| |
|

This overlay will guide you through the buttons:

दिवस्पृथिव्या अन्तरिक्षात्समुद्रादग्नेर्वातान् मधुकशा हि जज्ञे ।तां चायित्वामृतं वसानां हृद्भिः प्रजाः प्रति नन्दन्ति सर्वाः ॥१॥
divaspṛthivyā antarikṣātsamudrādagnervātān madhukaśā hi jajñe .tāṃ cāyitvāmṛtaṃ vasānāṃ hṛdbhiḥ prajāḥ prati nandanti sarvāḥ ..1..

महत्पयो विश्वरूपमस्याः समुद्रस्य त्वोत रेत आहुः ।यत ऐति मधुकशा रराणा तत्प्राणस्तदमृतं निविष्टम् ॥२॥
mahatpayo viśvarūpamasyāḥ samudrasya tvota reta āhuḥ .yata aiti madhukaśā rarāṇā tatprāṇastadamṛtaṃ niviṣṭam ..2..

पश्यन्त्यस्याश्चरितं पृथिव्यां पृथङ्नरो बहुधा मीमांसमानाः ।अग्नेर्वातान् मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः ॥३॥
paśyantyasyāścaritaṃ pṛthivyāṃ pṛthaṅnaro bahudhā mīmāṃsamānāḥ .agnervātān madhukaśā hi jajñe marutāmugrā naptiḥ ..3..

मातादित्यानां दुहिता वसूनां प्राणः प्रजानाममृतस्य नाभिः ।हिरण्यवर्णा मधुकशा घृताची महान् भर्गश्चरति मर्त्येषु ॥४॥
mātādityānāṃ duhitā vasūnāṃ prāṇaḥ prajānāmamṛtasya nābhiḥ .hiraṇyavarṇā madhukaśā ghṛtācī mahān bhargaścarati martyeṣu ..4..

मधोः कशामजनयन्त देवास्तस्या गर्भो अभवद्विश्वरूपः ।तं जातं तरुणं पिपर्ति माता स जातो विश्वा भुवना वि चष्टे ॥५॥
madhoḥ kaśāmajanayanta devāstasyā garbho abhavadviśvarūpaḥ .taṃ jātaṃ taruṇaṃ piparti mātā sa jāto viśvā bhuvanā vi caṣṭe ..5..

कस्तं प्र वेद क उ तं चिकेत यो अस्या हृदः कलशः सोमधानो अक्षितः ।ब्रह्मा सुमेधाः सो अस्मिन् मदेत ॥६॥
kastaṃ pra veda ka u taṃ ciketa yo asyā hṛdaḥ kalaśaḥ somadhāno akṣitaḥ .brahmā sumedhāḥ so asmin madeta ..6..

स तौ प्र वेद स उ तौ चिकेत यावस्याः स्तनौ सहस्रधारावक्षितौ ।ऊर्जं दुहाते अनपस्फुरन्तौ ॥७॥
sa tau pra veda sa u tau ciketa yāvasyāḥ stanau sahasradhārāvakṣitau .ūrjaṃ duhāte anapasphurantau ..7..

हिङ्करिक्रती बृहती वयोधा उच्चैर्घोषाभ्येति या व्रतम् ।त्रीन् घर्मान् अभि वावशाना मिमाति मायुं पयते पयोभिः ॥८॥
hiṅkarikratī bṛhatī vayodhā uccairghoṣābhyeti yā vratam .trīn gharmān abhi vāvaśānā mimāti māyuṃ payate payobhiḥ ..8..

यामापीनामुपसीदन्त्यापः शाक्वरा वृषभा ये स्वराजः ।ते वर्षन्ति ते वर्षयन्ति तद्विदे काममूर्जमापः ॥९॥
yāmāpīnāmupasīdantyāpaḥ śākvarā vṛṣabhā ye svarājaḥ .te varṣanti te varṣayanti tadvide kāmamūrjamāpaḥ ..9..

स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यामधि ।अग्नेर्वातान् मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः ॥१०॥ {१}
stanayitnuste vākprajāpate vṛṣā śuṣmaṃ kṣipasi bhūmyāmadhi .agnervātān madhukaśā hi jajñe marutāmugrā naptiḥ ..10.. {1}

यथा सोमः प्रातःसवने अश्विनोर्भवति प्रियः ।एवा मे अश्विना वर्च आत्मनि ध्रियताम् ॥११॥
yathā somaḥ prātaḥsavane aśvinorbhavati priyaḥ .evā me aśvinā varca ātmani dhriyatām ..11..

