| |
|

This overlay will guide you through the buttons:

उपमितां प्रतिमितामथो परिमितामुत ।शालाया विश्ववाराया नद्धानि वि चृतामसि ॥१॥
उपमिताम् प्रतिमिताम् अथो परिमिताम् उत ।शालायाः विश्व-वारायाः नद्धानि वि चृतामसि ॥१॥
upamitām pratimitām atho parimitām uta .śālāyāḥ viśva-vārāyāḥ naddhāni vi cṛtāmasi ..1..

यत्ते नद्धं विश्ववारे पाशो ग्रन्थिश्च यः कृतः ।बृहस्पतिरिवाहं बलं वाचा वि स्रंसयामि तत्॥२॥
यत् ते नद्धम् विश्व-वारे पाशः ग्रन्थिः च यः कृतः ।बृहस्पतिः इव अहम् बलम् वाचा वि स्रंसयामि तत्॥२॥
yat te naddham viśva-vāre pāśaḥ granthiḥ ca yaḥ kṛtaḥ .bṛhaspatiḥ iva aham balam vācā vi sraṃsayāmi tat..2..

आ ययाम सं बबर्ह ग्रन्थींश्चकार ते दृढान् ।परूंषि विद्वां छस्तेवेन्द्रेण वि चृतामसि ॥३॥
आ ययाम सम् बबर्ह ग्रन्थीन् चकार ते दृढान् ।परूंषि विद्वान् शस्ता इव इन्द्रेण वि चृतामसि ॥३॥
ā yayāma sam babarha granthīn cakāra te dṛḍhān .parūṃṣi vidvān śastā iva indreṇa vi cṛtāmasi ..3..

वंशानां ते नहनानां प्राणाहस्य तृणस्य च ।पक्षाणां विश्ववारे ते नद्धानि वि चृतामसि ॥४॥
वंशानाम् ते नहनानाम् प्राणाहस्य तृणस्य च ।पक्षाणाम् विश्व-वारे ते नद्धानि वि चृतामसि ॥४॥
vaṃśānām te nahanānām prāṇāhasya tṛṇasya ca .pakṣāṇām viśva-vāre te naddhāni vi cṛtāmasi ..4..

संदंशानां पलदानां परिष्वञ्जल्यस्य च ।इदं मानस्य पत्न्या नद्धानि वि चृतामसि ॥५॥
संदंशानाम् पलदानाम् परिष्वञ्जल्यस्य च ।इदम् मानस्य पत्न्याः नद्धानि वि चृतामसि ॥५॥
saṃdaṃśānām paladānām pariṣvañjalyasya ca .idam mānasya patnyāḥ naddhāni vi cṛtāmasi ..5..

यानि तेऽन्तः शिक्यान्याबेधू रण्याय कम् ।प्र ते तानि चृतामसि शिवा मानस्य पत्नि न उद्धिता तन्वे भव ॥६॥
यानि ते अन्तर् शिक्यानि आबेधुः रण्याय कम् ।प्र ते तानि चृतामसि शिवा मानस्य पत्नि नः उद्धिता तन्वे भव ॥६॥
yāni te antar śikyāni ābedhuḥ raṇyāya kam .pra te tāni cṛtāmasi śivā mānasya patni naḥ uddhitā tanve bhava ..6..

हविर्धानमग्निशालं पत्नीनां सदनं सदः ।सदो देवानामसि देवि शाले ॥७॥
हविर्धानम् अग्नि-शालम् पत्नीनाम् सदनम् सदः ।सदः देवानाम् असि देवि शाले ॥७॥
havirdhānam agni-śālam patnīnām sadanam sadaḥ .sadaḥ devānām asi devi śāle ..7..

अक्षुमोपशं विततं सहस्राक्षं विषूवति ।अवनद्धमभिहितं ब्रह्मणा वि चृतामसि ॥८॥
अक्षुमोपशम् विततम् सहस्र-अक्षम् विषूवति ।अवनद्धम् अभिहितम् ब्रह्मणा वि चृतामसि ॥८॥
akṣumopaśam vitatam sahasra-akṣam viṣūvati .avanaddham abhihitam brahmaṇā vi cṛtāmasi ..8..

यस्त्वा शाले प्रतिगृह्णाति येन चासि मिता त्वम् ।उभौ मानस्य पत्नि तौ जीवतां जरदष्टी ॥९॥
यः त्वा शाले प्रतिगृह्णाति येन च असि मिता त्वम् ।उभौ मानस्य पत्नि तौ जीवताम् जरदष्टी ॥९॥
yaḥ tvā śāle pratigṛhṇāti yena ca asi mitā tvam .ubhau mānasya patni tau jīvatām jaradaṣṭī ..9..

अमुत्रैनमा गच्छताद्दृढा नद्धा परिष्कृता ।यस्यास्ते विचृतामस्यङ्गमङ्गं परुष्परुः ॥१०॥ {६}
अमुत्र एनम् आ गच्छतात् दृढा नद्धा परिष्कृता ।यस्याः ते विचृतामसि अङ्गम् अङ्गम् परुः परुः ॥१०॥
amutra enam ā gacchatāt dṛḍhā naddhā pariṣkṛtā .yasyāḥ te vicṛtāmasi aṅgam aṅgam paruḥ paruḥ ..10..

