| |
|

This overlay will guide you through the buttons:

साहस्रस्त्वेष ऋषभः पयस्वान् विश्वा रूपाणि वक्षणासु बिभ्रत्।भद्रं दात्रे यजमानाय शीक्षन् बार्हस्पत्य उस्रियस्तन्तुमातान् ॥१॥
sāhasrastveṣa ṛṣabhaḥ payasvān viśvā rūpāṇi vakṣaṇāsu bibhrat.bhadraṃ dātre yajamānāya śīkṣan bārhaspatya usriyastantumātān ..1..

अपां यो अग्रे प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी ।पिता वत्सानां पतिरघ्न्यानां साहस्रे पोषे अपि नः कृणोतु ॥२॥
apāṃ yo agre pratimā babhūva prabhūḥ sarvasmai pṛthivīva devī .pitā vatsānāṃ patiraghnyānāṃ sāhasre poṣe api naḥ kṛṇotu ..2..

पुमान् अन्तर्वान्त्स्थविरः पयस्वान् वसोः कबन्धमृषभो बिभर्ति ।तमिन्द्राय पथिभिर्देवयानैर्हुतमग्निर्वहतु जातवेदाः ॥३॥
pumān antarvāntsthaviraḥ payasvān vasoḥ kabandhamṛṣabho bibharti .tamindrāya pathibhirdevayānairhutamagnirvahatu jātavedāḥ ..3..

पिता वत्सानां पतिरघ्न्यानामथो पिता महतां गर्गराणाम् ।वत्सो जरायु प्रतिधुक्पीयूष आमिक्षा घृतं तद्वस्य रेतः ॥४॥
pitā vatsānāṃ patiraghnyānāmatho pitā mahatāṃ gargarāṇām .vatso jarāyu pratidhukpīyūṣa āmikṣā ghṛtaṃ tadvasya retaḥ ..4..

देवानां भाग उपनाह एषोऽपां रस ओषधीनां घृतस्य ।सोमस्य भक्षमवृणीत शक्रो बृहन्न् अद्रिरभवद्यच्छरीरम् ॥५॥
devānāṃ bhāga upanāha eṣo'pāṃ rasa oṣadhīnāṃ ghṛtasya .somasya bhakṣamavṛṇīta śakro bṛhann adrirabhavadyaccharīram ..5..

सोमेन पूर्णं कलशं बिभर्षि त्वस्ता रुपाणां जनिता पशूनाम् ।शिवास्ते सन्तु प्रजन्व इह या इमा न्यस्मभ्यं स्वधिते यच्छ या अमूः ॥६॥
somena pūrṇaṃ kalaśaṃ bibharṣi tvastā rupāṇāṃ janitā paśūnām .śivāste santu prajanva iha yā imā nyasmabhyaṃ svadhite yaccha yā amūḥ ..6..

आजं बिभर्ति घृतमस्य रेतः साहस्रः पोषस्तमु यज्ञमाहुः ।इन्द्रस्य रूपमृषभो वसानः सो अस्मान् देवाः शिव ऐतु दत्तः ॥७॥
ājaṃ bibharti ghṛtamasya retaḥ sāhasraḥ poṣastamu yajñamāhuḥ .indrasya rūpamṛṣabho vasānaḥ so asmān devāḥ śiva aitu dattaḥ ..7..

इन्द्रस्यौजो वरुणस्य बाहू अश्विनोरंसौ मरुतामियं ककुत्।बृहस्पतिं संभृतमेतमाहुर्ये धीरासः कवयो ये मनीषिणः ॥८॥
indrasyaujo varuṇasya bāhū aśvinoraṃsau marutāmiyaṃ kakut.bṛhaspatiṃ saṃbhṛtametamāhurye dhīrāsaḥ kavayo ye manīṣiṇaḥ ..8..

दैवीर्विशः पयस्वान् आ तनोषि त्वामिन्द्रं त्वां सरस्वन्तमाहुः ।सहस्रं स एकमुखा ददाति यो ब्राह्मण ऋषभमाजुहोति ॥९॥
daivīrviśaḥ payasvān ā tanoṣi tvāmindraṃ tvāṃ sarasvantamāhuḥ .sahasraṃ sa ekamukhā dadāti yo brāhmaṇa ṛṣabhamājuhoti ..9..

बृहस्पतिः सविता ते वयो दधौ त्वष्टुर्वायोः पर्यात्मा त आभृतः ।अन्तरिक्षे मनसा त्वा जुहोमि बर्हिष्टे द्यावापृथिवी उभे स्ताम् ॥१०॥ {९}
bṛhaspatiḥ savitā te vayo dadhau tvaṣṭurvāyoḥ paryātmā ta ābhṛtaḥ .antarikṣe manasā tvā juhomi barhiṣṭe dyāvāpṛthivī ubhe stām ..10.. {9}

य इन्द्र इव देवेषु गोष्वेति विवावदत्।तस्य ऋषभस्याङ्गानि ब्रह्मा सं स्तौतु भद्रया ॥११॥
ya indra iva deveṣu goṣveti vivāvadat.tasya ṛṣabhasyāṅgāni brahmā saṃ stautu bhadrayā ..11..

