Atharva Veda

Mandala 5

Sukta 5


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ नयैतमा रभस्व सुकृतां लोकमपि गच्छतु प्रजानन् ।तीर्त्वा तमांसि बहुधा महान्त्यजो नाकमा क्रमतां तृतीयम् ॥१॥
ā nayaitamā rabhasva sukṛtāṃ lokamapi gacchatu prajānan |tīrtvā tamāṃsi bahudhā mahāntyajo nākamā kramatāṃ tṛtīyam ||1||

Mandala : 9

Sukta : 5

Suktam :   1



इन्द्राय भागं परि त्वा नयाम्यस्मिन् यज्ञे यजमानाय सूरिम् ।ये नो द्विषन्त्यनु तान् रभस्वानागसो यजमानस्य वीराः ॥२॥
indrāya bhāgaṃ pari tvā nayāmyasmin yajñe yajamānāya sūrim |ye no dviṣantyanu tān rabhasvānāgaso yajamānasya vīrāḥ ||2||

Mandala : 9

Sukta : 5

Suktam :   2



प्र पदोऽव नेनिग्धि दुश्चरितं यच्चचार शुद्धैः शफैरा क्रमतां प्रजानन् ।तीर्त्वा तमांसि बहुधा विपश्यन्न् अजो नाकमा क्रमतां तृतीयम् ॥३॥
pra pado'va nenigdhi duścaritaṃ yaccacāra śuddhaiḥ śaphairā kramatāṃ prajānan |tīrtvā tamāṃsi bahudhā vipaśyann ajo nākamā kramatāṃ tṛtīyam ||3||

Mandala : 9

Sukta : 5

Suktam :   3



अनुछ्य श्यामेन त्वचमेतां विशस्तर्यथापर्वसिना माभि मंस्थाः ।माभि द्रुहः परुशः कल्पयैनं तृतीये नाके अधि वि श्रयैनम् ॥४॥
anuchya śyāmena tvacametāṃ viśastaryathāparvasinā mābhi maṃsthāḥ |mābhi druhaḥ paruśaḥ kalpayainaṃ tṛtīye nāke adhi vi śrayainam ||4||

Mandala : 9

Sukta : 5

Suktam :   4



ऋचा कुम्भीमध्यग्नौ श्रयाम्या सिञ्चोदकमव धेह्येनम् ।पर्याधत्ताग्निना शमितारः शृतो गच्छतु सुकृतां यत्र लोकः ॥५॥
ṛcā kumbhīmadhyagnau śrayāmyā siñcodakamava dhehyenam |paryādhattāgninā śamitāraḥ śṛto gacchatu sukṛtāṃ yatra lokaḥ ||5||

Mandala : 9

Sukta : 5

Suktam :   5



उत्क्रामातः परि चेदतप्तस्तप्ताच्चरोरधि नाकं तृतीयम् ।अग्नेरग्निरधि सं बभूविथ ज्योतिष्मन्तमभि लोकं जयैतम् ॥६॥
utkrāmātaḥ pari cedataptastaptāccaroradhi nākaṃ tṛtīyam |agneragniradhi saṃ babhūvitha jyotiṣmantamabhi lokaṃ jayaitam ||6||

Mandala : 9

Sukta : 5

Suktam :   6



अजो अग्निरजमु ज्योतिराहुरजं जीवता ब्रह्मणे देयमाहुः ।अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥७॥
ajo agnirajamu jyotirāhurajaṃ jīvatā brahmaṇe deyamāhuḥ |ajastamāṃsyapa hanti dūramasmiṃlloke śraddadhānena dattaḥ ||7||

Mandala : 9

Sukta : 5

Suktam :   7



पञ्चौदनः पञ्चधा वि क्रमतामाक्रंस्यमानस्त्रीणि ज्योतींषि ।ईजानानां सुकृतां प्रेहि मध्यं तृतीये नाके अधि वि श्रयस्व ॥८॥
pañcaudanaḥ pañcadhā vi kramatāmākraṃsyamānastrīṇi jyotīṃṣi |ījānānāṃ sukṛtāṃ prehi madhyaṃ tṛtīye nāke adhi vi śrayasva ||8||

Mandala : 9

Sukta : 5

Suktam :   8



अजा रोह सुकृतां यत्र लोकः शरभो न चत्तोऽति दुर्गान्येषः ।पञ्चौदनो ब्रह्मणे दीयमानः स दातारं तृप्त्या तर्पयाति ॥९॥
ajā roha sukṛtāṃ yatra lokaḥ śarabho na catto'ti durgānyeṣaḥ |pañcaudano brahmaṇe dīyamānaḥ sa dātāraṃ tṛptyā tarpayāti ||9||

