दांस्यनु सप्त दीक्षाः ॥१७॥
ṣaḍāhuḥ śītān ṣaḍu māsa uṣṇān ṛtuṃ no brūta yatamo'tiriktaḥ .sapta suparṇāḥ kavayo ni ṣeduḥ sapta chandāṃsyanu sapta dīkṣāḥ ..17..

सप्त होमाः समिधो ह सप्त मधूनि सप्त ऋतवो ह सप्त ।सप्ताज्यानि परि भूतमायन् ताः सप्तगृध्रा इति शुश्रुमा वयम् ॥१८॥
sapta homāḥ samidho ha sapta madhūni sapta ṛtavo ha sapta .saptājyāni pari bhūtamāyan tāḥ saptagṛdhrā iti śuśrumā vayam ..18..

सप्त छन्दांसि चतुरुत्तराण्यन्यो अन्यस्मिन्न् अध्यार्पितानि ।कथं स्तोमाः प्रति तिष्ठन्ति तेषु तानि स्तोमेषु कथमार्पितानि ॥१९॥
sapta chandāṃsi caturuttarāṇyanyo anyasminn adhyārpitāni .kathaṃ stomāḥ prati tiṣṭhanti teṣu tāni stomeṣu kathamārpitāni ..19..

कथं गायत्री त्रिवृतं व्याप कथं त्रिष्टुप्पञ्चदशेन कल्पते ।त्रयस्त्रिंशेन जगती कथमनुष्टुप्कथमेकविंशः ॥२०॥ {२३}
kathaṃ gāyatrī trivṛtaṃ vyāpa kathaṃ triṣṭuppañcadaśena kalpate .trayastriṃśena jagatī kathamanuṣṭupkathamekaviṃśaḥ ..20.. {23}

अष्ट जाता भूता प्रथमजा ऋतस्याष्टेन्द्र ऋत्विजो दैव्या ये ।अष्टयोनिरदितिरष्टपुत्रास्तमीं रात्रिमभि हव्यमेति ॥२१॥
aṣṭa jātā bhūtā prathamajā ṛtasyāṣṭendra ṛtvijo daivyā ye .aṣṭayoniraditiraṣṭaputrāstamīṃ rātrimabhi havyameti ..21..

इत्थं श्रेयो मन्यमानेदमागमं युष्माकं सख्ये अहमस्मि शेवा ।समानजन्मा क्रतुरस्ति वः शिवः स वः सर्वाः सं चरति प्रजानन् ॥२२॥
itthaṃ śreyo manyamānedamāgamaṃ yuṣmākaṃ sakhye ahamasmi śevā .samānajanmā kraturasti vaḥ śivaḥ sa vaḥ sarvāḥ saṃ carati prajānan ..22..

अष्टेन्द्रस्य षड्यमस्य ऋषीणां सप्त सप्तधा ।अपो मनुष्यान् ओषधीस्तामु पञ्चानु सेचिरे ॥२३॥
aṣṭendrasya ṣaḍyamasya ṛṣīṇāṃ sapta saptadhā .apo manuṣyān oṣadhīstāmu pañcānu secire ..23..

केवलीन्द्राय दुदुहे हि गृष्टिर्वशं पीयूषं प्रथमं दुहाना ।अथातर्पयच्चतुरश्चतुर्धा देवान् मनुष्यानसुरान् उत ऋषीन् ॥२४॥
kevalīndrāya duduhe hi gṛṣṭirvaśaṃ pīyūṣaṃ prathamaṃ duhānā .athātarpayaccaturaścaturdhā devān manuṣyānasurān uta ṛṣīn ..24..

को नु गौः क एकऋषिः किमु धाम का आशिषः ।यक्षं पृथिव्यामेकवृदेकर्तुः कतमो नु सः ॥२५॥
ko nu gauḥ ka ekaṛṣiḥ kimu dhāma kā āśiṣaḥ .yakṣaṃ pṛthivyāmekavṛdekartuḥ katamo nu saḥ ..25..

एको गौरेक एकऋषिरेकं धामैकधाशिषः ।यक्षं पृथिव्यामेकवृदेकर्तुर्नाति रिच्यते ॥२६॥ {२४}
eko gaureka ekaṛṣirekaṃ dhāmaikadhāśiṣaḥ .yakṣaṃ pṛthivyāmekavṛdekarturnāti ricyate ..26.. {24}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In