| |
|

This overlay will guide you through the buttons:

आ नयैतमा रभस्व सुकृतां लोकमपि गच्छतु प्रजानन् ।तीर्त्वा तमांसि बहुधा महान्त्यजो नाकमा क्रमतां तृतीयम् ॥१॥
ā nayaitamā rabhasva sukṛtāṃ lokamapi gacchatu prajānan .tīrtvā tamāṃsi bahudhā mahāntyajo nākamā kramatāṃ tṛtīyam ..1..

इन्द्राय भागं परि त्वा नयाम्यस्मिन् यज्ञे यजमानाय सूरिम् ।ये नो द्विषन्त्यनु तान् रभस्वानागसो यजमानस्य वीराः ॥२॥
indrāya bhāgaṃ pari tvā nayāmyasmin yajñe yajamānāya sūrim .ye no dviṣantyanu tān rabhasvānāgaso yajamānasya vīrāḥ ..2..

प्र पदोऽव नेनिग्धि दुश्चरितं यच्चचार शुद्धैः शफैरा क्रमतां प्रजानन् ।तीर्त्वा तमांसि बहुधा विपश्यन्न् अजो नाकमा क्रमतां तृतीयम् ॥३॥
pra pado'va nenigdhi duścaritaṃ yaccacāra śuddhaiḥ śaphairā kramatāṃ prajānan .tīrtvā tamāṃsi bahudhā vipaśyann ajo nākamā kramatāṃ tṛtīyam ..3..

अनुछ्य श्यामेन त्वचमेतां विशस्तर्यथापर्वसिना माभि मंस्थाः ।माभि द्रुहः परुशः कल्पयैनं तृतीये नाके अधि वि श्रयैनम् ॥४॥
anuchya śyāmena tvacametāṃ viśastaryathāparvasinā mābhi maṃsthāḥ .mābhi druhaḥ paruśaḥ kalpayainaṃ tṛtīye nāke adhi vi śrayainam ..4..

ऋचा कुम्भीमध्यग्नौ श्रयाम्या सिञ्चोदकमव धेह्येनम् ।पर्याधत्ताग्निना शमितारः शृतो गच्छतु सुकृतां यत्र लोकः ॥५॥
ṛcā kumbhīmadhyagnau śrayāmyā siñcodakamava dhehyenam .paryādhattāgninā śamitāraḥ śṛto gacchatu sukṛtāṃ yatra lokaḥ ..5..

उत्क्रामातः परि चेदतप्तस्तप्ताच्चरोरधि नाकं तृतीयम् ।अग्नेरग्निरधि सं बभूविथ ज्योतिष्मन्तमभि लोकं जयैतम् ॥६॥
utkrāmātaḥ pari cedataptastaptāccaroradhi nākaṃ tṛtīyam .agneragniradhi saṃ babhūvitha jyotiṣmantamabhi lokaṃ jayaitam ..6..

अजो अग्निरजमु ज्योतिराहुरजं जीवता ब्रह्मणे देयमाहुः ।अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥७॥
ajo agnirajamu jyotirāhurajaṃ jīvatā brahmaṇe deyamāhuḥ .ajastamāṃsyapa hanti dūramasmiṃlloke śraddadhānena dattaḥ ..7..

पञ्चौदनः पञ्चधा वि क्रमतामाक्रंस्यमानस्त्रीणि ज्योतींषि ।ईजानानां सुकृतां प्रेहि मध्यं तृतीये नाके अधि वि श्रयस्व ॥८॥
pañcaudanaḥ pañcadhā vi kramatāmākraṃsyamānastrīṇi jyotīṃṣi .ījānānāṃ sukṛtāṃ prehi madhyaṃ tṛtīye nāke adhi vi śrayasva ..8..