यथा सोमो द्वितीये सवन इन्द्राग्न्योर्भवति प्रियः ।एवा म इन्द्राग्नी वर्च आत्मनि ध्रियताम् ॥१२॥
yathā somo dvitīye savana indrāgnyorbhavati priyaḥ .evā ma indrāgnī varca ātmani dhriyatām ..12..

यथा सोमस्तृतीये सवन ऋभूणां भवति प्रियः ।एवा म ऋभवो वर्च आत्मनि ध्रियताम् ॥१३॥
yathā somastṛtīye savana ṛbhūṇāṃ bhavati priyaḥ .evā ma ṛbhavo varca ātmani dhriyatām ..13..

मधु जनिषीय मधु वंसिषीय ।पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥१४॥
madhu janiṣīya madhu vaṃsiṣīya .payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā ..14..

सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥१५॥
saṃ māgne varcasā sṛja saṃ prajayā samāyuṣā .vidyurme asya devā indro vidyātsaha ṛṣibhiḥ ..15..

यथा मधु मधुकृतः संभरन्ति मधावधि ।एवा मे अश्विना वर्च आत्मनि ध्रियताम् ॥१६॥
yathā madhu madhukṛtaḥ saṃbharanti madhāvadhi .evā me aśvinā varca ātmani dhriyatām ..16..

यथा मक्षाः इदं मधु न्यञ्जन्ति मधावधि ।एवा मे अश्विना वर्चस्तेजो बलमोजश्च ध्रियताम् ॥१७॥
yathā makṣāḥ idaṃ madhu nyañjanti madhāvadhi .evā me aśvinā varcastejo balamojaśca dhriyatām ..17..

यद्गिरिषु पर्वतेषु गोष्वश्वेषु यन् मधु ।सुरायां सिच्यमानायां यत्तत्र मधु तन् मयि ॥१८॥
yadgiriṣu parvateṣu goṣvaśveṣu yan madhu .surāyāṃ sicyamānāyāṃ yattatra madhu tan mayi ..18..

अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती ।यथा वर्चस्वतीं वाचमावदानि जनामनु ॥१९॥
aśvinā sāragheṇa mā madhunāṅktaṃ śubhaspatī .yathā varcasvatīṃ vācamāvadāni janāmanu ..19..

स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यां दिवि ।तां पशव उप जीवन्ति सर्वे तेनो सेषमूर्जं पिपर्ति ॥२०॥
stanayitnuste vākprajāpate vṛṣā śuṣmaṃ kṣipasi bhūmyāṃ divi .tāṃ paśava upa jīvanti sarve teno seṣamūrjaṃ piparti ..20..

पृथिवी दण्डोऽन्तरिक्षं गर्भो द्यौः कशा विद्युत्प्रकशो हिरण्ययो बिन्दुः ॥२१॥
pṛthivī daṇḍo'ntarikṣaṃ garbho dyauḥ kaśā vidyutprakaśo hiraṇyayo binduḥ ..21..

यो वै कशायाः सप्त मधूनि वेद मधुमान् भवति ।ब्राह्मणश्च राजा च धेनुश्चानड्वांश्च व्रीहिश्च यवश्च मधु सप्तमम् ॥२२॥
yo vai kaśāyāḥ sapta madhūni veda madhumān bhavati .brāhmaṇaśca rājā ca dhenuścānaḍvāṃśca vrīhiśca yavaśca madhu saptamam ..22..

मधुमान् भवति मधुमदस्याहार्यं भवति ।मधुमतो लोकान् जयति य एवं वेद ॥२३॥
madhumān bhavati madhumadasyāhāryaṃ bhavati .madhumato lokān jayati ya evaṃ veda ..23..

यद्वीध्रे स्तनयति प्रजापतिरेव तत्प्रजाभ्यः प्रादुर्भवति ।तस्मात्प्राचीनोपवीतस्तिष्ठे प्रजापतेऽनु मा बुध्यस्वेति ।अन्वेनं प्रजा अनु प्रजापतिर्बुध्यते य एवं वेद ॥२४॥ {२}
yadvīdhre stanayati prajāpatireva tatprajābhyaḥ prādurbhavati .tasmātprācīnopavītastiṣṭhe prajāpate'nu mā budhyasveti .anvenaṃ prajā anu prajāpatirbudhyate ya evaṃ veda ..24.. {2}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In