| |
|

This overlay will guide you through the buttons:

यो विद्याद्ब्रह्म प्रत्यक्षं परूंषि यस्य संभारा ऋचो यस्यानूक्यम् ॥१॥
yo vidyādbrahma pratyakṣaṃ parūṃṣi yasya saṃbhārā ṛco yasyānūkyam ..1..

सामानि यस्य लोमानि यजुर्हृदयमुच्यते परिस्तरणमिद्धविः ॥२॥
sāmāni yasya lomāni yajurhṛdayamucyate paristaraṇamiddhaviḥ ..2..

यद्वा अतिथिपतिरतिथीन् प्रतिपश्यति देवयजनं प्रेक्षते ॥३॥
yadvā atithipatiratithīn pratipaśyati devayajanaṃ prekṣate ..3..

यदभिवदति दीक्षामुपैति यदुदकं याचत्यपः प्र णयति ॥४॥
yadabhivadati dīkṣāmupaiti yadudakaṃ yācatyapaḥ pra ṇayati ..4..

या एव यज्ञ आपः प्रणीयन्ते ता एव ताः ॥५॥
yā eva yajña āpaḥ praṇīyante tā eva tāḥ ..5..

यत्तर्पणमाहरन्ति य एवाग्नीषोमीयः पशुर्बध्यते स एव सः ॥६॥
yattarpaṇamāharanti ya evāgnīṣomīyaḥ paśurbadhyate sa eva saḥ ..6..

यदावसथान् कल्पयन्ति सदोहविर्धानान्येव तत्कल्पयन्ति ॥७॥
yadāvasathān kalpayanti sadohavirdhānānyeva tatkalpayanti ..7..

यदुपस्तृणन्ति बर्हिरेव तत्॥८॥
yadupastṛṇanti barhireva tat..8..

यदुपरिशयनमाहरन्ति स्वर्गमेव तेन लोकमव रुन्द्धे ॥९॥
yadupariśayanamāharanti svargameva tena lokamava runddhe ..9..

यत्कशिपूपबर्हणमाहरन्ति परिधय एव ते ॥१०॥
yatkaśipūpabarhaṇamāharanti paridhaya eva te ..10..

यदाञ्जनाभ्यञ्जनमाहरन्त्याज्यमेव तत्॥११॥
yadāñjanābhyañjanamāharantyājyameva tat..11..

यत्पुरा परिवेषात्स्वादमाहरन्ति पुरोडाशावेव तौ ॥१२॥
yatpurā pariveṣātsvādamāharanti puroḍāśāveva tau ..12..

यदशनकृतं ह्वयन्ति हविष्कृतमेव तद्ध्वयन्ति ॥१३॥
yadaśanakṛtaṃ hvayanti haviṣkṛtameva taddhvayanti ..13..

ये व्रीहयो यवा निरुप्यन्तेऽंशव एव ते ॥१४॥
ye vrīhayo yavā nirupyante'ṃśava eva te ..14..

यान्युलूखलमुसलानि ग्रावाण एव ते ॥१५॥
yānyulūkhalamusalāni grāvāṇa eva te ..15..

शूर्पं पवित्रं तुषा ऋजीषाभिषवणीरापः ॥१६॥
śūrpaṃ pavitraṃ tuṣā ṛjīṣābhiṣavaṇīrāpaḥ ..16..

स्रुग्दर्विर्नेक्षणमायवनं द्रोणकलशाः कुम्भ्यो वायव्यानि पात्राणीयमेव कृष्णाजिनम् ॥१७॥
srugdarvirnekṣaṇamāyavanaṃ droṇakalaśāḥ kumbhyo vāyavyāni pātrāṇīyameva kṛṣṇājinam ..17..

यजमानब्राह्मणं वा एतदतिथिपतिः कुरुते यदाहार्याणि प्रेक्षत इदं भूया३ इदा३ इति ॥1 ॥
yajamānabrāhmaṇaṃ vā etadatithipatiḥ kurute yadāhāryāṇi prekṣata idaṃ bhūyā3 idā3 iti ..1 ..

यदाह भूय उद्धरेति प्राणमेव तेन वर्षीयांसं कुरुते ॥2 ॥
yadāha bhūya uddhareti prāṇameva tena varṣīyāṃsaṃ kurute ..2 ..

उप हरति हवींष्या सादयति ॥3 ॥
upa harati havīṃṣyā sādayati ..3 ..

तेषामासन्नानामतिथिरात्मन् जुहोति ॥4 ॥
teṣāmāsannānāmatithirātman juhoti ..4 ..

स्रुचा हस्तेन प्राणे यूपे स्रुक्कारेण वषट्कारेण ॥5 ॥
srucā hastena prāṇe yūpe srukkāreṇa vaṣaṭkāreṇa ..5 ..

एते वै प्रियाश्चाप्रियाश्च र्त्विजः स्वर्गं लोकं गमयन्ति यदतिथयः ॥6 ॥
ete vai priyāścāpriyāśca rtvijaḥ svargaṃ lokaṃ gamayanti yadatithayaḥ ..6 ..

