Atharva Veda

Mandala 3

Sukta 3


This overlay will guide you through the buttons:

संस्कृत्म
A English

उपमितां प्रतिमितामथो परिमितामुत ।शालाया विश्ववाराया नद्धानि वि चृतामसि ॥१॥
upamitāṃ pratimitāmatho parimitāmuta |śālāyā viśvavārāyā naddhāni vi cṛtāmasi ||1||

Mandala : 9

Sukta : 3

Suktam :   1



यत्ते नद्धं विश्ववारे पाशो ग्रन्थिश्च यः कृतः ।बृहस्पतिरिवाहं बलं वाचा वि स्रंसयामि तत्॥२॥
yatte naddhaṃ viśvavāre pāśo granthiśca yaḥ kṛtaḥ |bṛhaspatirivāhaṃ balaṃ vācā vi sraṃsayāmi tat||2||

Mandala : 9

Sukta : 3

Suktam :   2



आ ययाम सं बबर्ह ग्रन्थींश्चकार ते दृढान् ।परूंषि विद्वां छस्तेवेन्द्रेण वि चृतामसि ॥३॥
ā yayāma saṃ babarha granthīṃścakāra te dṛḍhān |parūṃṣi vidvāṃ chastevendreṇa vi cṛtāmasi ||3||

Mandala : 9

Sukta : 3

Suktam :   3



वंशानां ते नहनानां प्राणाहस्य तृणस्य च ।पक्षाणां विश्ववारे ते नद्धानि वि चृतामसि ॥४॥
vaṃśānāṃ te nahanānāṃ prāṇāhasya tṛṇasya ca |pakṣāṇāṃ viśvavāre te naddhāni vi cṛtāmasi ||4||

Mandala : 9

Sukta : 3

Suktam :   4



संदंशानां पलदानां परिष्वञ्जल्यस्य च ।इदं मानस्य पत्न्या नद्धानि वि चृतामसि ॥५॥
saṃdaṃśānāṃ paladānāṃ pariṣvañjalyasya ca |idaṃ mānasya patnyā naddhāni vi cṛtāmasi ||5||

Mandala : 9

Sukta : 3

Suktam :   5



यानि तेऽन्तः शिक्यान्याबेधू रण्याय कम् ।प्र ते तानि चृतामसि शिवा मानस्य पत्नि न उद्धिता तन्वे भव ॥६॥
yāni te'ntaḥ śikyānyābedhū raṇyāya kam |pra te tāni cṛtāmasi śivā mānasya patni na uddhitā tanve bhava ||6||

Mandala : 9

Sukta : 3

Suktam :   6



हविर्धानमग्निशालं पत्नीनां सदनं सदः ।सदो देवानामसि देवि शाले ॥७॥
havirdhānamagniśālaṃ patnīnāṃ sadanaṃ sadaḥ |sado devānāmasi devi śāle ||7||

Mandala : 9

Sukta : 3

Suktam :   7



अक्षुमोपशं विततं सहस्राक्षं विषूवति ।अवनद्धमभिहितं ब्रह्मणा वि चृतामसि ॥८॥
akṣumopaśaṃ vitataṃ sahasrākṣaṃ viṣūvati |avanaddhamabhihitaṃ brahmaṇā vi cṛtāmasi ||8||

Mandala : 9

Sukta : 3

Suktam :   8



यस्त्वा शाले प्रतिगृह्णाति येन चासि मिता त्वम् ।उभौ मानस्य पत्नि तौ जीवतां जरदष्टी ॥९॥
yastvā śāle pratigṛhṇāti yena cāsi mitā tvam |ubhau mānasya patni tau jīvatāṃ jaradaṣṭī ||9||

Mandala : 9

Sukta : 3

Suktam :   9



अमुत्रैनमा गच्छताद्दृढा नद्धा परिष्कृता ।यस्यास्ते विचृतामस्यङ्गमङ्गं परुष्परुः ॥१०॥ {६}
amutrainamā gacchatāddṛḍhā naddhā pariṣkṛtā |yasyāste vicṛtāmasyaṅgamaṅgaṃ paruṣparuḥ ||10|| {6}

Mandala : 9

Sukta : 3

Suktam :   10



यस्त्वा शाले निमिमाय संजभार वनस्पतीन् ।प्रजायै चक्रे त्वा शाले परमेष्ठी प्रजापतिः ॥११॥
yastvā śāle nimimāya saṃjabhāra vanaspatīn |prajāyai cakre tvā śāle parameṣṭhī prajāpatiḥ ||11||

Mandala : 9

Sukta : 3

Suktam :   11



नमस्तस्मै नमो दात्रे शालापतये च कृण्मः ।नमोऽग्नये प्रचरते पुरुषाय च ते नमः ॥१२॥
namastasmai namo dātre śālāpataye ca kṛṇmaḥ |namo'gnaye pracarate puruṣāya ca te namaḥ ||12||

Mandala : 9

Sukta : 3

Suktam :   12



गोभ्यो अश्वेभ्यो नमो यच्छालायां विजायते ।विजावति प्रजावति वि ते पाशांश्चृतामसि ॥१३॥
gobhyo aśvebhyo namo yacchālāyāṃ vijāyate |vijāvati prajāvati vi te pāśāṃścṛtāmasi ||13||

Mandala : 9

Sukta : 3

Suktam :   13



अग्निमन्तश्छादयसि पुरुषान् पशुभिः सह ।विजावति प्रजावति वि ते पाशांश्चृतामसि ॥१४॥
agnimantaśchādayasi puruṣān paśubhiḥ saha |vijāvati prajāvati vi te pāśāṃścṛtāmasi ||14||

