| |
|

This overlay will guide you through the buttons:

उपमितां प्रतिमितामथो परिमितामुत ।शालाया विश्ववाराया नद्धानि वि चृतामसि ॥१॥
upamitāṃ pratimitāmatho parimitāmuta .śālāyā viśvavārāyā naddhāni vi cṛtāmasi ..1..

यत्ते नद्धं विश्ववारे पाशो ग्रन्थिश्च यः कृतः ।बृहस्पतिरिवाहं बलं वाचा वि स्रंसयामि तत्॥२॥
yatte naddhaṃ viśvavāre pāśo granthiśca yaḥ kṛtaḥ .bṛhaspatirivāhaṃ balaṃ vācā vi sraṃsayāmi tat..2..

आ ययाम सं बबर्ह ग्रन्थींश्चकार ते दृढान् ।परूंषि विद्वां छस्तेवेन्द्रेण वि चृतामसि ॥३॥
ā yayāma saṃ babarha granthīṃścakāra te dṛḍhān .parūṃṣi vidvāṃ chastevendreṇa vi cṛtāmasi ..3..

वंशानां ते नहनानां प्राणाहस्य तृणस्य च ।पक्षाणां विश्ववारे ते नद्धानि वि चृतामसि ॥४॥
vaṃśānāṃ te nahanānāṃ prāṇāhasya tṛṇasya ca .pakṣāṇāṃ viśvavāre te naddhāni vi cṛtāmasi ..4..

संदंशानां पलदानां परिष्वञ्जल्यस्य च ।इदं मानस्य पत्न्या नद्धानि वि चृतामसि ॥५॥
saṃdaṃśānāṃ paladānāṃ pariṣvañjalyasya ca .idaṃ mānasya patnyā naddhāni vi cṛtāmasi ..5..

यानि तेऽन्तः शिक्यान्याबेधू रण्याय कम् ।प्र ते तानि चृतामसि शिवा मानस्य पत्नि न उद्धिता तन्वे भव ॥६॥
yāni te'ntaḥ śikyānyābedhū raṇyāya kam .pra te tāni cṛtāmasi śivā mānasya patni na uddhitā tanve bhava ..6..

हविर्धानमग्निशालं पत्नीनां सदनं सदः ।सदो देवानामसि देवि शाले ॥७॥
havirdhānamagniśālaṃ patnīnāṃ sadanaṃ sadaḥ .sado devānāmasi devi śāle ..7..

अक्षुमोपशं विततं सहस्राक्षं विषूवति ।अवनद्धमभिहितं ब्रह्मणा वि चृतामसि ॥८॥
akṣumopaśaṃ vitataṃ sahasrākṣaṃ viṣūvati .avanaddhamabhihitaṃ brahmaṇā vi cṛtāmasi ..8..

यस्त्वा शाले प्रतिगृह्णाति येन चासि मिता त्वम् ।उभौ मानस्य पत्नि तौ जीवतां जरदष्टी ॥९॥
yastvā śāle pratigṛhṇāti yena cāsi mitā tvam .ubhau mānasya patni tau jīvatāṃ jaradaṣṭī ..9..

अमुत्रैनमा गच्छताद्दृढा नद्धा परिष्कृता ।यस्यास्ते विचृतामस्यङ्गमङ्गं परुष्परुः ॥१०॥ {६}
amutrainamā gacchatāddṛḍhā naddhā pariṣkṛtā .yasyāste vicṛtāmasyaṅgamaṅgaṃ paruṣparuḥ ..10.. {6}

यस्त्वा शाले निमिमाय संजभार वनस्पतीन् ।प्रजायै चक्रे त्वा शाले परमेष्ठी प्रजापतिः ॥११॥
yastvā śāle nimimāya saṃjabhāra vanaspatīn .prajāyai cakre tvā śāle parameṣṭhī prajāpatiḥ ..11..

नमस्तस्मै नमो दात्रे शालापतये च कृण्मः ।नमोऽग्नये प्रचरते पुरुषाय च ते नमः ॥१२॥
namastasmai namo dātre śālāpataye ca kṛṇmaḥ .namo'gnaye pracarate puruṣāya ca te namaḥ ..12..

गोभ्यो अश्वेभ्यो नमो यच्छालायां विजायते ।विजावति प्रजावति वि ते पाशांश्चृतामसि ॥१३॥
gobhyo aśvebhyo namo yacchālāyāṃ vijāyate .vijāvati prajāvati vi te pāśāṃścṛtāmasi ..13..