स य एवं विद्वान् न द्विषन्न् अश्नीयान् न द्विषतोऽन्नमश्नीयान् न मीमांसितस्य न मीमांसमानस्य ॥7 ॥
sa ya evaṃ vidvān na dviṣann aśnīyān na dviṣato'nnamaśnīyān na mīmāṃsitasya na mīmāṃsamānasya ..7 ..

सर्वो वा एष जग्धपाप्मा यस्यान्नमश्नन्ति ॥8 ॥
sarvo vā eṣa jagdhapāpmā yasyānnamaśnanti ..8 ..

सर्वो वा एसोऽजग्धपाप्मा यस्यान्नं नाश्नन्ति ॥9 ॥
sarvo vā eso'jagdhapāpmā yasyānnaṃ nāśnanti ..9 ..

सर्वदा वा एष युक्तग्रावार्द्रपवित्रो वितताध्वर आहृतयज्ञक्रतुर्य उपहरति ॥10 ॥
sarvadā vā eṣa yuktagrāvārdrapavitro vitatādhvara āhṛtayajñakraturya upaharati ..10 ..

प्राजापत्यो वा एतस्य यज्ञो विततो य उपहरति ॥11 ॥
prājāpatyo vā etasya yajño vitato ya upaharati ..11 ..

प्रजापतेर्वा एष विक्रमान् अनुविक्रमते य उपहरति ॥12 ॥
prajāpatervā eṣa vikramān anuvikramate ya upaharati ..12 ..

योऽतिथीनां स आहवनीयो यो वेश्मनि स गार्हपत्यो यस्मिन् पचन्ति स दक्षिणाग्निः ॥13 ॥
yo'tithīnāṃ sa āhavanīyo yo veśmani sa gārhapatyo yasmin pacanti sa dakṣiṇāgniḥ ..13 ..

इष्टं च वा एष पूर्तं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥१॥
iṣṭaṃ ca vā eṣa pūrtaṃ ca gṛhāṇāmaśnāti yaḥ pūrvo'titheraśnāti ..1..

पयश्च वा एष रसं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥२॥
payaśca vā eṣa rasaṃ ca gṛhāṇāmaśnāti yaḥ pūrvo'titheraśnāti ..2..

ऊर्जां च वा एष स्फातिं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३३॥
ūrjāṃ ca vā eṣa sphātiṃ ca gṛhāṇāmaśnāti yaḥ pūrvo'titheraśnāti ..33..

प्रजां वा एष पशूंश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥४॥
prajāṃ vā eṣa paśūṃśca gṛhāṇāmaśnāti yaḥ pūrvo'titheraśnāti ..4..

कीर्तिं वा एष यशश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥५॥
kīrtiṃ vā eṣa yaśaśca gṛhāṇāmaśnāti yaḥ pūrvo'titheraśnāti ..5..

श्रियं वा एष संविदं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥६॥
śriyaṃ vā eṣa saṃvidaṃ ca gṛhāṇāmaśnāti yaḥ pūrvo'titheraśnāti ..6..

एष वा अतिथिर्यच्छ्रोत्रियस्तस्मात्पूर्वो नाश्नीयात्॥७॥
eṣa vā atithiryacchrotriyastasmātpūrvo nāśnīyāt..7..

अशितावत्यतिथावश्नीयाद्यज्ञस्य सात्मत्वाय यज्ञस्याविछेदाय तद्व्रतम् ॥८॥
aśitāvatyatithāvaśnīyādyajñasya sātmatvāya yajñasyāvichedāya tadvratam ..8..

एतद्वा उ स्वादीयो यदधिगवं क्षीरं वा मांसं वा तदेव नाश्नीयात्॥९॥ {१७}
etadvā u svādīyo yadadhigavaṃ kṣīraṃ vā māṃsaṃ vā tadeva nāśnīyāt..9.. {17}

स य एवं विद्वान् क्षीरमुपसिच्योपहरति ॥ १ ॥
sa ya evaṃ vidvān kṣīramupasicyopaharati .. 1 ..

यावदग्निष्टोमेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥२॥
yāvadagniṣṭomeneṣṭvā susamṛddhenāvarunddhe tāvadenenāva runddhe ..2..

स य एवं विद्वान्त्सर्पिरुपसिच्योपहरति ॥३ ॥
sa ya evaṃ vidvāntsarpirupasicyopaharati ..3 ..

यावदतिरात्रेणेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४॥
yāvadatirātreṇeṣṭvā susamṛddhenāvarunddhe tāvadenenāva runddhe ..4..

स य एवं विद्वान् मधूपसिच्योपहरति ॥ ५ ॥
sa ya evaṃ vidvān madhūpasicyopaharati .. 5 ..

यावद्सत्त्रसद्येनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥ ६ ॥
yāvadsattrasadyeneṣṭvā susamṛddhenāvarunddhe tāvadenenāva runddhe .. 6 ..

स य एवं विद्वान् मांसमुपसिच्योपहरति ॥ ७ ॥
sa ya evaṃ vidvān māṃsamupasicyopaharati .. 7 ..