अजा रोह सुकृतां यत्र लोकः शरभो न चत्तोऽति दुर्गान्येषः ।पञ्चौदनो ब्रह्मणे दीयमानः स दातारं तृप्त्या तर्पयाति ॥९॥
ajā roha sukṛtāṃ yatra lokaḥ śarabho na catto'ti durgānyeṣaḥ .pañcaudano brahmaṇe dīyamānaḥ sa dātāraṃ tṛptyā tarpayāti ..9..

अजस्त्रिनाके त्रिदिवे त्रिपृष्ठे नाकस्य पृष्ठे ददिवांसं दधाति ।पञ्चौदनो ब्रह्मणे दीयमानो विश्वरूपा धेनुः कामदुघास्येका ॥१०॥ {११}
ajastrināke tridive tripṛṣṭhe nākasya pṛṣṭhe dadivāṃsaṃ dadhāti .pañcaudano brahmaṇe dīyamāno viśvarūpā dhenuḥ kāmadughāsyekā ..10.. {11}

एतद्वो ज्योतिः पितरस्तृतीयं पञ्चौदनं ब्रह्मणेऽजं ददाति ।अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥११॥
etadvo jyotiḥ pitarastṛtīyaṃ pañcaudanaṃ brahmaṇe'jaṃ dadāti .ajastamāṃsyapa hanti dūramasmiṃlloke śraddadhānena dattaḥ ..11..

ईजानानां सुकृतां लोकमीप्सन् पञ्चौदनं ब्रह्मणेऽजं ददाति ।स व्याप्तिमभि लोकं जयैतं शिवोऽस्मभ्यं प्रतिगृहीतो अस्तु ॥१२॥
ījānānāṃ sukṛtāṃ lokamīpsan pañcaudanaṃ brahmaṇe'jaṃ dadāti .sa vyāptimabhi lokaṃ jayaitaṃ śivo'smabhyaṃ pratigṛhīto astu ..12..

अजो ह्यग्नेरजनिष्ट शोकाद्विप्रो विप्रस्य सहसो विपश्चित्।इष्टं पूर्तमभिपूर्तं वषट्कृतं तद्देवा ऋतुशः कल्पयन्तु ॥१३॥
ajo hyagnerajaniṣṭa śokādvipro viprasya sahaso vipaścit.iṣṭaṃ pūrtamabhipūrtaṃ vaṣaṭkṛtaṃ taddevā ṛtuśaḥ kalpayantu ..13..

अमोतं वासो दद्याद्धिरण्यमपि दक्षिणाम् ।तथा लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः ॥१४॥
amotaṃ vāso dadyāddhiraṇyamapi dakṣiṇām .tathā lokāntsamāpnoti ye divyā ye ca pārthivāḥ ..14..

एतास्त्वाजोप यन्तु धाराः सोम्या देवीर्घृतपृष्ठा मधुश्चुतः ।स्तभान् पृथिवीमुत द्यां नाकस्य पृष्ठेऽधि सप्तरश्मौ ॥१५॥
etāstvājopa yantu dhārāḥ somyā devīrghṛtapṛṣṭhā madhuścutaḥ .stabhān pṛthivīmuta dyāṃ nākasya pṛṣṭhe'dhi saptaraśmau ..15..

अजोऽस्यज स्वर्गोऽसि त्वया लोकमङ्गिरसः प्राजानन् ।तं लोकं पुण्यं प्र ज्ञेषम् ॥१६॥
ajo'syaja svargo'si tvayā lokamaṅgirasaḥ prājānan .taṃ lokaṃ puṇyaṃ pra jñeṣam ..16..

येना सहस्रं वहसि येनाग्ने सर्ववेदसम् ।तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे ॥१७॥
yenā sahasraṃ vahasi yenāgne sarvavedasam .tenemaṃ yajñaṃ no vaha svardeveṣu gantave ..17..

अजः पक्वः स्वर्गे लोके दधाति पञ्चौदनो निर्ऋतिं बाधमानः ।तेन लोकान्त्सूर्यवतो जयेम ॥१८॥
ajaḥ pakvaḥ svarge loke dadhāti pañcaudano nirṛtiṃ bādhamānaḥ .tena lokāntsūryavato jayema ..18..