यस्त्वा शाले निमिमाय संजभार वनस्पतीन् ।प्रजायै चक्रे त्वा शाले परमेष्ठी प्रजापतिः ॥११॥
यः त्वा शाले निमिमाय संजभार वनस्पतीन् ।प्रजायै चक्रे त्वा शाले परमेष्ठी प्रजापतिः ॥११॥
yaḥ tvā śāle nimimāya saṃjabhāra vanaspatīn .prajāyai cakre tvā śāle parameṣṭhī prajāpatiḥ ..11..

नमस्तस्मै नमो दात्रे शालापतये च कृण्मः ।नमोऽग्नये प्रचरते पुरुषाय च ते नमः ॥१२॥
नमः तस्मै नमः दात्रे शाला-पतये च कृण्मः ।नमः अग्नये प्रचरते पुरुषाय च ते नमः ॥१२॥
namaḥ tasmai namaḥ dātre śālā-pataye ca kṛṇmaḥ .namaḥ agnaye pracarate puruṣāya ca te namaḥ ..12..

गोभ्यो अश्वेभ्यो नमो यच्छालायां विजायते ।विजावति प्रजावति वि ते पाशांश्चृतामसि ॥१३॥
गोभ्यः अश्वेभ्यः नमः यत् शालायाम् विजायते ।विजावति प्रजावति वि ते पाशान् चृतामसि ॥१३॥
gobhyaḥ aśvebhyaḥ namaḥ yat śālāyām vijāyate .vijāvati prajāvati vi te pāśān cṛtāmasi ..13..

अग्निमन्तश्छादयसि पुरुषान् पशुभिः सह ।विजावति प्रजावति वि ते पाशांश्चृतामसि ॥१४॥
अग्निमन्तः छादयसि पुरुषान् पशुभिः सह ।विजावति प्रजावति वि ते पाशान् चृतामसि ॥१४॥
agnimantaḥ chādayasi puruṣān paśubhiḥ saha .vijāvati prajāvati vi te pāśān cṛtāmasi ..14..

अन्तरा द्यां च पृथिवीं च यद्व्यचस्तेन शालां प्रति गृह्णामि त इमाम् ।यदन्तरिक्षं रजसो विमानं तत्कृण्वेऽहमुदरं शेवधिभ्यः ।तेन शालां प्रति गृह्णामि तस्मै ॥१५॥
अन्तरा द्याम् च पृथिवीम् च यत् व्यचः तेन शालाम् प्रति गृह्णामि ते इमाम् ।यत् अन्तरिक्षम् रजसः विमानम् तत् कृण्वे अहम् उदरम् शेवधिभ्यः ।तेन शालाम् प्रति गृह्णामि तस्मै ॥१५॥
antarā dyām ca pṛthivīm ca yat vyacaḥ tena śālām prati gṛhṇāmi te imām .yat antarikṣam rajasaḥ vimānam tat kṛṇve aham udaram śevadhibhyaḥ .tena śālām prati gṛhṇāmi tasmai ..15..

ऊर्जस्वती पयस्वती पृथिव्यां निमिता मिता ।विश्वान्नं बिभ्रती शाले मा हिंसीः प्रतिगृह्णतः ॥१६॥
ऊर्जस्वती पयस्वती पृथिव्याम् निमिता मिता ।विश्व-अन्नम् बिभ्रती शाले मा हिंसीः प्रतिगृह्णतः ॥१६॥
ūrjasvatī payasvatī pṛthivyām nimitā mitā .viśva-annam bibhratī śāle mā hiṃsīḥ pratigṛhṇataḥ ..16..

तृणैरावृता पलदान् वसाना रात्रीव शाला जगतो निवेशनी ।मिता पृथिव्यां तिष्ठसि हस्तिनीव पद्वती ॥१७॥
तृणैः आवृता पलदान् वसाना रात्री इव शालाः जगतः निवेशनी ।मिता पृथिव्याम् तिष्ठसि हस्तिनी इव पद्वती ॥१७॥
tṛṇaiḥ āvṛtā paladān vasānā rātrī iva śālāḥ jagataḥ niveśanī .mitā pṛthivyām tiṣṭhasi hastinī iva padvatī ..17..

इटस्य ते वि चृताम्यपिनद्धमपोर्णुवन् ।वरुणेन समुब्जितां मित्रः प्रातर्व्युब्जतु ॥१८॥
इटस्य ते वि चृतामि अपिनद्धम् अपोर्णुवन् ।वरुणेन समुब्जिताम् मित्रः प्रातर् व्युब्जतु ॥१८॥
iṭasya te vi cṛtāmi apinaddham aporṇuvan .varuṇena samubjitām mitraḥ prātar vyubjatu ..18..