अग्निमन्तश्छादयसि पुरुषान् पशुभिः सह ।विजावति प्रजावति वि ते पाशांश्चृतामसि ॥१४॥
agnimantaśchādayasi puruṣān paśubhiḥ saha .vijāvati prajāvati vi te pāśāṃścṛtāmasi ..14..

अन्तरा द्यां च पृथिवीं च यद्व्यचस्तेन शालां प्रति गृह्णामि त इमाम् ।यदन्तरिक्षं रजसो विमानं तत्कृण्वेऽहमुदरं शेवधिभ्यः ।तेन शालां प्रति गृह्णामि तस्मै ॥१५॥
antarā dyāṃ ca pṛthivīṃ ca yadvyacastena śālāṃ prati gṛhṇāmi ta imām .yadantarikṣaṃ rajaso vimānaṃ tatkṛṇve'hamudaraṃ śevadhibhyaḥ .tena śālāṃ prati gṛhṇāmi tasmai ..15..

ऊर्जस्वती पयस्वती पृथिव्यां निमिता मिता ।विश्वान्नं बिभ्रती शाले मा हिंसीः प्रतिगृह्णतः ॥१६॥
ūrjasvatī payasvatī pṛthivyāṃ nimitā mitā .viśvānnaṃ bibhratī śāle mā hiṃsīḥ pratigṛhṇataḥ ..16..

तृणैरावृता पलदान् वसाना रात्रीव शाला जगतो निवेशनी ।मिता पृथिव्यां तिष्ठसि हस्तिनीव पद्वती ॥१७॥
tṛṇairāvṛtā paladān vasānā rātrīva śālā jagato niveśanī .mitā pṛthivyāṃ tiṣṭhasi hastinīva padvatī ..17..

इटस्य ते वि चृताम्यपिनद्धमपोर्णुवन् ।वरुणेन समुब्जितां मित्रः प्रातर्व्युब्जतु ॥१८॥
iṭasya te vi cṛtāmyapinaddhamaporṇuvan .varuṇena samubjitāṃ mitraḥ prātarvyubjatu ..18..

ब्रह्मणा शालां निमितां कविभिर्निमितां मिताम् ।इन्द्राग्नी रक्षतां शालाममृतौ सोम्यं सदः ॥१९॥
brahmaṇā śālāṃ nimitāṃ kavibhirnimitāṃ mitām .indrāgnī rakṣatāṃ śālāmamṛtau somyaṃ sadaḥ ..19..

कुलायेऽधि कुलायं कोशे कोशः समुब्जितः ।तत्र मर्तो वि जायते यस्माद्विश्वं प्रजायते ॥२०॥ {७}
kulāye'dhi kulāyaṃ kośe kośaḥ samubjitaḥ .tatra marto vi jāyate yasmādviśvaṃ prajāyate ..20.. {7}

या द्विपक्षा चतुष्पक्षा षट्पक्षा या निमीयते ।अष्टापक्षां दशपक्षां शालां मानस्य पत्नीमग्निर्गर्भ इवा शये ॥२१॥
yā dvipakṣā catuṣpakṣā ṣaṭpakṣā yā nimīyate .aṣṭāpakṣāṃ daśapakṣāṃ śālāṃ mānasya patnīmagnirgarbha ivā śaye ..21..

प्रतीचीं त्वा प्रतीचीनः शाले प्रैम्यहिंसतीम् ।अग्निर्ह्यन्तरापश्च ऋतस्य प्रथमा द्वाः ॥२२॥
pratīcīṃ tvā pratīcīnaḥ śāle praimyahiṃsatīm .agnirhyantarāpaśca ṛtasya prathamā dvāḥ ..22..

इमा आपः प्र भराम्ययक्ष्मा यक्ष्मनाशनीः ।गृहान् उप प्र सीदाम्यमृतेन सहाग्निना ॥२३॥
imā āpaḥ pra bharāmyayakṣmā yakṣmanāśanīḥ .gṛhān upa pra sīdāmyamṛtena sahāgninā ..23..

मा नः पाशं प्रति मुचो गुरुर्भारो लघुर्भव ।वधूमिव त्वा शाले यत्रकामं भरामसि ॥२४॥
mā naḥ pāśaṃ prati muco gururbhāro laghurbhava .vadhūmiva tvā śāle yatrakāmaṃ bharāmasi ..24..

प्राच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२५॥
prācyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ ..25..

दक्षिणाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२६॥
dakṣiṇāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ ..26..

प्रतीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२७॥
pratīcyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ ..27..

उदीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२८॥
udīcyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ ..28..

ध्रुवाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२९॥
dhruvāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ ..29..

ऊर्ध्वाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥३०॥
ūrdhvāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ ..30..

दिशोदिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥३१॥ {८}
diśodiśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ ..31.. {8}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In