Atharva Veda

Mandala 2

Sukta 2


This overlay will guide you through the buttons:

संस्कृत्म
A English

सपत्नहनमृषभं घृतेन कामं शिक्षामि हविषाज्येन ।नीचैः सपत्नान् मम पादय त्वमभिष्टुतो महता वीर्येण ॥१॥
sapatnahanamṛṣabhaṃ ghṛtena kāmaṃ śikṣāmi haviṣājyena |nīcaiḥ sapatnān mama pādaya tvamabhiṣṭuto mahatā vīryeṇa ||1||

Mandala : 9

Sukta : 2

Suktam :   1



यन् मे मनसो न प्रियं चक्षुषो यन् मे बभस्ति नाभिनन्दति ।तद्दुष्वप्न्यं प्रति मुञ्चामि सपत्ने कामं स्तुत्वोदहं भिदेयम् ॥२॥
yan me manaso na priyaṃ cakṣuṣo yan me babhasti nābhinandati |tadduṣvapnyaṃ prati muñcāmi sapatne kāmaṃ stutvodahaṃ bhideyam ||2||

Mandala : 9

Sukta : 2

Suktam :   2



दुष्वप्न्यं काम दुरितं च कमाप्रजस्तामस्वगतामवर्तिम् ।उग्र ईशानः प्रति मुञ्च तस्मिन् यो अस्मभ्यमंहूरणा चिकित्सात्॥३॥
duṣvapnyaṃ kāma duritaṃ ca kamāprajastāmasvagatāmavartim |ugra īśānaḥ prati muñca tasmin yo asmabhyamaṃhūraṇā cikitsāt||3||

Mandala : 9

Sukta : 2

Suktam :   3



नुदस्व काम प्र णुदस्व कामावर्तिं यन्तु मम ये सपत्नाः ।तेषां नुत्तानामधमा तमांस्यग्ने वास्तूनि निर्दह त्वम् ॥४॥
nudasva kāma pra ṇudasva kāmāvartiṃ yantu mama ye sapatnāḥ |teṣāṃ nuttānāmadhamā tamāṃsyagne vāstūni nirdaha tvam ||4||

Mandala : 9

Sukta : 2

Suktam :   4



सा ते काम दुहिता धेनुरुच्यते यामाहुर्वाचं कवयो विराजम् ।तया सपत्नान् परि वृङ्ग्धि ये मम पर्येनान् प्राणः पशवो जीवनं वृणक्तु ॥५॥
sā te kāma duhitā dhenurucyate yāmāhurvācaṃ kavayo virājam |tayā sapatnān pari vṛṅgdhi ye mama paryenān prāṇaḥ paśavo jīvanaṃ vṛṇaktu ||5||

Mandala : 9

Sukta : 2

Suktam :   5



कामस्येन्द्रस्य वरुणस्य राज्ञो विष्णोर्बलेन सवितुः सवेन ।अग्नेर्होत्रेण प्र णुदे सपत्नां छम्बीव नावमुदकेषु धीरः ॥६॥
kāmasyendrasya varuṇasya rājño viṣṇorbalena savituḥ savena |agnerhotreṇa pra ṇude sapatnāṃ chambīva nāvamudakeṣu dhīraḥ ||6||

Mandala : 9

Sukta : 2

Suktam :   6



अध्यक्षो वाजी मम काम उग्रः कृणोतु मह्यमसपत्नमेव ।विश्वे देवा मम नाथं भवन्तु सर्वे देवा हवमा यन्तु म इमम् ॥७॥
adhyakṣo vājī mama kāma ugraḥ kṛṇotu mahyamasapatnameva |viśve devā mama nāthaṃ bhavantu sarve devā havamā yantu ma imam ||7||

Mandala : 9

Sukta : 2

Suktam :   7



इदमाज्यं घृतवज्जुषाणाः कामज्येष्ठा इह मादयध्वम् ।कृण्वन्तो मह्यमसपत्नमेव ॥८॥
idamājyaṃ ghṛtavajjuṣāṇāḥ kāmajyeṣṭhā iha mādayadhvam |kṛṇvanto mahyamasapatnameva ||8||

