| |
|

This overlay will guide you through the buttons:

सपत्नहनमृषभं घृतेन कामं शिक्षामि हविषाज्येन ।नीचैः सपत्नान् मम पादय त्वमभिष्टुतो महता वीर्येण ॥१॥
sapatnahanamṛṣabhaṃ ghṛtena kāmaṃ śikṣāmi haviṣājyena .nīcaiḥ sapatnān mama pādaya tvamabhiṣṭuto mahatā vīryeṇa ..1..

यन् मे मनसो न प्रियं चक्षुषो यन् मे बभस्ति नाभिनन्दति ।तद्दुष्वप्न्यं प्रति मुञ्चामि सपत्ने कामं स्तुत्वोदहं भिदेयम् ॥२॥
yan me manaso na priyaṃ cakṣuṣo yan me babhasti nābhinandati .tadduṣvapnyaṃ prati muñcāmi sapatne kāmaṃ stutvodahaṃ bhideyam ..2..

दुष्वप्न्यं काम दुरितं च कमाप्रजस्तामस्वगतामवर्तिम् ।उग्र ईशानः प्रति मुञ्च तस्मिन् यो अस्मभ्यमंहूरणा चिकित्सात्॥३॥
duṣvapnyaṃ kāma duritaṃ ca kamāprajastāmasvagatāmavartim .ugra īśānaḥ prati muñca tasmin yo asmabhyamaṃhūraṇā cikitsāt..3..

नुदस्व काम प्र णुदस्व कामावर्तिं यन्तु मम ये सपत्नाः ।तेषां नुत्तानामधमा तमांस्यग्ने वास्तूनि निर्दह त्वम् ॥४॥
nudasva kāma pra ṇudasva kāmāvartiṃ yantu mama ye sapatnāḥ .teṣāṃ nuttānāmadhamā tamāṃsyagne vāstūni nirdaha tvam ..4..

सा ते काम दुहिता धेनुरुच्यते यामाहुर्वाचं कवयो विराजम् ।तया सपत्नान् परि वृङ्ग्धि ये मम पर्येनान् प्राणः पशवो जीवनं वृणक्तु ॥५॥
sā te kāma duhitā dhenurucyate yāmāhurvācaṃ kavayo virājam .tayā sapatnān pari vṛṅgdhi ye mama paryenān prāṇaḥ paśavo jīvanaṃ vṛṇaktu ..5..

कामस्येन्द्रस्य वरुणस्य राज्ञो विष्णोर्बलेन सवितुः सवेन ।अग्नेर्होत्रेण प्र णुदे सपत्नां छम्बीव नावमुदकेषु धीरः ॥६॥
kāmasyendrasya varuṇasya rājño viṣṇorbalena savituḥ savena .agnerhotreṇa pra ṇude sapatnāṃ chambīva nāvamudakeṣu dhīraḥ ..6..

अध्यक्षो वाजी मम काम उग्रः कृणोतु मह्यमसपत्नमेव ।विश्वे देवा मम नाथं भवन्तु सर्वे देवा हवमा यन्तु म इमम् ॥७॥
adhyakṣo vājī mama kāma ugraḥ kṛṇotu mahyamasapatnameva .viśve devā mama nāthaṃ bhavantu sarve devā havamā yantu ma imam ..7..

इदमाज्यं घृतवज्जुषाणाः कामज्येष्ठा इह मादयध्वम् ।कृण्वन्तो मह्यमसपत्नमेव ॥८॥
idamājyaṃ ghṛtavajjuṣāṇāḥ kāmajyeṣṭhā iha mādayadhvam .kṛṇvanto mahyamasapatnameva ..8..

इन्द्राग्नी काम सरथं हि भूत्वा नीचैः सपत्नान् मम पादयाथः ।तेषां पन्नानामधमा तमांस्यग्ने वास्तून्यनुनिर्दह त्वम् ॥९॥
indrāgnī kāma sarathaṃ hi bhūtvā nīcaiḥ sapatnān mama pādayāthaḥ .teṣāṃ pannānāmadhamā tamāṃsyagne vāstūnyanunirdaha tvam ..9..

जहि त्वं काम मम ये सपत्ना अन्धा तमांस्यव पादयैनान् ।निरिन्द्रिया अरसाः सन्तु सर्वे मा ते जीविषुः कतमच्चनाहः ॥१०॥ {३}
jahi tvaṃ kāma mama ye sapatnā andhā tamāṃsyava pādayainān .nirindriyā arasāḥ santu sarve mā te jīviṣuḥ katamaccanāhaḥ ..10.. {3}

अवधीत्कामो मम ये सपत्ना उरुं लोकमकरन् मह्यमेधतुम् ।मह्यं नमन्तां प्रदिशश्चतस्रो मह्यं षडुर्वीर्घृतमा वहन्तु ॥११॥
avadhītkāmo mama ye sapatnā uruṃ lokamakaran mahyamedhatum .mahyaṃ namantāṃ pradiśaścatasro mahyaṃ ṣaḍurvīrghṛtamā vahantu ..11..

तेऽधराञ्चः प्र प्लवन्तां छिन्ना नौरिव बन्धनात्।न सायकप्रणुत्तानां पुनरस्ति निवर्तनम् ॥१२॥
te'dharāñcaḥ pra plavantāṃ chinnā nauriva bandhanāt.na sāyakapraṇuttānāṃ punarasti nivartanam ..12..

