Atharva Veda

Mandala 4

Sukta 4


This overlay will guide you through the buttons:

संस्कृत्म
A English

साहस्रस्त्वेष ऋषभः पयस्वान् विश्वा रूपाणि वक्षणासु बिभ्रत्।भद्रं दात्रे यजमानाय शीक्षन् बार्हस्पत्य उस्रियस्तन्तुमातान् ॥१॥
sāhasrastveṣa ṛṣabhaḥ payasvān viśvā rūpāṇi vakṣaṇāsu bibhrat|bhadraṃ dātre yajamānāya śīkṣan bārhaspatya usriyastantumātān ||1||

Mandala : 9

Sukta : 4

Suktam :   1



अपां यो अग्रे प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी ।पिता वत्सानां पतिरघ्न्यानां साहस्रे पोषे अपि नः कृणोतु ॥२॥
apāṃ yo agre pratimā babhūva prabhūḥ sarvasmai pṛthivīva devī |pitā vatsānāṃ patiraghnyānāṃ sāhasre poṣe api naḥ kṛṇotu ||2||

Mandala : 9

Sukta : 4

Suktam :   2



पुमान् अन्तर्वान्त्स्थविरः पयस्वान् वसोः कबन्धमृषभो बिभर्ति ।तमिन्द्राय पथिभिर्देवयानैर्हुतमग्निर्वहतु जातवेदाः ॥३॥
pumān antarvāntsthaviraḥ payasvān vasoḥ kabandhamṛṣabho bibharti |tamindrāya pathibhirdevayānairhutamagnirvahatu jātavedāḥ ||3||

Mandala : 9

Sukta : 4

Suktam :   3



पिता वत्सानां पतिरघ्न्यानामथो पिता महतां गर्गराणाम् ।वत्सो जरायु प्रतिधुक्पीयूष आमिक्षा घृतं तद्वस्य रेतः ॥४॥
pitā vatsānāṃ patiraghnyānāmatho pitā mahatāṃ gargarāṇām |vatso jarāyu pratidhukpīyūṣa āmikṣā ghṛtaṃ tadvasya retaḥ ||4||

Mandala : 9

Sukta : 4

Suktam :   4



देवानां भाग उपनाह एषोऽपां रस ओषधीनां घृतस्य ।सोमस्य भक्षमवृणीत शक्रो बृहन्न् अद्रिरभवद्यच्छरीरम् ॥५॥
devānāṃ bhāga upanāha eṣo'pāṃ rasa oṣadhīnāṃ ghṛtasya |somasya bhakṣamavṛṇīta śakro bṛhann adrirabhavadyaccharīram ||5||

Mandala : 9

Sukta : 4

Suktam :   5



सोमेन पूर्णं कलशं बिभर्षि त्वस्ता रुपाणां जनिता पशूनाम् ।शिवास्ते सन्तु प्रजन्व इह या इमा न्यस्मभ्यं स्वधिते यच्छ या अमूः ॥६॥
somena pūrṇaṃ kalaśaṃ bibharṣi tvastā rupāṇāṃ janitā paśūnām |śivāste santu prajanva iha yā imā nyasmabhyaṃ svadhite yaccha yā amūḥ ||6||

Mandala : 9

Sukta : 4

Suktam :   6



आजं बिभर्ति घृतमस्य रेतः साहस्रः पोषस्तमु यज्ञमाहुः ।इन्द्रस्य रूपमृषभो वसानः सो अस्मान् देवाः शिव ऐतु दत्तः ॥७॥
ājaṃ bibharti ghṛtamasya retaḥ sāhasraḥ poṣastamu yajñamāhuḥ |indrasya rūpamṛṣabho vasānaḥ so asmān devāḥ śiva aitu dattaḥ ||7||

