Atharva Veda

Mandala 6

Sukta 6


This overlay will guide you through the buttons:

संस्कृत्म
A English

यो विद्याद्ब्रह्म प्रत्यक्षं परूंषि यस्य संभारा ऋचो यस्यानूक्यम् ॥१॥
yo vidyādbrahma pratyakṣaṃ parūṃṣi yasya saṃbhārā ṛco yasyānūkyam ||1||

Mandala : 9

Sukta : 6

Suktam :   1



सामानि यस्य लोमानि यजुर्हृदयमुच्यते परिस्तरणमिद्धविः ॥२॥
sāmāni yasya lomāni yajurhṛdayamucyate paristaraṇamiddhaviḥ ||2||

Mandala : 9

Sukta : 6

Suktam :   2



यद्वा अतिथिपतिरतिथीन् प्रतिपश्यति देवयजनं प्रेक्षते ॥३॥
yadvā atithipatiratithīn pratipaśyati devayajanaṃ prekṣate ||3||

Mandala : 9

Sukta : 6

Suktam :   3



यदभिवदति दीक्षामुपैति यदुदकं याचत्यपः प्र णयति ॥४॥
yadabhivadati dīkṣāmupaiti yadudakaṃ yācatyapaḥ pra ṇayati ||4||

Mandala : 9

Sukta : 6

Suktam :   4



या एव यज्ञ आपः प्रणीयन्ते ता एव ताः ॥५॥
yā eva yajña āpaḥ praṇīyante tā eva tāḥ ||5||

Mandala : 9

Sukta : 6

Suktam :   5



यत्तर्पणमाहरन्ति य एवाग्नीषोमीयः पशुर्बध्यते स एव सः ॥६॥
yattarpaṇamāharanti ya evāgnīṣomīyaḥ paśurbadhyate sa eva saḥ ||6||

Mandala : 9

Sukta : 6

Suktam :   6



यदावसथान् कल्पयन्ति सदोहविर्धानान्येव तत्कल्पयन्ति ॥७॥
yadāvasathān kalpayanti sadohavirdhānānyeva tatkalpayanti ||7||

Mandala : 9

Sukta : 6

Suktam :   7



यदुपस्तृणन्ति बर्हिरेव तत्॥८॥
yadupastṛṇanti barhireva tat||8||

Mandala : 9

Sukta : 6

Suktam :   8



यदुपरिशयनमाहरन्ति स्वर्गमेव तेन लोकमव रुन्द्धे ॥९॥
yadupariśayanamāharanti svargameva tena lokamava runddhe ||9||

Mandala : 9

Sukta : 6

Suktam :   9



यत्कशिपूपबर्हणमाहरन्ति परिधय एव ते ॥१०॥
yatkaśipūpabarhaṇamāharanti paridhaya eva te ||10||

Mandala : 9

Sukta : 6

Suktam :   10



यदाञ्जनाभ्यञ्जनमाहरन्त्याज्यमेव तत्॥११॥
yadāñjanābhyañjanamāharantyājyameva tat||11||

Mandala : 9

Sukta : 6

Suktam :   11



यत्पुरा परिवेषात्स्वादमाहरन्ति पुरोडाशावेव तौ ॥१२॥
yatpurā pariveṣātsvādamāharanti puroḍāśāveva tau ||12||

Mandala : 9

Sukta : 6

Suktam :   12



यदशनकृतं ह्वयन्ति हविष्कृतमेव तद्ध्वयन्ति ॥१३॥
yadaśanakṛtaṃ hvayanti haviṣkṛtameva taddhvayanti ||13||

Mandala : 9

Sukta : 6

Suktam :   13



ये व्रीहयो यवा निरुप्यन्तेऽंशव एव ते ॥१४॥
ye vrīhayo yavā nirupyante'ṃśava eva te ||14||