Mandala : 9

Sukta : 5

Suktam :   9



अजस्त्रिनाके त्रिदिवे त्रिपृष्ठे नाकस्य पृष्ठे ददिवांसं दधाति ।पञ्चौदनो ब्रह्मणे दीयमानो विश्वरूपा धेनुः कामदुघास्येका ॥१०॥ {११}
ajastrināke tridive tripṛṣṭhe nākasya pṛṣṭhe dadivāṃsaṃ dadhāti |pañcaudano brahmaṇe dīyamāno viśvarūpā dhenuḥ kāmadughāsyekā ||10|| {11}

Mandala : 9

Sukta : 5

Suktam :   10



एतद्वो ज्योतिः पितरस्तृतीयं पञ्चौदनं ब्रह्मणेऽजं ददाति ।अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥११॥
etadvo jyotiḥ pitarastṛtīyaṃ pañcaudanaṃ brahmaṇe'jaṃ dadāti |ajastamāṃsyapa hanti dūramasmiṃlloke śraddadhānena dattaḥ ||11||

Mandala : 9

Sukta : 5

Suktam :   11



ईजानानां सुकृतां लोकमीप्सन् पञ्चौदनं ब्रह्मणेऽजं ददाति ।स व्याप्तिमभि लोकं जयैतं शिवोऽस्मभ्यं प्रतिगृहीतो अस्तु ॥१२॥
ījānānāṃ sukṛtāṃ lokamīpsan pañcaudanaṃ brahmaṇe'jaṃ dadāti |sa vyāptimabhi lokaṃ jayaitaṃ śivo'smabhyaṃ pratigṛhīto astu ||12||

Mandala : 9

Sukta : 5

Suktam :   12



अजो ह्यग्नेरजनिष्ट शोकाद्विप्रो विप्रस्य सहसो विपश्चित्।इष्टं पूर्तमभिपूर्तं वषट्कृतं तद्देवा ऋतुशः कल्पयन्तु ॥१३॥
ajo hyagnerajaniṣṭa śokādvipro viprasya sahaso vipaścit|iṣṭaṃ pūrtamabhipūrtaṃ vaṣaṭkṛtaṃ taddevā ṛtuśaḥ kalpayantu ||13||

Mandala : 9

Sukta : 5

Suktam :   13



अमोतं वासो दद्याद्धिरण्यमपि दक्षिणाम् ।तथा लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः ॥१४॥
amotaṃ vāso dadyāddhiraṇyamapi dakṣiṇām |tathā lokāntsamāpnoti ye divyā ye ca pārthivāḥ ||14||

Mandala : 9

Sukta : 5

Suktam :   14



एतास्त्वाजोप यन्तु धाराः सोम्या देवीर्घृतपृष्ठा मधुश्चुतः ।स्तभान् पृथिवीमुत द्यां नाकस्य पृष्ठेऽधि सप्तरश्मौ ॥१५॥
etāstvājopa yantu dhārāḥ somyā devīrghṛtapṛṣṭhā madhuścutaḥ |stabhān pṛthivīmuta dyāṃ nākasya pṛṣṭhe'dhi saptaraśmau ||15||

Mandala : 9

Sukta : 5

Suktam :   15



अजोऽस्यज स्वर्गोऽसि त्वया लोकमङ्गिरसः प्राजानन् ।तं लोकं पुण्यं प्र ज्ञेषम् ॥१६॥
ajo'syaja svargo'si tvayā lokamaṅgirasaḥ prājānan |taṃ lokaṃ puṇyaṃ pra jñeṣam ||16||

Mandala : 9

Sukta : 5

Suktam :   16



येना सहस्रं वहसि येनाग्ने सर्ववेदसम् ।तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे ॥१७॥
yenā sahasraṃ vahasi yenāgne sarvavedasam |tenemaṃ yajñaṃ no vaha svardeveṣu gantave ||17||

Mandala : 9

Sukta : 5

Suktam :   17



अजः पक्वः स्वर्गे लोके दधाति पञ्चौदनो निर्ऋतिं बाधमानः ।तेन लोकान्त्सूर्यवतो जयेम ॥१८॥
ajaḥ pakvaḥ svarge loke dadhāti pañcaudano nirṛtiṃ bādhamānaḥ |tena lokāntsūryavato jayema ||18||

