| |
|

This overlay will guide you through the buttons:

प्रजापतिश्च परमेष्ठी च शृङ्गे इन्द्रः शिरो अग्निर्ललाटं यमः कृकाटम् ॥१॥
prajāpatiśca parameṣṭhī ca śṛṅge indraḥ śiro agnirlalāṭaṃ yamaḥ kṛkāṭam ..1..

सोमो राजा मस्तिष्को द्यौरुत्तरहनुः पृथिव्यधरहनुः ॥२॥
somo rājā mastiṣko dyauruttarahanuḥ pṛthivyadharahanuḥ ..2..

विद्युज्जिह्वा मरुतो दन्ता रेवतीर्ग्रीवाः कृत्तिका स्कन्धा घर्मो वहः ॥३॥
vidyujjihvā maruto dantā revatīrgrīvāḥ kṛttikā skandhā gharmo vahaḥ ..3..

विश्वं वायुः स्वर्गो लोकः कृष्णद्रं विधरणी निवेष्यः ॥४॥
viśvaṃ vāyuḥ svargo lokaḥ kṛṣṇadraṃ vidharaṇī niveṣyaḥ ..4..

श्येनः क्रोतोऽन्तरिक्षं पाजस्यं बृहस्पतिः ककुद्बृहतीः कीकसाः ॥५॥
śyenaḥ kroto'ntarikṣaṃ pājasyaṃ bṛhaspatiḥ kakudbṛhatīḥ kīkasāḥ ..5..

देवानां पत्नीः पृष्टय उपसदः पर्शवः ॥६॥
devānāṃ patnīḥ pṛṣṭaya upasadaḥ parśavaḥ ..6..

मित्रश्च वरुणश्चांसौ त्वष्टा चार्यमा च दोषणी महादेवो बाहू ॥७॥
mitraśca varuṇaścāṃsau tvaṣṭā cāryamā ca doṣaṇī mahādevo bāhū ..7..

इन्द्राणी भसद्वायुः पुछं पवमानो बालाः ॥८॥
indrāṇī bhasadvāyuḥ puchaṃ pavamāno bālāḥ ..8..

ब्रह्म च क्षत्रं च श्रोणी बलमूरू ॥९॥
brahma ca kṣatraṃ ca śroṇī balamūrū ..9..

धाता च सविता चाष्ठीवन्तौ जङ्घा गन्धर्वा अप्सरसः कुष्ठिका अदितिः शफाः ॥१०॥
dhātā ca savitā cāṣṭhīvantau jaṅghā gandharvā apsarasaḥ kuṣṭhikā aditiḥ śaphāḥ ..10..

चेतो हृदयं यकृन् मेधा व्रतं पुरीतत्॥११॥
ceto hṛdayaṃ yakṛn medhā vrataṃ purītat..11..

क्षुत्कुक्षिरिरा वनिष्ठुः पर्वताः प्लाशयः ॥१२॥
kṣutkukṣirirā vaniṣṭhuḥ parvatāḥ plāśayaḥ ..12..

क्रोधो वृक्कौ मन्युराण्डौ प्रजा शेपः ॥१३॥
krodho vṛkkau manyurāṇḍau prajā śepaḥ ..13..

नदी सूत्री वर्षस्य पतय स्तना स्तनयित्नुरूधः ॥१४॥
nadī sūtrī varṣasya pataya stanā stanayitnurūdhaḥ ..14..

विश्वव्यचास्चर्मौषधयो लोमानि नक्षत्राणि रूपम् ॥१५॥
viśvavyacāscarmauṣadhayo lomāni nakṣatrāṇi rūpam ..15..

देवजना गुदा मनुष्या आन्त्राण्यत्रा उदरम् ॥१६॥
devajanā gudā manuṣyā āntrāṇyatrā udaram ..16..

रक्षांसि लोहितमितरजना ऊबध्यम् ॥१७॥
rakṣāṃsi lohitamitarajanā ūbadhyam ..17..

अभ्रं पीबो मज्जा निधनम् ॥१८॥
abhraṃ pībo majjā nidhanam ..18..

अग्निरासीन उत्थितोऽश्विना ॥१९॥
agnirāsīna utthito'śvinā ..19..

इन्द्रः प्राङ्तिष्ठन् दक्षिणा तिष्ठन् यमः ॥२०॥
indraḥ prāṅtiṣṭhan dakṣiṇā tiṣṭhan yamaḥ ..20..

प्रत्यङ्तिष्ठन् धातोदङ्तिष्ठन्त्सविता ॥२१॥
pratyaṅtiṣṭhan dhātodaṅtiṣṭhantsavitā ..21..

तृणानि प्राप्तः सोमो राजा ॥२२॥
tṛṇāni prāptaḥ somo rājā ..22..

मित्र ईक्षमाण आवृत्त आनन्दः ॥२३॥
mitra īkṣamāṇa āvṛtta ānandaḥ ..23..

युज्यमानो वैश्वदेवो युक्तः प्रजापतिर्विमुक्तः सर्वम् ॥२४॥
yujyamāno vaiśvadevo yuktaḥ prajāpatirvimuktaḥ sarvam ..24..

एतद्वै विश्वरूपं सर्वरूपं गोरूपम् ॥२५॥
etadvai viśvarūpaṃ sarvarūpaṃ gorūpam ..25..

उपैनं विश्वरूपाः सर्वरूपाः पशवस्तिष्ठन्ति य एवं वेद ॥२६॥ {२१}
upainaṃ viśvarūpāḥ sarvarūpāḥ paśavastiṣṭhanti ya evaṃ veda ..26.. {21}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In