Mandala : 9

Sukta : 6

Suktam :   14



यान्युलूखलमुसलानि ग्रावाण एव ते ॥१५॥
yānyulūkhalamusalāni grāvāṇa eva te ||15||

Mandala : 9

Sukta : 6

Suktam :   15



शूर्पं पवित्रं तुषा ऋजीषाभिषवणीरापः ॥१६॥
śūrpaṃ pavitraṃ tuṣā ṛjīṣābhiṣavaṇīrāpaḥ ||16||

Mandala : 9

Sukta : 6

Suktam :   16



स्रुग्दर्विर्नेक्षणमायवनं द्रोणकलशाः कुम्भ्यो वायव्यानि पात्राणीयमेव कृष्णाजिनम् ॥१७॥
srugdarvirnekṣaṇamāyavanaṃ droṇakalaśāḥ kumbhyo vāyavyāni pātrāṇīyameva kṛṣṇājinam ||17||

Mandala : 9

Sukta : 6

Suktam :   17



यजमानब्राह्मणं वा एतदतिथिपतिः कुरुते यदाहार्याणि प्रेक्षत इदं भूया३ इदा३ इति ॥1 ॥
yajamānabrāhmaṇaṃ vā etadatithipatiḥ kurute yadāhāryāṇi prekṣata idaṃ bhūyā3 idā3 iti ||1 ||

Mandala : 9

Sukta : 6

Suktam :   1



यदाह भूय उद्धरेति प्राणमेव तेन वर्षीयांसं कुरुते ॥2 ॥
yadāha bhūya uddhareti prāṇameva tena varṣīyāṃsaṃ kurute ||2 ||

Mandala : 9

Sukta : 6

Suktam :   2



उप हरति हवींष्या सादयति ॥3 ॥
upa harati havīṃṣyā sādayati ||3 ||

Mandala : 9

Sukta : 6

Suktam :   3



तेषामासन्नानामतिथिरात्मन् जुहोति ॥4 ॥
teṣāmāsannānāmatithirātman juhoti ||4 ||

Mandala : 9

Sukta : 6

Suktam :   4



स्रुचा हस्तेन प्राणे यूपे स्रुक्कारेण वषट्कारेण ॥5 ॥
srucā hastena prāṇe yūpe srukkāreṇa vaṣaṭkāreṇa ||5 ||

Mandala : 9

Sukta : 6

Suktam :   5



एते वै प्रियाश्चाप्रियाश्च र्त्विजः स्वर्गं लोकं गमयन्ति यदतिथयः ॥6 ॥
ete vai priyāścāpriyāśca rtvijaḥ svargaṃ lokaṃ gamayanti yadatithayaḥ ||6 ||

Mandala : 9

Sukta : 6

Suktam :   6



स य एवं विद्वान् न द्विषन्न् अश्नीयान् न द्विषतोऽन्नमश्नीयान् न मीमांसितस्य न मीमांसमानस्य ॥7 ॥
sa ya evaṃ vidvān na dviṣann aśnīyān na dviṣato'nnamaśnīyān na mīmāṃsitasya na mīmāṃsamānasya ||7 ||

Mandala : 9

Sukta : 6

Suktam :   7



सर्वो वा एष जग्धपाप्मा यस्यान्नमश्नन्ति ॥8 ॥
sarvo vā eṣa jagdhapāpmā yasyānnamaśnanti ||8 ||

Mandala : 9

Sukta : 6

Suktam :   8



सर्वो वा एसोऽजग्धपाप्मा यस्यान्नं नाश्नन्ति ॥9 ॥
sarvo vā eso'jagdhapāpmā yasyānnaṃ nāśnanti ||9 ||

Mandala : 9

Sukta : 6

Suktam :   9



सर्वदा वा एष युक्तग्रावार्द्रपवित्रो वितताध्वर आहृतयज्ञक्रतुर्य उपहरति ॥10 ॥
sarvadā vā eṣa yuktagrāvārdrapavitro vitatādhvara āhṛtayajñakraturya upaharati ||10 ||