Mandala : 9

Sukta : 5

Suktam :   18



यं ब्राह्मणे निदधे यं च विक्षु या विप्रुष ओदनानामजस्य ।सर्वं तदग्ने सुकृतस्य लोके जानीतान् नः संगमने पथीनाम् ॥१९॥
yaṃ brāhmaṇe nidadhe yaṃ ca vikṣu yā vipruṣa odanānāmajasya |sarvaṃ tadagne sukṛtasya loke jānītān naḥ saṃgamane pathīnām ||19||

Mandala : 9

Sukta : 5

Suktam :   19



अजो वा इदमग्ने व्यक्रमत तस्योर इयमभवद्द्यौः पृष्टिहम् ।अन्तरिक्षं मध्यं दिशः पार्श्वे समुद्रौ कुक्षी ॥२०॥ {१२}
ajo vā idamagne vyakramata tasyora iyamabhavaddyauḥ pṛṣṭiham |antarikṣaṃ madhyaṃ diśaḥ pārśve samudrau kukṣī ||20|| {12}

Mandala : 9

Sukta : 5

Suktam :   20



सत्यं च र्तं च चक्षुषी विश्वं सत्यं श्रद्धा प्राणो विराट्शिरः ।एष वा अपरिमितो यज्ञो यदजः पञ्चौदनः ॥२१॥
satyaṃ ca rtaṃ ca cakṣuṣī viśvaṃ satyaṃ śraddhā prāṇo virāṭśiraḥ |eṣa vā aparimito yajño yadajaḥ pañcaudanaḥ ||21||

Mandala : 9

Sukta : 5

Suktam :   21



अपरिमितमेव यज्ञमाप्नोत्यपरिमितं लोकमव रुन्द्धे ।योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२२॥
aparimitameva yajñamāpnotyaparimitaṃ lokamava runddhe |yo'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti ||22||

Mandala : 9

Sukta : 5

Suktam :   22



नास्यास्थीनि भिन्द्यान् न मज्ज्ञो निर्धयेत्।सर्वमेनं समादायेदमिदं प्र वेशयेत्॥२३॥
nāsyāsthīni bhindyān na majjño nirdhayet|sarvamenaṃ samādāyedamidaṃ pra veśayet||23||

Mandala : 9

Sukta : 5

Suktam :   23



इदमिदमेवास्य रूपं भवति तेनैनं सं गमयति ।इषं मह ऊर्जमस्मै दुहे योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२४॥
idamidamevāsya rūpaṃ bhavati tenainaṃ saṃ gamayati |iṣaṃ maha ūrjamasmai duhe yo'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti ||24||

Mandala : 9

Sukta : 5

Suktam :   24



पञ्च रुक्मा पञ्च नवानि वस्त्रा पञ्चास्मै धेनवः कामदुघा भवन्ति ।योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२५॥
pañca rukmā pañca navāni vastrā pañcāsmai dhenavaḥ kāmadughā bhavanti |yo'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti ||25||

Mandala : 9

Sukta : 5

Suktam :   25



पञ्च रुक्मा ज्योतिरस्मै भवन्ति वर्म वासांसि तन्वे भवन्ति ।स्वर्गं लोकमश्नुते योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२६॥
pañca rukmā jyotirasmai bhavanti varma vāsāṃsi tanve bhavanti |svargaṃ lokamaśnute yo'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti ||26||

Mandala : 9

Sukta : 5

Suktam :   26



या पूर्वं पतिं वित्त्वाऽथान्यं विन्दतेऽपरम् ।पञ्चौदनं च तावजं ददातो न वि योषतः ॥२७॥
yā pūrvaṃ patiṃ vittvā'thānyaṃ vindate'param |pañcaudanaṃ ca tāvajaṃ dadāto na vi yoṣataḥ ||27||

Mandala : 9

Sukta : 5

Suktam :   27



समानलोको भवति पुनर्भुवापरः पतिः ।योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२८॥
samānaloko bhavati punarbhuvāparaḥ patiḥ |yo'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti ||28||

Mandala : 9

Sukta : 5

Suktam :   28



अनुपूर्ववत्सां धेनुमनड्वाहमुपबर्हणम् ।वासो हिरण्यं दत्त्वा ते यन्ति दिवमुत्तमाम् ॥२९॥
anupūrvavatsāṃ dhenumanaḍvāhamupabarhaṇam |vāso hiraṇyaṃ dattvā te yanti divamuttamām ||29||

