Atharva Veda

Mandala 7

Sukta 7


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रजापतिश्च परमेष्ठी च शृङ्गे इन्द्रः शिरो अग्निर्ललाटं यमः कृकाटम् ॥१॥
prajāpatiśca parameṣṭhī ca śṛṅge indraḥ śiro agnirlalāṭaṃ yamaḥ kṛkāṭam ||1||

Mandala : 9

Sukta : 7

Suktam :   1



सोमो राजा मस्तिष्को द्यौरुत्तरहनुः पृथिव्यधरहनुः ॥२॥
somo rājā mastiṣko dyauruttarahanuḥ pṛthivyadharahanuḥ ||2||

Mandala : 9

Sukta : 7

Suktam :   2



विद्युज्जिह्वा मरुतो दन्ता रेवतीर्ग्रीवाः कृत्तिका स्कन्धा घर्मो वहः ॥३॥
vidyujjihvā maruto dantā revatīrgrīvāḥ kṛttikā skandhā gharmo vahaḥ ||3||

Mandala : 9

Sukta : 7

Suktam :   3



विश्वं वायुः स्वर्गो लोकः कृष्णद्रं विधरणी निवेष्यः ॥४॥
viśvaṃ vāyuḥ svargo lokaḥ kṛṣṇadraṃ vidharaṇī niveṣyaḥ ||4||

Mandala : 9

Sukta : 7

Suktam :   4



श्येनः क्रोतोऽन्तरिक्षं पाजस्यं बृहस्पतिः ककुद्बृहतीः कीकसाः ॥५॥
śyenaḥ kroto'ntarikṣaṃ pājasyaṃ bṛhaspatiḥ kakudbṛhatīḥ kīkasāḥ ||5||

Mandala : 9

Sukta : 7

Suktam :   5



देवानां पत्नीः पृष्टय उपसदः पर्शवः ॥६॥
devānāṃ patnīḥ pṛṣṭaya upasadaḥ parśavaḥ ||6||

Mandala : 9

Sukta : 7

Suktam :   6



मित्रश्च वरुणश्चांसौ त्वष्टा चार्यमा च दोषणी महादेवो बाहू ॥७॥
mitraśca varuṇaścāṃsau tvaṣṭā cāryamā ca doṣaṇī mahādevo bāhū ||7||

Mandala : 9

Sukta : 7

Suktam :   7



इन्द्राणी भसद्वायुः पुछं पवमानो बालाः ॥८॥
indrāṇī bhasadvāyuḥ puchaṃ pavamāno bālāḥ ||8||

Mandala : 9

Sukta : 7

Suktam :   8



ब्रह्म च क्षत्रं च श्रोणी बलमूरू ॥९॥
brahma ca kṣatraṃ ca śroṇī balamūrū ||9||

Mandala : 9

Sukta : 7

Suktam :   9



धाता च सविता चाष्ठीवन्तौ जङ्घा गन्धर्वा अप्सरसः कुष्ठिका अदितिः शफाः ॥१०॥
dhātā ca savitā cāṣṭhīvantau jaṅghā gandharvā apsarasaḥ kuṣṭhikā aditiḥ śaphāḥ ||10||

Mandala : 9

Sukta : 7

Suktam :   10



चेतो हृदयं यकृन् मेधा व्रतं पुरीतत्॥११॥
ceto hṛdayaṃ yakṛn medhā vrataṃ purītat||11||

Mandala : 9

Sukta : 7

Suktam :   11



क्षुत्कुक्षिरिरा वनिष्ठुः पर्वताः प्लाशयः ॥१२॥
kṣutkukṣirirā vaniṣṭhuḥ parvatāḥ plāśayaḥ ||12||

Mandala : 9

Sukta : 7

Suktam :   12



क्रोधो वृक्कौ मन्युराण्डौ प्रजा शेपः ॥१३॥
krodho vṛkkau manyurāṇḍau prajā śepaḥ ||13||

Mandala : 9

Sukta : 7

Suktam :   13



नदी सूत्री वर्षस्य पतय स्तना स्तनयित्नुरूधः ॥१४॥
nadī sūtrī varṣasya pataya stanā stanayitnurūdhaḥ ||14||

Mandala : 9

Sukta : 7

Suktam :   14



विश्वव्यचास्चर्मौषधयो लोमानि नक्षत्राणि रूपम् ॥१५॥
viśvavyacāscarmauṣadhayo lomāni nakṣatrāṇi rūpam ||15||

Mandala : 9

Sukta : 7

Suktam :   15



देवजना गुदा मनुष्या आन्त्राण्यत्रा उदरम् ॥१६॥
devajanā gudā manuṣyā āntrāṇyatrā udaram ||16||

Mandala : 9

Sukta : 7

Suktam :   16



रक्षांसि लोहितमितरजना ऊबध्यम् ॥१७॥
rakṣāṃsi lohitamitarajanā ūbadhyam ||17||

Mandala : 9

Sukta : 7

Suktam :   17



अभ्रं पीबो मज्जा निधनम् ॥१८॥
abhraṃ pībo majjā nidhanam ||18||

Mandala : 9

Sukta : 7

Suktam :   18



अग्निरासीन उत्थितोऽश्विना ॥१९॥
agnirāsīna utthito'śvinā ||19||

Mandala : 9

Sukta : 7

Suktam :   19



इन्द्रः प्राङ्तिष्ठन् दक्षिणा तिष्ठन् यमः ॥२०॥
indraḥ prāṅtiṣṭhan dakṣiṇā tiṣṭhan yamaḥ ||20||

Mandala : 9

Sukta : 7

Suktam :   20



प्रत्यङ्तिष्ठन् धातोदङ्तिष्ठन्त्सविता ॥२१॥
pratyaṅtiṣṭhan dhātodaṅtiṣṭhantsavitā ||21||

Mandala : 9

Sukta : 7

Suktam :   21



तृणानि प्राप्तः सोमो राजा ॥२२॥
tṛṇāni prāptaḥ somo rājā ||22||

Mandala : 9

Sukta : 7

Suktam :   22



मित्र ईक्षमाण आवृत्त आनन्दः ॥२३॥
mitra īkṣamāṇa āvṛtta ānandaḥ ||23||

Mandala : 9

Sukta : 7

Suktam :   23



युज्यमानो वैश्वदेवो युक्तः प्रजापतिर्विमुक्तः सर्वम् ॥२४॥
yujyamāno vaiśvadevo yuktaḥ prajāpatirvimuktaḥ sarvam ||24||

Mandala : 9

Sukta : 7

Suktam :   24



एतद्वै विश्वरूपं सर्वरूपं गोरूपम् ॥२५॥
etadvai viśvarūpaṃ sarvarūpaṃ gorūpam ||25||

Mandala : 9

Sukta : 7

Suktam :   25



उपैनं विश्वरूपाः सर्वरूपाः पशवस्तिष्ठन्ति य एवं वेद ॥२६॥ {२१}
upainaṃ viśvarūpāḥ sarvarūpāḥ paśavastiṣṭhanti ya evaṃ veda ||26|| {21}

Mandala : 9

Sukta : 7

Suktam :   26


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In