Mandala : 9

Sukta : 2

Suktam :   8



इन्द्राग्नी काम सरथं हि भूत्वा नीचैः सपत्नान् मम पादयाथः ।तेषां पन्नानामधमा तमांस्यग्ने वास्तून्यनुनिर्दह त्वम् ॥९॥
indrāgnī kāma sarathaṃ hi bhūtvā nīcaiḥ sapatnān mama pādayāthaḥ |teṣāṃ pannānāmadhamā tamāṃsyagne vāstūnyanunirdaha tvam ||9||

Mandala : 9

Sukta : 2

Suktam :   9



जहि त्वं काम मम ये सपत्ना अन्धा तमांस्यव पादयैनान् ।निरिन्द्रिया अरसाः सन्तु सर्वे मा ते जीविषुः कतमच्चनाहः ॥१०॥ {३}
jahi tvaṃ kāma mama ye sapatnā andhā tamāṃsyava pādayainān |nirindriyā arasāḥ santu sarve mā te jīviṣuḥ katamaccanāhaḥ ||10|| {3}

Mandala : 9

Sukta : 2

Suktam :   10



अवधीत्कामो मम ये सपत्ना उरुं लोकमकरन् मह्यमेधतुम् ।मह्यं नमन्तां प्रदिशश्चतस्रो मह्यं षडुर्वीर्घृतमा वहन्तु ॥११॥
avadhītkāmo mama ye sapatnā uruṃ lokamakaran mahyamedhatum |mahyaṃ namantāṃ pradiśaścatasro mahyaṃ ṣaḍurvīrghṛtamā vahantu ||11||

Mandala : 9

Sukta : 2

Suktam :   11



तेऽधराञ्चः प्र प्लवन्तां छिन्ना नौरिव बन्धनात्।न सायकप्रणुत्तानां पुनरस्ति निवर्तनम् ॥१२॥
te'dharāñcaḥ pra plavantāṃ chinnā nauriva bandhanāt|na sāyakapraṇuttānāṃ punarasti nivartanam ||12||

Mandala : 9

Sukta : 2

Suktam :   12



अग्निर्यव इन्द्रो यवः सोमो यवः ।यवयावानो देवा यवयन्त्वेनम् ॥१३॥
agniryava indro yavaḥ somo yavaḥ |yavayāvāno devā yavayantvenam ||13||

Mandala : 9

Sukta : 2

Suktam :   13



असर्ववीरश्चरतु प्रणुत्तो द्वेष्यो मित्रानां परिवर्ग्यः स्वानाम् ।उत पृथिव्यामव स्यन्ति विद्युत उग्रो वो देवः प्र मृणत्सपत्नान् ॥१४॥
asarvavīraścaratu praṇutto dveṣyo mitrānāṃ parivargyaḥ svānām |uta pṛthivyāmava syanti vidyuta ugro vo devaḥ pra mṛṇatsapatnān ||14||

Mandala : 9

Sukta : 2

Suktam :   14



च्युता चेयं बृहत्यच्युता च विद्युद्बिभर्ति स्तनयित्नूंश्च सर्वान् ।उद्यन्न् आदित्यो द्रविणेन तेजसा नीचैः सपत्नान् नुदतां मे सहस्वान् ॥१५॥
cyutā ceyaṃ bṛhatyacyutā ca vidyudbibharti stanayitnūṃśca sarvān |udyann ādityo draviṇena tejasā nīcaiḥ sapatnān nudatāṃ me sahasvān ||15||

Mandala : 9

Sukta : 2

Suktam :   15



यत्ते काम शर्म त्रिवरूथमुद्भु ब्रह्म वर्म विततमनतिव्याध्यं कृतम् ।तेन सपत्नान् परि वृङ्ग्धि ये मम पर्येनान् प्राणः पशवो जीवनं वृणक्तु ॥१६॥
yatte kāma śarma trivarūthamudbhu brahma varma vitatamanativyādhyaṃ kṛtam |tena sapatnān pari vṛṅgdhi ye mama paryenān prāṇaḥ paśavo jīvanaṃ vṛṇaktu ||16||