Mandala : 9

Sukta : 5

Suktam :   29



आत्मानं पितरं पुत्रं पौत्रं पितामहम् ।जायां जनित्रीं मातरं ये प्रियास्तान् उप ह्वये ॥३०॥ {१३}
ātmānaṃ pitaraṃ putraṃ pautraṃ pitāmaham |jāyāṃ janitrīṃ mātaraṃ ye priyāstān upa hvaye ||30|| {13}

Mandala : 9

Sukta : 5

Suktam :   30



यो वै नैदाघं नाम र्तुं वेद ।एष वै नैदाघो नाम र्तुर्यदजः पञ्चौदनः ॥ ३१ ॥
yo vai naidāghaṃ nāma rtuṃ veda |eṣa vai naidāgho nāma rturyadajaḥ pañcaudanaḥ || 31 ||

Mandala : 9

Sukta : 5

Suktam :   31



निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना ।यो वै कुर्वन्तं नाम र्तुं वेद ।कुर्वतींकुर्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।एष वै कुर्वन् नाम र्तुर्यदजः पञ्चौदनः ॥३२॥
nirevāpriyasya bhrātṛvyasya śriyaṃ dahati bhavatyātmanā |yo vai kurvantaṃ nāma rtuṃ veda |kurvatīṃkurvatīmevāpriyasya bhrātṛvyasya śriyamā datte |eṣa vai kurvan nāma rturyadajaḥ pañcaudanaḥ ||32||

Mandala : 9

Sukta : 5

Suktam :   32



यो वै संयन्तं नाम र्तुं वेद ।संयतींसंयतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।एष वै संयन् नाम र्तुर्यदजः पञ्चौदनः ॥ ३३ ॥
yo vai saṃyantaṃ nāma rtuṃ veda |saṃyatīṃsaṃyatīmevāpriyasya bhrātṛvyasya śriyamā datte |eṣa vai saṃyan nāma rturyadajaḥ pañcaudanaḥ || 33 ||

Mandala : 9

Sukta : 5

Suktam :   33



यो वै पिन्वन्तं नाम र्तुं वेद ।पिन्वतींपिन्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।एष वै पिन्वन् नाम र्तुर्यदजः पञ्चौदनः ॥ ३४॥
yo vai pinvantaṃ nāma rtuṃ veda |pinvatīṃpinvatīmevāpriyasya bhrātṛvyasya śriyamā datte |eṣa vai pinvan nāma rturyadajaḥ pañcaudanaḥ || 34||

Mandala : 9

Sukta : 5

Suktam :   34



यो वा उद्यन्तं नाम र्तुं वेद ।उद्यतींुद्यतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।एष वा उद्यन्न् नाम र्तुर्यदजः पञ्चौदनः ॥ ३५ ॥
yo vā udyantaṃ nāma rtuṃ veda |udyatīṃ्udyatīmevāpriyasya bhrātṛvyasya śriyamā datte |eṣa vā udyann nāma rturyadajaḥ pañcaudanaḥ || 35 ||

Mandala : 9

Sukta : 5

Suktam :   35



यो वा अभिभुवं नाम र्तुं वेद ।अभिभवन्तीमभिभवन्तीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।एष वा अभिभूर्नाम र्तुर्यदजः पञ्चौदनः ॥ ३६ ॥
yo vā abhibhuvaṃ nāma rtuṃ veda |abhibhavantīmabhibhavantīmevāpriyasya bhrātṛvyasya śriyamā datte |eṣa vā abhibhūrnāma rturyadajaḥ pañcaudanaḥ || 36 ||

Mandala : 9

Sukta : 5

Suktam :   36



अजं च पचत पञ्च चौदनान् ।सर्वा दिशः संमनसः सध्रीचीः सान्तर्देशाः प्रति गृह्नन्तु त एतम् ॥३७॥
ajaṃ ca pacata pañca caudanān |sarvā diśaḥ saṃmanasaḥ sadhrīcīḥ sāntardeśāḥ prati gṛhnantu ta etam ||37||

Mandala : 9

Sukta : 5

Suktam :   37



तास्ते रक्षन्तु तव तुभ्यमेतं ताभ्य आज्यं हविरिदं जुहोमि ॥३८॥ {१४}
tāste rakṣantu tava tubhyametaṃ tābhya ājyaṃ haviridaṃ juhomi ||38|| {14}

Mandala : 9

Sukta : 5

Suktam :   38


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In