| |
|

This overlay will guide you through the buttons:

यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभं वा त्रैष्टुभान् निरतक्षत । यद्वा जगज्जगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानुशुः ॥१॥
yadgāyatre adhi gāyatramāhitaṃ traiṣṭubhaṃ vā traiṣṭubhān niratakṣata . yadvā jagajjagatyāhitaṃ padaṃ ya ittadviduste amṛtatvamānuśuḥ ..1..

गायत्रेण प्रति मिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम् ।वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥२॥
gāyatreṇa prati mimīte arkamarkeṇa sāma traiṣṭubhena vākam .vākena vākaṃ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ ..2..

जगता सिन्धुं दिव्यस्कभायद्रथंतरे सूर्यं पर्यपश्यत्।गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना प्र रिरिचे महित्वा ॥३॥
jagatā sindhuṃ divyaskabhāyadrathaṃtare sūryaṃ paryapaśyat.gāyatrasya samidhastisra āhustato mahnā pra ririce mahitvā ..3..

उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् ।श्रेष्ठं सवं सविता साविषन् नोऽभीद्धो घर्मस्तदु षु प्र वोचत्॥४॥
upa hvaye sudughāṃ dhenumetāṃ suhasto godhuguta dohadenām .śreṣṭhaṃ savaṃ savitā sāviṣan no'bhīddho gharmastadu ṣu pra vocat..4..

हिङ्कृण्वती वसुपत्नी वसूनां वत्समिच्छन्ती मनसाभ्यागात्।दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥५॥
hiṅkṛṇvatī vasupatnī vasūnāṃ vatsamicchantī manasābhyāgāt.duhāmaśvibhyāṃ payo aghnyeyaṃ sā vardhatāṃ mahate saubhagāya ..5..

गौरमीमेदभि वत्सं मिषन्तं मूर्धानं हिङ्ङकृणोन् मातवा उ ।सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥६॥
gauramīmedabhi vatsaṃ miṣantaṃ mūrdhānaṃ hiṅṅakṛṇon mātavā u .sṛkvāṇaṃ gharmamabhi vāvaśānā mimāti māyuṃ payate payobhiḥ ..6..

अयं स शिङ्क्ते येन गौरभिवृता मिमाति मयुं ध्वसनावधि श्रिता ।सा चित्तिभिर्नि हि चकार मर्त्यान् विद्युद्भवन्ती प्रति वव्रिमौहत ॥७॥
ayaṃ sa śiṅkte yena gaurabhivṛtā mimāti mayuṃ dhvasanāvadhi śritā .sā cittibhirni hi cakāra martyān vidyudbhavantī prati vavrimauhata ..7..

अनच्छये तुरगातु जीवमेजद्ध्रुवं मध्य आ पस्त्यानाम् ।जीवो मृतस्य चरति स्वधाभिरमर्त्यो मर्त्येना सयोनिः ॥८॥
anacchaye turagātu jīvamejaddhruvaṃ madhya ā pastyānām .jīvo mṛtasya carati svadhābhiramartyo martyenā sayoniḥ ..8..

विधुं दद्राणं सलिलस्य पृष्ठे युवानं सन्तं पलितो जगार ।देवस्य पश्य काव्यं महित्वाद्य ममार स ह्यः समान ॥९॥
vidhuṃ dadrāṇaṃ salilasya pṛṣṭhe yuvānaṃ santaṃ palito jagāra .devasya paśya kāvyaṃ mahitvādya mamāra sa hyaḥ samāna ..9..

य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन् नु तस्मात्।स मातुर्योना परिवीतो अन्तर्बहुप्रजा निर्ऋतिरा विवेश ॥१०॥
ya īṃ cakāra na so asya veda ya īṃ dadarśa hirugin nu tasmāt.sa māturyonā parivīto antarbahuprajā nirṛtirā viveśa ..10..

अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् ।स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥११॥
apaśyaṃ gopāmanipadyamānamā ca parā ca pathibhiścarantam .sa sadhrīcīḥ sa viṣūcīrvasāna ā varīvarti bhuvaneṣvantaḥ ..11..

द्यौर्नः पिता जनिता नाभिरत्र बन्धुर्नो माता पृथिवी महीयम् ।उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात्॥१२॥
dyaurnaḥ pitā janitā nābhiratra bandhurno mātā pṛthivī mahīyam .uttānayoścamvoryonirantaratrā pitā duhiturgarbhamādhāt..12..

पृछामि त्वा परमन्तं पृथिव्याः पृछामि वृष्णो अश्वस्य रेतः ।पृछामि विश्वस्य भुवनस्य नाभिं पृछामि वाचः परमं व्योम ॥१३॥
pṛchāmi tvā paramantaṃ pṛthivyāḥ pṛchāmi vṛṣṇo aśvasya retaḥ .pṛchāmi viśvasya bhuvanasya nābhiṃ pṛchāmi vācaḥ paramaṃ vyoma ..13..