Mandala : 9

Sukta : 2

Suktam :   16



येन देवा असुरान् प्राणुदन्त येनेन्द्रो दस्यून् अधमं तमो निनाय ।तेन त्वं काम मम ये सपत्नास्तान् अस्माल्लोकात्प्र णुदस्व दूरम् ॥१७॥
yena devā asurān prāṇudanta yenendro dasyūn adhamaṃ tamo nināya |tena tvaṃ kāma mama ye sapatnāstān asmāllokātpra ṇudasva dūram ||17||

Mandala : 9

Sukta : 2

Suktam :   17



यथा देवा असुरान् प्राणुदन्त यथेन्द्रो दस्यून् अधमं तमो बबाधे ।तथा त्वं काम मम ये सपत्नास्तान् अस्माल्लोकात्प्र णुदस्व दूरम् ॥१८॥
yathā devā asurān prāṇudanta yathendro dasyūn adhamaṃ tamo babādhe |tathā tvaṃ kāma mama ye sapatnāstān asmāllokātpra ṇudasva dūram ||18||

Mandala : 9

Sukta : 2

Suktam :   18



कामो जज्ञे प्रथमो नैनं देवा आपुः पितरो न मर्त्याः ।ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृनोमि ॥१९॥
kāmo jajñe prathamo nainaṃ devā āpuḥ pitaro na martyāḥ |tatastvamasi jyāyān viśvahā mahāṃstasmai te kāma nama itkṛnomi ||19||

Mandala : 9

Sukta : 2

Suktam :   19



यावती द्यावापृथिवी वरिम्णा यावदापः सिष्यदुर्यावदग्निः ।ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२०॥ {४}
yāvatī dyāvāpṛthivī varimṇā yāvadāpaḥ siṣyaduryāvadagniḥ |tatastvamasi jyāyān viśvahā mahāṃstasmai te kāma nama itkṛṇomi ||20|| {4}

Mandala : 9

Sukta : 2

Suktam :   20



यावतीर्दिशः प्रदिशो विषूचीर्यावतीराशा अभिचक्षणा दिवः ।ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२१॥
yāvatīrdiśaḥ pradiśo viṣūcīryāvatīrāśā abhicakṣaṇā divaḥ |tatastvamasi jyāyān viśvahā mahāṃstasmai te kāma nama itkṛṇomi ||21||

Mandala : 9

Sukta : 2

Suktam :   21



यावतीर्भृङ्गा जत्वः कुरूरवो यावतीर्वघा वृक्षसर्प्यो बभूवुः ।ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२२॥
yāvatīrbhṛṅgā jatvaḥ kurūravo yāvatīrvaghā vṛkṣasarpyo babhūvuḥ |tatastvamasi jyāyān viśvahā mahāṃstasmai te kāma nama itkṛṇomi ||22||

Mandala : 9

Sukta : 2

Suktam :   22



ज्यायान् निमिषतोऽसि तिष्ठतो ज्यायान्त्समुद्रादसि काम मन्यो ।ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृनोमि ॥२३॥
jyāyān nimiṣato'si tiṣṭhato jyāyāntsamudrādasi kāma manyo |tatastvamasi jyāyān viśvahā mahāṃstasmai te kāma nama itkṛnomi ||23||

Mandala : 9

Sukta : 2

Suktam :   23



न वै वातश्चन काममाप्नोति नाग्निः सूर्यो नोत चन्द्रमाः ।ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२४॥
na vai vātaścana kāmamāpnoti nāgniḥ sūryo nota candramāḥ |tatastvamasi jyāyān viśvahā mahāṃstasmai te kāma nama itkṛṇomi ||24||

Mandala : 9

Sukta : 2

Suktam :   24



यास्ते शिवास्तन्वः काम भद्रा याभिः सत्यं भवति यद्वृणिषे ।ताभिष्ट्वमस्मामभिसंविशस्वान्यत्र पापीरप वेशया धियः ॥२५॥ {५}
yāste śivāstanvaḥ kāma bhadrā yābhiḥ satyaṃ bhavati yadvṛṇiṣe |tābhiṣṭvamasmāmabhisaṃviśasvānyatra pāpīrapa veśayā dhiyaḥ ||25|| {5}

Mandala : 9

Sukta : 2

Suktam :   25


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In