Mandala : 9

Sukta : 6

Suktam :   10



प्राजापत्यो वा एतस्य यज्ञो विततो य उपहरति ॥11 ॥
prājāpatyo vā etasya yajño vitato ya upaharati ||11 ||

Mandala : 9

Sukta : 6

Suktam :   11



प्रजापतेर्वा एष विक्रमान् अनुविक्रमते य उपहरति ॥12 ॥
prajāpatervā eṣa vikramān anuvikramate ya upaharati ||12 ||

Mandala : 9

Sukta : 6

Suktam :   12



योऽतिथीनां स आहवनीयो यो वेश्मनि स गार्हपत्यो यस्मिन् पचन्ति स दक्षिणाग्निः ॥13 ॥
yo'tithīnāṃ sa āhavanīyo yo veśmani sa gārhapatyo yasmin pacanti sa dakṣiṇāgniḥ ||13 ||

Mandala : 9

Sukta : 6

Suktam :   13



इष्टं च वा एष पूर्तं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥१॥
iṣṭaṃ ca vā eṣa pūrtaṃ ca gṛhāṇāmaśnāti yaḥ pūrvo'titheraśnāti ||1||

Mandala : 9

Sukta : 6

Suktam :   1



पयश्च वा एष रसं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥२॥
payaśca vā eṣa rasaṃ ca gṛhāṇāmaśnāti yaḥ pūrvo'titheraśnāti ||2||

Mandala : 9

Sukta : 6

Suktam :   2



ऊर्जां च वा एष स्फातिं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३३॥
ūrjāṃ ca vā eṣa sphātiṃ ca gṛhāṇāmaśnāti yaḥ pūrvo'titheraśnāti ||||

Mandala : 9

Sukta : 6

Suktam :   33



प्रजां वा एष पशूंश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥४॥
prajāṃ vā eṣa paśūṃśca gṛhāṇāmaśnāti yaḥ pūrvo'titheraśnāti ||4||

Mandala : 9

Sukta : 6

Suktam :   4



कीर्तिं वा एष यशश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥५॥
kīrtiṃ vā eṣa yaśaśca gṛhāṇāmaśnāti yaḥ pūrvo'titheraśnāti ||5||

Mandala : 9

Sukta : 6

Suktam :   5



श्रियं वा एष संविदं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥६॥
śriyaṃ vā eṣa saṃvidaṃ ca gṛhāṇāmaśnāti yaḥ pūrvo'titheraśnāti ||6||

Mandala : 9

Sukta : 6

Suktam :   6



एष वा अतिथिर्यच्छ्रोत्रियस्तस्मात्पूर्वो नाश्नीयात्॥७॥
eṣa vā atithiryacchrotriyastasmātpūrvo nāśnīyāt||7||

Mandala : 9

Sukta : 6

Suktam :   7



अशितावत्यतिथावश्नीयाद्यज्ञस्य सात्मत्वाय यज्ञस्याविछेदाय तद्व्रतम् ॥८॥
aśitāvatyatithāvaśnīyādyajñasya sātmatvāya yajñasyāvichedāya tadvratam ||8||

Mandala : 9

Sukta : 6

Suktam :   8



एतद्वा उ स्वादीयो यदधिगवं क्षीरं वा मांसं वा तदेव नाश्नीयात्॥९॥ {१७}
etadvā u svādīyo yadadhigavaṃ kṣīraṃ vā māṃsaṃ vā tadeva nāśnīyāt||9|| {17}

Mandala : 9

Sukta : 6

Suktam :   9



स य एवं विद्वान् क्षीरमुपसिच्योपहरति ॥ १ ॥
sa ya evaṃ vidvān kṣīramupasicyopaharati || 1 ||

Mandala : 9

Sukta : 6

Suktam :   1



यावदग्निष्टोमेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥२॥
yāvadagniṣṭomeneṣṭvā susamṛddhenāvarunddhe tāvadenenāva runddhe ||2||