यावद्द्वादशाहेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥ ८ ॥
yāvaddvādaśāheneṣṭvā susamṛddhenāvarunddhe tāvadenenāva runddhe .. 8 ..

स य एवं विद्वान् उदकमुपसिच्योपहरति ॥ ९ ॥
sa ya evaṃ vidvān udakamupasicyopaharati .. 9 ..

प्रजानां प्रजननाय गच्छति प्रतिष्ठां प्रियः प्रजानां भवति य एवं विद्वान् उपसिच्योपहरति ॥ १० ॥
prajānāṃ prajananāya gacchati pratiṣṭhāṃ priyaḥ prajānāṃ bhavati ya evaṃ vidvān upasicyopaharati .. 10 ..

तस्मा उषा हिङ्कृणोति सविता प्र स्तौति ॥ १ ॥
tasmā uṣā hiṅkṛṇoti savitā pra stauti .. 1 ..

बृहस्पतिरूर्जयोद्गायति त्वष्टा पुष्ट्या प्रति हरति विश्वे देवा निधनम् ॥२॥
bṛhaspatirūrjayodgāyati tvaṣṭā puṣṭyā prati harati viśve devā nidhanam ..2..

निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥ ३ ॥
nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda .. 3 ..

तस्मा उद्यन्त्सूर्यो हिङ्कृणोति संगवः प्र स्तौति ॥ ४ ॥
tasmā udyantsūryo hiṅkṛṇoti saṃgavaḥ pra stauti .. 4 ..

मध्यन्दिन उद्गायत्यपराह्णः प्रति हरत्यस्तंयन् निधनम् ॥ ६ ॥
madhyandina udgāyatyaparāhṇaḥ prati haratyastaṃyan nidhanam .. 6 ..

निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥ ७ ॥
nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda .. 7 ..

तस्मा अभ्रो भवन् हिङ्कृणोति स्तनयन् प्र स्तौति ॥ ८ ॥
tasmā abhro bhavan hiṅkṛṇoti stanayan pra stauti .. 8 ..

विद्योतमानः प्रति हरति वर्षन्न् उद्गायत्युद्गृह्णन् निधनम् ॥ ९ ॥
vidyotamānaḥ prati harati varṣann udgāyatyudgṛhṇan nidhanam .. 9 ..

निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥१०॥
nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda ..10..

यत्क्षत्तारं ह्वयत्या श्रावयत्येव तत्॥१॥
yatkṣattāraṃ hvayatyā śrāvayatyeva tat..1..

यत्प्रतिशृणोति प्रत्याश्रावयत्येव तत्॥२॥
yatpratiśṛṇoti pratyāśrāvayatyeva tat..2..

यत्परिवेष्टारः पात्रहस्ताः पूर्वे चापरे च प्रपद्यन्ते चमसाध्वर्यव एव ते ॥३॥
yatpariveṣṭāraḥ pātrahastāḥ pūrve cāpare ca prapadyante camasādhvaryava eva te ..3..

तेषां न कश्चनाहोता ॥४॥
teṣāṃ na kaścanāhotā ..4..

यद्वा अतिथिपतिरतिथीन् परिविष्य गृहान् उपोदैत्यवभृथमेव तदुपावैति ॥५॥
yadvā atithipatiratithīn pariviṣya gṛhān upodaityavabhṛthameva tadupāvaiti ..5..

यत्सभागयति दक्षिणाः सभागयति यदनुतिष्ठत उदवस्यत्येव तत्॥६॥
yatsabhāgayati dakṣiṇāḥ sabhāgayati yadanutiṣṭhata udavasyatyeva tat..6..

स उपहूतः पृथिव्यां भक्षयत्युपहूतस्तस्मिन् यत्पृथिव्यां विश्वरूपम् ॥७॥
sa upahūtaḥ pṛthivyāṃ bhakṣayatyupahūtastasmin yatpṛthivyāṃ viśvarūpam ..7..

स उपहूतोऽन्तरिक्षे भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥८॥
sa upahūto'ntarikṣe bhakṣayatyupahūtastasmin yaddivi viśvarūpam ..8..

स उपहूतो दिवि भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥९॥
sa upahūto divi bhakṣayatyupahūtastasmin yaddivi viśvarūpam ..9..

स उपहूतो देवेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥१०॥
sa upahūto deveṣu bhakṣayatyupahūtastasmin yaddivi viśvarūpam ..10..

स उपहूतो लोकेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥११॥
sa upahūto lokeṣu bhakṣayatyupahūtastasmin yaddivi viśvarūpam ..11..

स उपहूत उपहूतः ॥१२॥
sa upahūta upahūtaḥ ..12..

आप्नोतीमं लोकमाप्नोत्यमुम् ॥१३॥
āpnotīmaṃ lokamāpnotyamum ..13..

ज्योतिष्मतो लोकान् जयति य एवं वेद ॥१४॥
jyotiṣmato lokān jayati ya evaṃ veda ..14..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In