अग्निर्यव इन्द्रो यवः सोमो यवः ।यवयावानो देवा यवयन्त्वेनम् ॥१३॥
agniryava indro yavaḥ somo yavaḥ .yavayāvāno devā yavayantvenam ..13..

असर्ववीरश्चरतु प्रणुत्तो द्वेष्यो मित्रानां परिवर्ग्यः स्वानाम् ।उत पृथिव्यामव स्यन्ति विद्युत उग्रो वो देवः प्र मृणत्सपत्नान् ॥१४॥
asarvavīraścaratu praṇutto dveṣyo mitrānāṃ parivargyaḥ svānām .uta pṛthivyāmava syanti vidyuta ugro vo devaḥ pra mṛṇatsapatnān ..14..

च्युता चेयं बृहत्यच्युता च विद्युद्बिभर्ति स्तनयित्नूंश्च सर्वान् ।उद्यन्न् आदित्यो द्रविणेन तेजसा नीचैः सपत्नान् नुदतां मे सहस्वान् ॥१५॥
cyutā ceyaṃ bṛhatyacyutā ca vidyudbibharti stanayitnūṃśca sarvān .udyann ādityo draviṇena tejasā nīcaiḥ sapatnān nudatāṃ me sahasvān ..15..

यत्ते काम शर्म त्रिवरूथमुद्भु ब्रह्म वर्म विततमनतिव्याध्यं कृतम् ।तेन सपत्नान् परि वृङ्ग्धि ये मम पर्येनान् प्राणः पशवो जीवनं वृणक्तु ॥१६॥
yatte kāma śarma trivarūthamudbhu brahma varma vitatamanativyādhyaṃ kṛtam .tena sapatnān pari vṛṅgdhi ye mama paryenān prāṇaḥ paśavo jīvanaṃ vṛṇaktu ..16..

येन देवा असुरान् प्राणुदन्त येनेन्द्रो दस्यून् अधमं तमो निनाय ।तेन त्वं काम मम ये सपत्नास्तान् अस्माल्लोकात्प्र णुदस्व दूरम् ॥१७॥
yena devā asurān prāṇudanta yenendro dasyūn adhamaṃ tamo nināya .tena tvaṃ kāma mama ye sapatnāstān asmāllokātpra ṇudasva dūram ..17..

यथा देवा असुरान् प्राणुदन्त यथेन्द्रो दस्यून् अधमं तमो बबाधे ।तथा त्वं काम मम ये सपत्नास्तान् अस्माल्लोकात्प्र णुदस्व दूरम् ॥१८॥
yathā devā asurān prāṇudanta yathendro dasyūn adhamaṃ tamo babādhe .tathā tvaṃ kāma mama ye sapatnāstān asmāllokātpra ṇudasva dūram ..18..

कामो जज्ञे प्रथमो नैनं देवा आपुः पितरो न मर्त्याः ।ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृनोमि ॥१९॥
kāmo jajñe prathamo nainaṃ devā āpuḥ pitaro na martyāḥ .tatastvamasi jyāyān viśvahā mahāṃstasmai te kāma nama itkṛnomi ..19..

यावती द्यावापृथिवी वरिम्णा यावदापः सिष्यदुर्यावदग्निः ।ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२०॥ {४}
yāvatī dyāvāpṛthivī varimṇā yāvadāpaḥ siṣyaduryāvadagniḥ .tatastvamasi jyāyān viśvahā mahāṃstasmai te kāma nama itkṛṇomi ..20.. {4}

यावतीर्दिशः प्रदिशो विषूचीर्यावतीराशा अभिचक्षणा दिवः ।ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२१॥
yāvatīrdiśaḥ pradiśo viṣūcīryāvatīrāśā abhicakṣaṇā divaḥ .tatastvamasi jyāyān viśvahā mahāṃstasmai te kāma nama itkṛṇomi ..21..

यावतीर्भृङ्गा जत्वः कुरूरवो यावतीर्वघा वृक्षसर्प्यो बभूवुः ।ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२२॥
yāvatīrbhṛṅgā jatvaḥ kurūravo yāvatīrvaghā vṛkṣasarpyo babhūvuḥ .tatastvamasi jyāyān viśvahā mahāṃstasmai te kāma nama itkṛṇomi ..22..

ज्यायान् निमिषतोऽसि तिष्ठतो ज्यायान्त्समुद्रादसि काम मन्यो ।ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृनोमि ॥२३ - थ॥
jyāyān nimiṣato'si tiṣṭhato jyāyāntsamudrādasi kāma manyo .tatastvamasi jyāyān viśvahā mahāṃstasmai te kāma nama itkṛnomi ..23 - tha..

न वै वातश्चन काममाप्नोति नाग्निः सूर्यो नोत चन्द्रमाः ।ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२४॥
na vai vātaścana kāmamāpnoti nāgniḥ sūryo nota candramāḥ .tatastvamasi jyāyān viśvahā mahāṃstasmai te kāma nama itkṛṇomi ..24..

यास्ते शिवास्तन्वः काम भद्रा याभिः सत्यं भवति यद्वृणिषे ।ताभिष्ट्वमस्मामभिसंविशस्वान्यत्र पापीरप वेशया धियः ॥२५॥ {५}
yāste śivāstanvaḥ kāma bhadrā yābhiḥ satyaṃ bhavati yadvṛṇiṣe .tābhiṣṭvamasmāmabhisaṃviśasvānyatra pāpīrapa veśayā dhiyaḥ ..25.. {5}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In