Mandala : 9

Sukta : 6

Suktam :   2



स य एवं विद्वान्त्सर्पिरुपसिच्योपहरति ॥३ ॥
sa ya evaṃ vidvāntsarpirupasicyopaharati ||3 ||

Mandala : 9

Sukta : 6

Suktam :   3



यावदतिरात्रेणेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४॥
yāvadatirātreṇeṣṭvā susamṛddhenāvarunddhe tāvadenenāva runddhe ||4||

Mandala : 9

Sukta : 6

Suktam :   4



स य एवं विद्वान् मधूपसिच्योपहरति ॥ ५ ॥
sa ya evaṃ vidvān madhūpasicyopaharati || 5 ||

Mandala : 9

Sukta : 6

Suktam :   5



यावद्सत्त्रसद्येनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥ ६ ॥
yāvadsattrasadyeneṣṭvā susamṛddhenāvarunddhe tāvadenenāva runddhe || 6 ||

Mandala : 9

Sukta : 6

Suktam :   6



स य एवं विद्वान् मांसमुपसिच्योपहरति ॥ ७ ॥
sa ya evaṃ vidvān māṃsamupasicyopaharati || 7 ||

Mandala : 9

Sukta : 6

Suktam :   7



यावद्द्वादशाहेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥ ८ ॥
yāvaddvādaśāheneṣṭvā susamṛddhenāvarunddhe tāvadenenāva runddhe || 8 ||

Mandala : 9

Sukta : 6

Suktam :   8



स य एवं विद्वान् उदकमुपसिच्योपहरति ॥ ९ ॥
sa ya evaṃ vidvān udakamupasicyopaharati || 9 ||

Mandala : 9

Sukta : 6

Suktam :   9



प्रजानां प्रजननाय गच्छति प्रतिष्ठां प्रियः प्रजानां भवति य एवं विद्वान् उपसिच्योपहरति ॥ १० ॥
prajānāṃ prajananāya gacchati pratiṣṭhāṃ priyaḥ prajānāṃ bhavati ya evaṃ vidvān upasicyopaharati || 10 ||

Mandala : 9

Sukta : 6

Suktam :   10



तस्मा उषा हिङ्कृणोति सविता प्र स्तौति ॥ १ ॥
tasmā uṣā hiṅkṛṇoti savitā pra stauti || 1 ||

Mandala : 9

Sukta : 6

Suktam :   1



बृहस्पतिरूर्जयोद्गायति त्वष्टा पुष्ट्या प्रति हरति विश्वे देवा निधनम् ॥२॥
bṛhaspatirūrjayodgāyati tvaṣṭā puṣṭyā prati harati viśve devā nidhanam ||2||

Mandala : 9

Sukta : 6

Suktam :   2



निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥ ३ ॥
nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda || 3 ||

Mandala : 9

Sukta : 6

Suktam :   3



तस्मा उद्यन्त्सूर्यो हिङ्कृणोति संगवः प्र स्तौति ॥ ४ ॥
tasmā udyantsūryo hiṅkṛṇoti saṃgavaḥ pra stauti || 4 ||

Mandala : 9

Sukta : 6

Suktam :   4



मध्यन्दिन उद्गायत्यपराह्णः प्रति हरत्यस्तंयन् निधनम् ॥ ६ ॥
madhyandina udgāyatyaparāhṇaḥ prati haratyastaṃyan nidhanam || 6 ||

Mandala : 9

Sukta : 6

Suktam :   6



निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥ ७ ॥
nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda || 7 ||

Mandala : 9

Sukta : 6

Suktam :   7



तस्मा अभ्रो भवन् हिङ्कृणोति स्तनयन् प्र स्तौति ॥ ८ ॥
tasmā abhro bhavan hiṅkṛṇoti stanayan pra stauti || 8 ||