यं ब्राह्मणे निदधे यं च विक्षु या विप्रुष ओदनानामजस्य ।सर्वं तदग्ने सुकृतस्य लोके जानीतान् नः संगमने पथीनाम् ॥१९॥
yaṃ brāhmaṇe nidadhe yaṃ ca vikṣu yā vipruṣa odanānāmajasya .sarvaṃ tadagne sukṛtasya loke jānītān naḥ saṃgamane pathīnām ..19..

अजो वा इदमग्ने व्यक्रमत तस्योर इयमभवद्द्यौः पृष्टिहम् ।अन्तरिक्षं मध्यं दिशः पार्श्वे समुद्रौ कुक्षी ॥२०॥ {१२}
ajo vā idamagne vyakramata tasyora iyamabhavaddyauḥ pṛṣṭiham .antarikṣaṃ madhyaṃ diśaḥ pārśve samudrau kukṣī ..20.. {12}

सत्यं च र्तं च चक्षुषी विश्वं सत्यं श्रद्धा प्राणो विराट्शिरः ।एष वा अपरिमितो यज्ञो यदजः पञ्चौदनः ॥२१॥
satyaṃ ca rtaṃ ca cakṣuṣī viśvaṃ satyaṃ śraddhā prāṇo virāṭśiraḥ .eṣa vā aparimito yajño yadajaḥ pañcaudanaḥ ..21..

अपरिमितमेव यज्ञमाप्नोत्यपरिमितं लोकमव रुन्द्धे ।योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२२॥
aparimitameva yajñamāpnotyaparimitaṃ lokamava runddhe .yo'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti ..22..

नास्यास्थीनि भिन्द्यान् न मज्ज्ञो निर्धयेत्।सर्वमेनं समादायेदमिदं प्र वेशयेत्॥२३॥
nāsyāsthīni bhindyān na majjño nirdhayet.sarvamenaṃ samādāyedamidaṃ pra veśayet..23..

इदमिदमेवास्य रूपं भवति तेनैनं सं गमयति ।इषं मह ऊर्जमस्मै दुहे योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२४॥
idamidamevāsya rūpaṃ bhavati tenainaṃ saṃ gamayati .iṣaṃ maha ūrjamasmai duhe yo'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti ..24..

पञ्च रुक्मा पञ्च नवानि वस्त्रा पञ्चास्मै धेनवः कामदुघा भवन्ति ।योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२५॥
pañca rukmā pañca navāni vastrā pañcāsmai dhenavaḥ kāmadughā bhavanti .yo'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti ..25..

पञ्च रुक्मा ज्योतिरस्मै भवन्ति वर्म वासांसि तन्वे भवन्ति ।स्वर्गं लोकमश्नुते योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२६॥
pañca rukmā jyotirasmai bhavanti varma vāsāṃsi tanve bhavanti .svargaṃ lokamaśnute yo'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti ..26..

या पूर्वं पतिं वित्त्वाऽथान्यं विन्दतेऽपरम् ।पञ्चौदनं च तावजं ददातो न वि योषतः ॥२७॥
yā pūrvaṃ patiṃ vittvā'thānyaṃ vindate'param .pañcaudanaṃ ca tāvajaṃ dadāto na vi yoṣataḥ ..27..

समानलोको भवति पुनर्भुवापरः पतिः ।योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२८॥
samānaloko bhavati punarbhuvāparaḥ patiḥ .yo'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti ..28..

अनुपूर्ववत्सां धेनुमनड्वाहमुपबर्हणम् ।वासो हिरण्यं दत्त्वा ते यन्ति दिवमुत्तमाम् ॥२९॥
anupūrvavatsāṃ dhenumanaḍvāhamupabarhaṇam .vāso hiraṇyaṃ dattvā te yanti divamuttamām ..29..

