अन्तरा द्यां च पृथिवीं च यद्व्यचस्तेन शालां प्रति गृह्णामि त इमाम् ।यदन्तरिक्षं रजसो विमानं तत्कृण्वेऽहमुदरं शेवधिभ्यः ।तेन शालां प्रति गृह्णामि तस्मै ॥१५॥
PADACHEDA
अन्तरा द्याम् च पृथिवीम् च यत् व्यचः तेन शालाम् प्रति गृह्णामि ते इमाम् ।यत् अन्तरिक्षम् रजसः विमानम् तत् कृण्वे अहम् उदरम् शेवधिभ्यः ।तेन शालाम् प्रति गृह्णामि तस्मै ॥१५॥
TRANSLITERATION
antarā dyām ca pṛthivīm ca yat vyacaḥ tena śālām prati gṛhṇāmi te imām .yat antarikṣam rajasaḥ vimānam tat kṛṇve aham udaram śevadhibhyaḥ .tena śālām prati gṛhṇāmi tasmai ..15..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.