Mandala : 9

Sukta : 6

Suktam :   8



विद्योतमानः प्रति हरति वर्षन्न् उद्गायत्युद्गृह्णन् निधनम् ॥ ९ ॥
vidyotamānaḥ prati harati varṣann udgāyatyudgṛhṇan nidhanam || 9 ||

Mandala : 9

Sukta : 6

Suktam :   9



निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥१०॥
nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda ||10||

Mandala : 9

Sukta : 6

Suktam :   10



यत्क्षत्तारं ह्वयत्या श्रावयत्येव तत्॥१॥
yatkṣattāraṃ hvayatyā śrāvayatyeva tat||1||

Mandala : 9

Sukta : 6

Suktam :   1



यत्प्रतिशृणोति प्रत्याश्रावयत्येव तत्॥२॥
yatpratiśṛṇoti pratyāśrāvayatyeva tat||2||

Mandala : 9

Sukta : 6

Suktam :   2



यत्परिवेष्टारः पात्रहस्ताः पूर्वे चापरे च प्रपद्यन्ते चमसाध्वर्यव एव ते ॥३॥
yatpariveṣṭāraḥ pātrahastāḥ pūrve cāpare ca prapadyante camasādhvaryava eva te ||3||

Mandala : 9

Sukta : 6

Suktam :   3



तेषां न कश्चनाहोता ॥४॥
teṣāṃ na kaścanāhotā ||4||

Mandala : 9

Sukta : 6

Suktam :   4



यद्वा अतिथिपतिरतिथीन् परिविष्य गृहान् उपोदैत्यवभृथमेव तदुपावैति ॥५॥
yadvā atithipatiratithīn pariviṣya gṛhān upodaityavabhṛthameva tadupāvaiti ||5||

Mandala : 9

Sukta : 6

Suktam :   5



यत्सभागयति दक्षिणाः सभागयति यदनुतिष्ठत उदवस्यत्येव तत्॥६॥
yatsabhāgayati dakṣiṇāḥ sabhāgayati yadanutiṣṭhata udavasyatyeva tat||6||

Mandala : 9

Sukta : 6

Suktam :   6



स उपहूतः पृथिव्यां भक्षयत्युपहूतस्तस्मिन् यत्पृथिव्यां विश्वरूपम् ॥७॥
sa upahūtaḥ pṛthivyāṃ bhakṣayatyupahūtastasmin yatpṛthivyāṃ viśvarūpam ||7||

Mandala : 9

Sukta : 6

Suktam :   7



स उपहूतोऽन्तरिक्षे भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥८॥
sa upahūto'ntarikṣe bhakṣayatyupahūtastasmin yaddivi viśvarūpam ||8||

Mandala : 9

Sukta : 6

Suktam :   8



स उपहूतो दिवि भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥९॥
sa upahūto divi bhakṣayatyupahūtastasmin yaddivi viśvarūpam ||9||

Mandala : 9

Sukta : 6

Suktam :   9



स उपहूतो देवेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥१०॥
sa upahūto deveṣu bhakṣayatyupahūtastasmin yaddivi viśvarūpam ||10||

Mandala : 9

Sukta : 6

Suktam :   10



स उपहूतो लोकेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥११॥
sa upahūto lokeṣu bhakṣayatyupahūtastasmin yaddivi viśvarūpam ||11||

Mandala : 9

Sukta : 6

Suktam :   11



स उपहूत उपहूतः ॥१२॥
sa upahūta upahūtaḥ ||12||

Mandala : 9

Sukta : 6

Suktam :   12



आप्नोतीमं लोकमाप्नोत्यमुम् ॥१३॥
āpnotīmaṃ lokamāpnotyamum ||13||

Mandala : 9

Sukta : 6

Suktam :   13



ज्योतिष्मतो लोकान् जयति य एवं वेद ॥१४॥
jyotiṣmato lokān jayati ya evaṃ veda ||14||

Mandala : 9

Sukta : 6

Suktam :   14


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In