आत्मानं पितरं पुत्रं पौत्रं पितामहम् ।जायां जनित्रीं मातरं ये प्रियास्तान् उप ह्वये ॥३०॥ {१३}
ātmānaṃ pitaraṃ putraṃ pautraṃ pitāmaham .jāyāṃ janitrīṃ mātaraṃ ye priyāstān upa hvaye ..30.. {13}

यो वै नैदाघं नाम र्तुं वेद ।एष वै नैदाघो नाम र्तुर्यदजः पञ्चौदनः ॥ ३१ ॥
yo vai naidāghaṃ nāma rtuṃ veda .eṣa vai naidāgho nāma rturyadajaḥ pañcaudanaḥ .. 31 ..

निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना ।यो वै कुर्वन्तं नाम र्तुं वेद ।कुर्वतींकुर्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।एष वै कुर्वन् नाम र्तुर्यदजः पञ्चौदनः ॥३२॥
nirevāpriyasya bhrātṛvyasya śriyaṃ dahati bhavatyātmanā .yo vai kurvantaṃ nāma rtuṃ veda .kurvatīṃkurvatīmevāpriyasya bhrātṛvyasya śriyamā datte .eṣa vai kurvan nāma rturyadajaḥ pañcaudanaḥ ..32..

यो वै संयन्तं नाम र्तुं वेद ।संयतींसंयतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।एष वै संयन् नाम र्तुर्यदजः पञ्चौदनः ॥ ३३ ॥
yo vai saṃyantaṃ nāma rtuṃ veda .saṃyatīṃsaṃyatīmevāpriyasya bhrātṛvyasya śriyamā datte .eṣa vai saṃyan nāma rturyadajaḥ pañcaudanaḥ .. 33 ..

यो वै पिन्वन्तं नाम र्तुं वेद ।पिन्वतींपिन्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।एष वै पिन्वन् नाम र्तुर्यदजः पञ्चौदनः ॥ ३४॥
yo vai pinvantaṃ nāma rtuṃ veda .pinvatīṃpinvatīmevāpriyasya bhrātṛvyasya śriyamā datte .eṣa vai pinvan nāma rturyadajaḥ pañcaudanaḥ .. 34..

यो वा उद्यन्तं नाम र्तुं वेद ।उद्यतींुद्यतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।एष वा उद्यन्न् नाम र्तुर्यदजः पञ्चौदनः ॥ ३५ ॥
yo vā udyantaṃ nāma rtuṃ veda .udyatīṃudyatīmevāpriyasya bhrātṛvyasya śriyamā datte .eṣa vā udyann nāma rturyadajaḥ pañcaudanaḥ .. 35 ..

यो वा अभिभुवं नाम र्तुं वेद ।अभिभवन्तीमभिभवन्तीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।एष वा अभिभूर्नाम र्तुर्यदजः पञ्चौदनः ॥ ३६ ॥
yo vā abhibhuvaṃ nāma rtuṃ veda .abhibhavantīmabhibhavantīmevāpriyasya bhrātṛvyasya śriyamā datte .eṣa vā abhibhūrnāma rturyadajaḥ pañcaudanaḥ .. 36 ..

अजं च पचत पञ्च चौदनान् ।सर्वा दिशः संमनसः सध्रीचीः सान्तर्देशाः प्रति गृह्नन्तु त एतम् ॥३७॥
ajaṃ ca pacata pañca caudanān .sarvā diśaḥ saṃmanasaḥ sadhrīcīḥ sāntardeśāḥ prati gṛhnantu ta etam ..37..

तास्ते रक्षन्तु तव तुभ्यमेतं ताभ्य आज्यं हविरिदं जुहोमि ॥३८॥ {१४}
tāste rakṣantu tava tubhyametaṃ tābhya ājyaṃ haviridaṃ juhomi ..38.. {14}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In