ब्रह्मणा शालां निमितां कविभिर्निमितां मिताम् ।इन्द्राग्नी रक्षतां शालाममृतौ सोम्यं सदः ॥१९॥
ब्रह्मणा शालाम् निमिताम् कविभिः निमिताम् मिताम् ।इन्द्र-अग्नी रक्षताम् शालाम् अमृतौ सोम्यम् सदः ॥१९॥
brahmaṇā śālām nimitām kavibhiḥ nimitām mitām .indra-agnī rakṣatām śālām amṛtau somyam sadaḥ ..19..

कुलायेऽधि कुलायं कोशे कोशः समुब्जितः ।तत्र मर्तो वि जायते यस्माद्विश्वं प्रजायते ॥२०॥ {७}
कुलाये अधि कुलायम् कोशे कोशः समुब्जितः ।तत्र मर्तः वि जायते यस्मात् विश्वम् प्रजायते ॥२०॥
kulāye adhi kulāyam kośe kośaḥ samubjitaḥ .tatra martaḥ vi jāyate yasmāt viśvam prajāyate ..20..

या द्विपक्षा चतुष्पक्षा षट्पक्षा या निमीयते ।अष्टापक्षां दशपक्षां शालां मानस्य पत्नीमग्निर्गर्भ इवा शये ॥२१॥
या द्वि-पक्षा चतुष्पक्षा षष्-पक्षा या निमीयते ।अष्टापक्षाम् दश-पक्षाम् शालाम् मानस्य पत्नीम् अग्निः गर्भे इव आ शये ॥२१॥
yā dvi-pakṣā catuṣpakṣā ṣaṣ-pakṣā yā nimīyate .aṣṭāpakṣām daśa-pakṣām śālām mānasya patnīm agniḥ garbhe iva ā śaye ..21..

प्रतीचीं त्वा प्रतीचीनः शाले प्रैम्यहिंसतीम् ।अग्निर्ह्यन्तरापश्च ऋतस्य प्रथमा द्वाः ॥२२॥
प्रतीचीम् त्वा प्रतीचीनः शाले प्रैमि अ हिंसतीम् ।अग्निः हि अन्तरा अपः च ऋतस्य प्रथमा द्वार् ॥२२॥
pratīcīm tvā pratīcīnaḥ śāle praimi a hiṃsatīm .agniḥ hi antarā apaḥ ca ṛtasya prathamā dvār ..22..

इमा आपः प्र भराम्ययक्ष्मा यक्ष्मनाशनीः ।गृहान् उप प्र सीदाम्यमृतेन सहाग्निना ॥२३॥
इमाः आपः प्र भरामि अयक्ष्माः यक्ष्म-नाशनीः ।गृहान् उप प्र सीदामि अमृतेन सह अग्निना ॥२३॥
imāḥ āpaḥ pra bharāmi ayakṣmāḥ yakṣma-nāśanīḥ .gṛhān upa pra sīdāmi amṛtena saha agninā ..23..

मा नः पाशं प्रति मुचो गुरुर्भारो लघुर्भव ।वधूमिव त्वा शाले यत्रकामं भरामसि ॥२४॥
मा नः पाशम् प्रति मुचः गुरुः भारः लघुः भव ।वधूम् इव त्वा शाले यत्रकामम् भरामसि ॥२४॥
mā naḥ pāśam prati mucaḥ guruḥ bhāraḥ laghuḥ bhava .vadhūm iva tvā śāle yatrakāmam bharāmasi ..24..

प्राच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२५॥
प्राच्याः दिशः शालायाः नमः महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२५॥
prācyāḥ diśaḥ śālāyāḥ namaḥ mahimne svāhā devebhyaḥ svāhyebhyaḥ ..25..

दक्षिणाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२६॥
दक्षिणायाः दिशः शालायाः नमः महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२६॥
dakṣiṇāyāḥ diśaḥ śālāyāḥ namaḥ mahimne svāhā devebhyaḥ svāhyebhyaḥ ..26..

प्रतीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२७॥
प्रतीच्याः दिशः शालायाः नमः महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२७॥
pratīcyāḥ diśaḥ śālāyāḥ namaḥ mahimne svāhā devebhyaḥ svāhyebhyaḥ ..27..

उदीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२८॥
उदीच्याः दिशः शालायाः नमः महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२८॥
udīcyāḥ diśaḥ śālāyāḥ namaḥ mahimne svāhā devebhyaḥ svāhyebhyaḥ ..28..

ध्रुवाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२९॥
ध्रुवायाः दिशः शालायाः नमः महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२९॥
dhruvāyāḥ diśaḥ śālāyāḥ namaḥ mahimne svāhā devebhyaḥ svāhyebhyaḥ ..29..

ऊर्ध्वाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥३०॥
ऊर्ध्वायाः दिशः शालायाः नमः महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥३०॥
ūrdhvāyāḥ diśaḥ śālāyāḥ namaḥ mahimne svāhā devebhyaḥ svāhyebhyaḥ ..30..

दिशोदिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥३१॥ {८}
दिशः दिशः शालायाः नमः महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥३१॥
diśaḥ diśaḥ śālāyāḥ namaḥ mahimne svāhā devebhyaḥ svāhyebhyaḥ ..31..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In