Mandala : 9

Sukta : 4

Suktam :   7



इन्द्रस्यौजो वरुणस्य बाहू अश्विनोरंसौ मरुतामियं ककुत्।बृहस्पतिं संभृतमेतमाहुर्ये धीरासः कवयो ये मनीषिणः ॥८॥
indrasyaujo varuṇasya bāhū aśvinoraṃsau marutāmiyaṃ kakut|bṛhaspatiṃ saṃbhṛtametamāhurye dhīrāsaḥ kavayo ye manīṣiṇaḥ ||8||

Mandala : 9

Sukta : 4

Suktam :   8



दैवीर्विशः पयस्वान् आ तनोषि त्वामिन्द्रं त्वां सरस्वन्तमाहुः ।सहस्रं स एकमुखा ददाति यो ब्राह्मण ऋषभमाजुहोति ॥९॥
daivīrviśaḥ payasvān ā tanoṣi tvāmindraṃ tvāṃ sarasvantamāhuḥ |sahasraṃ sa ekamukhā dadāti yo brāhmaṇa ṛṣabhamājuhoti ||9||

Mandala : 9

Sukta : 4

Suktam :   9



बृहस्पतिः सविता ते वयो दधौ त्वष्टुर्वायोः पर्यात्मा त आभृतः ।अन्तरिक्षे मनसा त्वा जुहोमि बर्हिष्टे द्यावापृथिवी उभे स्ताम् ॥१०॥ {९}
bṛhaspatiḥ savitā te vayo dadhau tvaṣṭurvāyoḥ paryātmā ta ābhṛtaḥ |antarikṣe manasā tvā juhomi barhiṣṭe dyāvāpṛthivī ubhe stām ||10|| {9}

Mandala : 9

Sukta : 4

Suktam :   10



य इन्द्र इव देवेषु गोष्वेति विवावदत्।तस्य ऋषभस्याङ्गानि ब्रह्मा सं स्तौतु भद्रया ॥११॥
ya indra iva deveṣu goṣveti vivāvadat|tasya ṛṣabhasyāṅgāni brahmā saṃ stautu bhadrayā ||11||

Mandala : 9

Sukta : 4

Suktam :   11



पार्श्वे आस्तामनुमत्या भगस्यास्तामनूवृजौ ।अष्ठीवन्तावब्रवीन् मित्रो ममैतौ केवलाविति ॥१२॥
pārśve āstāmanumatyā bhagasyāstāmanūvṛjau |aṣṭhīvantāvabravīn mitro mamaitau kevalāviti ||12||

Mandala : 9

Sukta : 4

Suktam :   12



भसदासीदादित्यानां श्रोणी आस्तां बृहस्पतेः ।पुछं वातस्य देवस्य तेन धूनोत्योषधीः ॥१३॥
bhasadāsīdādityānāṃ śroṇī āstāṃ bṛhaspateḥ |puchaṃ vātasya devasya tena dhūnotyoṣadhīḥ ||13||

Mandala : 9

Sukta : 4

Suktam :   13



गुदा आसन्त्सिनीवाल्याः सूर्यायास्त्वचमब्रुवन् ।उत्थातुरब्रुवन् पद ऋषभं यदकल्पयन् ॥१४॥
gudā āsantsinīvālyāḥ sūryāyāstvacamabruvan |utthāturabruvan pada ṛṣabhaṃ yadakalpayan ||14||

Mandala : 9

Sukta : 4

Suktam :   14



क्रोड आसीज्जामिशंसस्य सोमस्य क्लशो धृतः ।देवाः संगत्य यत्सर्व ऋषभं व्यकल्पयन् ॥१५॥
kroḍa āsījjāmiśaṃsasya somasya klaśo dhṛtaḥ |devāḥ saṃgatya yatsarva ṛṣabhaṃ vyakalpayan ||15||

Mandala : 9

Sukta : 4

Suktam :   15



ते कुष्ठिकाः सरमायै कुर्मेभ्यो अदधुः शफान् ।ऊबध्यमस्य कीतेभ्यः श्ववर्तेभ्यो अधारयन् ॥१६॥
te kuṣṭhikāḥ saramāyai kurmebhyo adadhuḥ śaphān |ūbadhyamasya kītebhyaḥ śvavartebhyo adhārayan ||16||