पार्श्वे आस्तामनुमत्या भगस्यास्तामनूवृजौ ।अष्ठीवन्तावब्रवीन् मित्रो ममैतौ केवलाविति ॥१२॥
pārśve āstāmanumatyā bhagasyāstāmanūvṛjau .aṣṭhīvantāvabravīn mitro mamaitau kevalāviti ..12..

भसदासीदादित्यानां श्रोणी आस्तां बृहस्पतेः ।पुछं वातस्य देवस्य तेन धूनोत्योषधीः ॥१३॥
bhasadāsīdādityānāṃ śroṇī āstāṃ bṛhaspateḥ .puchaṃ vātasya devasya tena dhūnotyoṣadhīḥ ..13..

गुदा आसन्त्सिनीवाल्याः सूर्यायास्त्वचमब्रुवन् ।उत्थातुरब्रुवन् पद ऋषभं यदकल्पयन् ॥१४॥
gudā āsantsinīvālyāḥ sūryāyāstvacamabruvan .utthāturabruvan pada ṛṣabhaṃ yadakalpayan ..14..

क्रोड आसीज्जामिशंसस्य सोमस्य क्लशो धृतः ।देवाः संगत्य यत्सर्व ऋषभं व्यकल्पयन् ॥१५॥
kroḍa āsījjāmiśaṃsasya somasya klaśo dhṛtaḥ .devāḥ saṃgatya yatsarva ṛṣabhaṃ vyakalpayan ..15..

ते कुष्ठिकाः सरमायै कुर्मेभ्यो अदधुः शफान् ।ऊबध्यमस्य कीतेभ्यः श्ववर्तेभ्यो अधारयन् ॥१६॥
te kuṣṭhikāḥ saramāyai kurmebhyo adadhuḥ śaphān .ūbadhyamasya kītebhyaḥ śvavartebhyo adhārayan ..16..

शृङ्गाभ्यां रक्ष ऋषत्यवर्तिं हन्ति चक्षुषा ।शृणोति भद्रं कर्णाभ्यां गवां यः पतिरघ्न्यः ॥१७॥
śṛṅgābhyāṃ rakṣa ṛṣatyavartiṃ hanti cakṣuṣā .śṛṇoti bhadraṃ karṇābhyāṃ gavāṃ yaḥ patiraghnyaḥ ..17..

शतयाजं स यजते नैनं दुन्वन्त्यग्नयः ।जिन्वन्ति विश्वे तं देवा यो ब्राह्मण ऋषभमाजुहोति ॥१८॥
śatayājaṃ sa yajate nainaṃ dunvantyagnayaḥ .jinvanti viśve taṃ devā yo brāhmaṇa ṛṣabhamājuhoti ..18..

ब्राह्मणेभ्य ऋषभं दत्त्वा वरीयः कृणुते मनः ।पुष्टिं सो अघ्न्यानां स्वे गोष्ठेऽव पश्यते ॥१९॥
brāhmaṇebhya ṛṣabhaṃ dattvā varīyaḥ kṛṇute manaḥ .puṣṭiṃ so aghnyānāṃ sve goṣṭhe'va paśyate ..19..

गावः सन्तु प्रजाः सन्त्वथो अस्तु तनूबलम् ।तत्सर्वमनु मन्यन्तां देवा ऋषभदायिने ॥२०॥
gāvaḥ santu prajāḥ santvatho astu tanūbalam .tatsarvamanu manyantāṃ devā ṛṣabhadāyine ..20..

अयं पिपान इन्द्र इद्रयिं दधातु चेतनीम् ।अयं धेनुं सुदुघां नित्यवत्सां वशं दुहां विपश्चितं परो दिवः ॥२१॥
ayaṃ pipāna indra idrayiṃ dadhātu cetanīm .ayaṃ dhenuṃ sudughāṃ nityavatsāṃ vaśaṃ duhāṃ vipaścitaṃ paro divaḥ ..21..

पिशङ्गरूपो नभसो वयोधा ऐन्द्रः शुष्मो विश्वरूपो न आगन् ।आयुरस्मभ्यं दधत्प्रजां च रायश्च पोषैरभि नः सचताम् ॥२२॥
piśaṅgarūpo nabhaso vayodhā aindraḥ śuṣmo viśvarūpo na āgan .āyurasmabhyaṃ dadhatprajāṃ ca rāyaśca poṣairabhi naḥ sacatām ..22..

उपेहोपपर्चनास्मिन् गोष्ठ उप पृञ्च नः ।उप ऋषभस्य यद्रेत उपेन्द्र तव वीर्यम् ॥२३॥
upehopaparcanāsmin goṣṭha upa pṛñca naḥ .upa ṛṣabhasya yadreta upendra tava vīryam ..23..

एतं वो युवानं प्रति दध्मो अत्र तेन क्रीडन्तीश्चरत वशामनु ।मा नो हासिष्ट जनुषा सुभागा रायश्च पोषैरभि नः सचध्वम् ॥२४॥ {१०}
etaṃ vo yuvānaṃ prati dadhmo atra tena krīḍantīścarata vaśāmanu .mā no hāsiṣṭa januṣā subhāgā rāyaśca poṣairabhi naḥ sacadhvam ..24.. {10}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In