इयं वेदिः परो अन्तः पृथिव्या अयं सोमो वृष्णो अश्वस्य रेतः ।अयं यज्ञो विश्वस्य भुवनस्य नाभिर्ब्रह्मायं वाचः परमं व्योम ॥१४॥
iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ somo vṛṣṇo aśvasya retaḥ .ayaṃ yajño viśvasya bhuvanasya nābhirbrahmāyaṃ vācaḥ paramaṃ vyoma ..14..

न वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि ।यदा मागन् प्रथमजा ऋतस्यादिद्वाचो अश्नुवे भागमस्याः ॥१५॥
na vi jānāmi yadivedamasmi niṇyaḥ saṃnaddho manasā carāmi .yadā māgan prathamajā ṛtasyādidvāco aśnuve bhāgamasyāḥ ..15..

अपाङ्प्राङेति स्वधया गृभीतोऽमर्त्यो मर्त्येना सयोनिः ।ता शश्वन्ता विषूचीना वियन्ता न्यन्यं चिक्युर्न नि चिक्युरन्यम् ॥१६॥
apāṅprāṅeti svadhayā gṛbhīto'martyo martyenā sayoniḥ .tā śaśvantā viṣūcīnā viyantā nyanyaṃ cikyurna ni cikyuranyam ..16..

सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि ।ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥१७॥
saptārdhagarbhā bhuvanasya reto viṣṇostiṣṭhanti pradiśā vidharmaṇi .te dhītibhirmanasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ ..17..

ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः ।यस्तन् न वेद किमृचा करिष्यति य इत्तद्विदुस्ते अमी समासते ॥१८॥
ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ .yastan na veda kimṛcā kariṣyati ya ittadviduste amī samāsate ..18..

ऋचः पदं मात्रया कल्पयन्तोऽर्धर्चेन चकॢपुर्विश्वमेजत्।त्रिपाद्ब्रह्म पुरुरूपं वि तष्ठे तेन जीवन्ति प्रदिशश्चतस्रः ॥१९॥
ṛcaḥ padaṃ mātrayā kalpayanto'rdharcena cakḷpurviśvamejat.tripādbrahma pururūpaṃ vi taṣṭhe tena jīvanti pradiśaścatasraḥ ..19..

सूयवसाद्भगवती हि भूया अधा वयं भगवन्तः स्याम ।अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥२०॥
sūyavasādbhagavatī hi bhūyā adhā vayaṃ bhagavantaḥ syāma .addhi tṛṇamaghnye viśvadānīṃ piba śuddhamudakamācarantī ..20..

गौरिन् मिमाय सलिलानि तक्षती एकपदी द्विपदी सा चतुष्पदी ।अष्टापदी नवपदी बभूवुषी सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति ॥२१॥
gaurin mimāya salilāni takṣatī ekapadī dvipadī sā catuṣpadī .aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā bhuvanasya paṅktistasyāḥ samudrā adhi vi kṣaranti ..21..

कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति ।तमाववृत्रन्त्सदनादृतस्यादिद्घृतेन पृथिवीं व्यूदुः ॥२२॥
kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divamutpatanti .tamāvavṛtrantsadanādṛtasyādidghṛtena pṛthivīṃ vyūduḥ ..22..

अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत ।गर्भो भारं भरत्या चिदस्या ऋतं पिपर्ति अनृतं नि पाति ॥२३॥
apādeti prathamā padvatīnāṃ kastadvāṃ mitrāvaruṇā ciketa .garbho bhāraṃ bharatyā cidasyā ṛtaṃ piparti anṛtaṃ ni pāti ..23..

विराड्वाग्विराट्पृथिवी विराडन्तरिक्षं विराट्प्रजापतिः ।विराण्मृत्युः साध्यानामधिराजो बभूव तस्य भूतं भव्यं वशे स मे भूतं भव्यं वशे कृणोतु ॥२४॥
virāḍvāgvirāṭpṛthivī virāḍantarikṣaṃ virāṭprajāpatiḥ .virāṇmṛtyuḥ sādhyānāmadhirājo babhūva tasya bhūtaṃ bhavyaṃ vaśe sa me bhūtaṃ bhavyaṃ vaśe kṛṇotu ..24..

शकमयं धूममारादपश्यं विषूवता पर एनावरेण ।उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमान्यासन् ॥२५॥
śakamayaṃ dhūmamārādapaśyaṃ viṣūvatā para enāvareṇa .ukṣāṇaṃ pṛśnimapacanta vīrāstāni dharmāṇi prathamānyāsan ..25..

त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् ।विश्वमन्यो अभिचष्टे शचीभिर्ध्राजिरेकस्य ददृशे न रूपम् ॥२६॥
trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām .viśvamanyo abhicaṣṭe śacībhirdhrājirekasya dadṛśe na rūpam ..26..

चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः ।गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥२७॥
catvāri vākparimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ .guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti ..27..

इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् ।एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥२८॥
indraṃ mitraṃ varuṇamagnimāhuratho divyaḥ sa suparṇo garutmān .ekaṃ sadviprā bahudhā vadantyagniṃ yamaṃ mātariśvānamāhuḥ ..28..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In