Mandala : 9

Sukta : 4

Suktam :   16



शृङ्गाभ्यां रक्ष ऋषत्यवर्तिं हन्ति चक्षुषा ।शृणोति भद्रं कर्णाभ्यां गवां यः पतिरघ्न्यः ॥१७॥
śṛṅgābhyāṃ rakṣa ṛṣatyavartiṃ hanti cakṣuṣā |śṛṇoti bhadraṃ karṇābhyāṃ gavāṃ yaḥ patiraghnyaḥ ||17||

Mandala : 9

Sukta : 4

Suktam :   17



शतयाजं स यजते नैनं दुन्वन्त्यग्नयः ।जिन्वन्ति विश्वे तं देवा यो ब्राह्मण ऋषभमाजुहोति ॥१८॥
śatayājaṃ sa yajate nainaṃ dunvantyagnayaḥ |jinvanti viśve taṃ devā yo brāhmaṇa ṛṣabhamājuhoti ||18||

Mandala : 9

Sukta : 4

Suktam :   18



ब्राह्मणेभ्य ऋषभं दत्त्वा वरीयः कृणुते मनः ।पुष्टिं सो अघ्न्यानां स्वे गोष्ठेऽव पश्यते ॥१९॥
brāhmaṇebhya ṛṣabhaṃ dattvā varīyaḥ kṛṇute manaḥ |puṣṭiṃ so aghnyānāṃ sve goṣṭhe'va paśyate ||19||

Mandala : 9

Sukta : 4

Suktam :   19



गावः सन्तु प्रजाः सन्त्वथो अस्तु तनूबलम् ।तत्सर्वमनु मन्यन्तां देवा ऋषभदायिने ॥२०॥
gāvaḥ santu prajāḥ santvatho astu tanūbalam |tatsarvamanu manyantāṃ devā ṛṣabhadāyine ||20||

Mandala : 9

Sukta : 4

Suktam :   20



अयं पिपान इन्द्र इद्रयिं दधातु चेतनीम् ।अयं धेनुं सुदुघां नित्यवत्सां वशं दुहां विपश्चितं परो दिवः ॥२१॥
ayaṃ pipāna indra idrayiṃ dadhātu cetanīm |ayaṃ dhenuṃ sudughāṃ nityavatsāṃ vaśaṃ duhāṃ vipaścitaṃ paro divaḥ ||21||

Mandala : 9

Sukta : 4

Suktam :   21



पिशङ्गरूपो नभसो वयोधा ऐन्द्रः शुष्मो विश्वरूपो न आगन् ।आयुरस्मभ्यं दधत्प्रजां च रायश्च पोषैरभि नः सचताम् ॥२२॥
piśaṅgarūpo nabhaso vayodhā aindraḥ śuṣmo viśvarūpo na āgan |āyurasmabhyaṃ dadhatprajāṃ ca rāyaśca poṣairabhi naḥ sacatām ||22||

Mandala : 9

Sukta : 4

Suktam :   22



उपेहोपपर्चनास्मिन् गोष्ठ उप पृञ्च नः ।उप ऋषभस्य यद्रेत उपेन्द्र तव वीर्यम् ॥२३॥
upehopaparcanāsmin goṣṭha upa pṛñca naḥ |upa ṛṣabhasya yadreta upendra tava vīryam ||23||

Mandala : 9

Sukta : 4

Suktam :   23



एतं वो युवानं प्रति दध्मो अत्र तेन क्रीडन्तीश्चरत वशामनु ।मा नो हासिष्ट जनुषा सुभागा रायश्च पोषैरभि नः सचध्वम् ॥२४॥ {१०}
etaṃ vo yuvānaṃ prati dadhmo atra tena krīḍantīścarata vaśāmanu |mā no hāsiṣṭa januṣā subhāgā rāyaśca poṣairabhi naḥ sacadhvam ||24|| {10}

Mandala : 9

Sukta : 4

Suktam :   24


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In