Mandala : 9

Sukta : 3

Suktam :   14



अन्तरा द्यां च पृथिवीं च यद्व्यचस्तेन शालां प्रति गृह्णामि त इमाम् ।यदन्तरिक्षं रजसो विमानं तत्कृण्वेऽहमुदरं शेवधिभ्यः ।तेन शालां प्रति गृह्णामि तस्मै ॥१५॥
antarā dyāṃ ca pṛthivīṃ ca yadvyacastena śālāṃ prati gṛhṇāmi ta imām |yadantarikṣaṃ rajaso vimānaṃ tatkṛṇve'hamudaraṃ śevadhibhyaḥ |tena śālāṃ prati gṛhṇāmi tasmai ||15||

Mandala : 9

Sukta : 3

Suktam :   15



ऊर्जस्वती पयस्वती पृथिव्यां निमिता मिता ।विश्वान्नं बिभ्रती शाले मा हिंसीः प्रतिगृह्णतः ॥१६॥
ūrjasvatī payasvatī pṛthivyāṃ nimitā mitā |viśvānnaṃ bibhratī śāle mā hiṃsīḥ pratigṛhṇataḥ ||16||

Mandala : 9

Sukta : 3

Suktam :   16



तृणैरावृता पलदान् वसाना रात्रीव शाला जगतो निवेशनी ।मिता पृथिव्यां तिष्ठसि हस्तिनीव पद्वती ॥१७॥
tṛṇairāvṛtā paladān vasānā rātrīva śālā jagato niveśanī |mitā pṛthivyāṃ tiṣṭhasi hastinīva padvatī ||17||

Mandala : 9

Sukta : 3

Suktam :   17



इटस्य ते वि चृताम्यपिनद्धमपोर्णुवन् ।वरुणेन समुब्जितां मित्रः प्रातर्व्युब्जतु ॥१८॥
iṭasya te vi cṛtāmyapinaddhamaporṇuvan |varuṇena samubjitāṃ mitraḥ prātarvyubjatu ||18||

Mandala : 9

Sukta : 3

Suktam :   18



ब्रह्मणा शालां निमितां कविभिर्निमितां मिताम् ।इन्द्राग्नी रक्षतां शालाममृतौ सोम्यं सदः ॥१९॥
brahmaṇā śālāṃ nimitāṃ kavibhirnimitāṃ mitām |indrāgnī rakṣatāṃ śālāmamṛtau somyaṃ sadaḥ ||19||

Mandala : 9

Sukta : 3

Suktam :   19



कुलायेऽधि कुलायं कोशे कोशः समुब्जितः ।तत्र मर्तो वि जायते यस्माद्विश्वं प्रजायते ॥२०॥ {७}
kulāye'dhi kulāyaṃ kośe kośaḥ samubjitaḥ |tatra marto vi jāyate yasmādviśvaṃ prajāyate ||20|| {7}

Mandala : 9

Sukta : 3

Suktam :   20



या द्विपक्षा चतुष्पक्षा षट्पक्षा या निमीयते ।अष्टापक्षां दशपक्षां शालां मानस्य पत्नीमग्निर्गर्भ इवा शये ॥२१॥
yā dvipakṣā catuṣpakṣā ṣaṭpakṣā yā nimīyate |aṣṭāpakṣāṃ daśapakṣāṃ śālāṃ mānasya patnīmagnirgarbha ivā śaye ||21||

Mandala : 9

Sukta : 3

Suktam :   21



प्रतीचीं त्वा प्रतीचीनः शाले प्रैम्यहिंसतीम् ।अग्निर्ह्यन्तरापश्च ऋतस्य प्रथमा द्वाः ॥२२॥
pratīcīṃ tvā pratīcīnaḥ śāle praimyahiṃsatīm |agnirhyantarāpaśca ṛtasya prathamā dvāḥ ||22||

Mandala : 9

Sukta : 3

Suktam :   22



इमा आपः प्र भराम्ययक्ष्मा यक्ष्मनाशनीः ।गृहान् उप प्र सीदाम्यमृतेन सहाग्निना ॥२३॥
imā āpaḥ pra bharāmyayakṣmā yakṣmanāśanīḥ |gṛhān upa pra sīdāmyamṛtena sahāgninā ||23||

Mandala : 9

Sukta : 3

Suktam :   23



मा नः पाशं प्रति मुचो गुरुर्भारो लघुर्भव ।वधूमिव त्वा शाले यत्रकामं भरामसि ॥२४॥
mā naḥ pāśaṃ prati muco gururbhāro laghurbhava |vadhūmiva tvā śāle yatrakāmaṃ bharāmasi ||24||

Mandala : 9

Sukta : 3

Suktam :   24



प्राच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२५॥
prācyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ ||25||

Mandala : 9

Sukta : 3

Suktam :   25



दक्षिणाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२६॥
dakṣiṇāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ ||26||

Mandala : 9

Sukta : 3

Suktam :   26



प्रतीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२७॥
pratīcyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ ||27||

Mandala : 9

Sukta : 3

Suktam :   27



उदीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२८॥
udīcyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ ||28||

Mandala : 9

Sukta : 3

Suktam :   28



ध्रुवाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२९॥
dhruvāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ ||29||

Mandala : 9

Sukta : 3

Suktam :   29



ऊर्ध्वाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥३०॥
ūrdhvāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ ||30||

Mandala : 9

Sukta : 3

Suktam :   30



दिशोदिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥३१॥ {८}
diśodiśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ ||31|| {8}

Mandala : 9

Sukta : 3

Suktam :   31


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In