यत्ते काम शर्म त्रिवरूथमुद्भु ब्रह्म वर्म विततमनतिव्याध्यं कृतम् ।तेन सपत्नान् परि वृङ्ग्धि ये मम पर्येनान् प्राणः पशवो जीवनं वृणक्तु ॥१६॥
PADACHEDA
यत् ते काम शर्म त्रि-वरूथम् उद्भु ब्रह्म वर्म विततम् अन् अतिव्याध्यम् कृतम् ।तेन सपत्नान् परि वृङ्ग्धि ये मम परि एनान् प्राणः पशवः जीवनम् वृणक्तु ॥१६॥
TRANSLITERATION
yat te kāma śarma tri-varūtham udbhu brahma varma vitatam an ativyādhyam kṛtam .tena sapatnān pari vṛṅgdhi ye mama pari enān prāṇaḥ paśavaḥ jīvanam vṛṇaktu ..16..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.