| |
|

This overlay will guide you through the buttons:

शीर्षक्तिं शीर्षामयं कर्णशूलं विलोहितम् ।सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥१॥
śīrṣaktiṃ śīrṣāmayaṃ karṇaśūlaṃ vilohitam .sarvaṃ śīrṣanyaṃ te rogaṃ bahirnirmantrayāmahe ..1..

कर्णाभ्यां ते कङ्कूषेभ्यः कर्णशूलं विसल्पकम् ।सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥२॥
karṇābhyāṃ te kaṅkūṣebhyaḥ karṇaśūlaṃ visalpakam .sarvaṃ śīrṣanyaṃ te rogaṃ bahirnirmantrayāmahe ..2..

यस्य हेतोः प्रच्यवते यक्ष्मः कर्णतो आस्यतः ।सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥३॥
yasya hetoḥ pracyavate yakṣmaḥ karṇato āsyataḥ .sarvaṃ śīrṣanyaṃ te rogaṃ bahirnirmantrayāmahe ..3..

यः कृणोति प्रमोतमन्धं कृणोति पूरुषम् ।सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥४॥
yaḥ kṛṇoti pramotamandhaṃ kṛṇoti pūruṣam .sarvaṃ śīrṣanyaṃ te rogaṃ bahirnirmantrayāmahe ..4..

अङ्गभेदमङ्गज्वरं विश्वाङ्ग्यं विसल्पकम् ।सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥५॥
aṅgabhedamaṅgajvaraṃ viśvāṅgyaṃ visalpakam .sarvaṃ śīrṣanyaṃ te rogaṃ bahirnirmantrayāmahe ..5..

यस्य भीमः प्रतीकाश उद्वेपयति पूरुषम् ।तक्मानं विश्वशारदं बहिर्निर्मन्त्रयामहे ॥६॥
yasya bhīmaḥ pratīkāśa udvepayati pūruṣam .takmānaṃ viśvaśāradaṃ bahirnirmantrayāmahe ..6..

य ऊरू अनुसर्पत्यथो एति गवीनिके ।यक्ष्मं ते अन्तरङ्गेभ्यो बहिर्निर्मन्त्रयामहे ॥७॥
ya ūrū anusarpatyatho eti gavīnike .yakṣmaṃ te antaraṅgebhyo bahirnirmantrayāmahe ..7..

यदि कामादपकामाद्धृदयाज्जायते परि ।हृदो बलासमङ्गेभ्यो बहिर्निर्मन्त्रयामहे ॥८॥
yadi kāmādapakāmāddhṛdayājjāyate pari .hṛdo balāsamaṅgebhyo bahirnirmantrayāmahe ..8..

हरिमाणं ते अङ्गेभ्योऽप्वामन्तरोदरात्।यक्ष्मोधामन्तरात्मनो बहिर्निर्मन्त्रयामहे ॥९॥
harimāṇaṃ te aṅgebhyo'pvāmantarodarāt.yakṣmodhāmantarātmano bahirnirmantrayāmahe ..9..

आसो बलासो भवतु मूत्रं भवत्वामयत्।यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥१०॥ {२२}
āso balāso bhavatu mūtraṃ bhavatvāmayat.yakṣmāṇāṃ sarveṣāṃ viṣaṃ niravocamahaṃ tvat..10.. {22}

बहिर्बिलं निर्द्रवतु काहाबाहं तवोदरात्।यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥११॥
bahirbilaṃ nirdravatu kāhābāhaṃ tavodarāt.yakṣmāṇāṃ sarveṣāṃ viṣaṃ niravocamahaṃ tvat..11..

उदरात्ते क्लोम्नो नाभ्या हृदयादधि ।यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥१२॥
udarātte klomno nābhyā hṛdayādadhi .yakṣmāṇāṃ sarveṣāṃ viṣaṃ niravocamahaṃ tvat..12..

याः सीमानं विरुजन्ति मूर्धानं प्रत्यर्षनीः ।अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१३॥
yāḥ sīmānaṃ virujanti mūrdhānaṃ pratyarṣanīḥ .ahiṃsantīranāmayā nirdravantu bahirbilam ..13..

या हृदयमुपर्षन्त्यनुतन्वन्ति कीकसाः ।अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१४॥
yā hṛdayamuparṣantyanutanvanti kīkasāḥ .ahiṃsantīranāmayā nirdravantu bahirbilam ..14..

याः पार्श्वे उपर्षन्त्यनुनिक्षन्ति पृष्टीः ।अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१५॥
yāḥ pārśve uparṣantyanunikṣanti pṛṣṭīḥ .ahiṃsantīranāmayā nirdravantu bahirbilam ..15..

यास्तिरश्चीः उपर्षन्त्यर्षणीर्वक्षणासु ते ।अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१६॥
yāstiraścīḥ uparṣantyarṣaṇīrvakṣaṇāsu te .ahiṃsantīranāmayā nirdravantu bahirbilam ..16..

या गुदा अनुसर्पन्त्यान्त्राणि मोहयन्ति च ।अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१७॥
yā gudā anusarpantyāntrāṇi mohayanti ca .ahiṃsantīranāmayā nirdravantu bahirbilam ..17..

या मज्ज्ञो निर्धयन्ति परूंषि विरुजन्ति च ।अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१८॥
yā majjño nirdhayanti parūṃṣi virujanti ca .ahiṃsantīranāmayā nirdravantu bahirbilam ..18..

ये अङ्गानि मदयन्ति यक्ष्मासो रोपणास्तव ।यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥१९॥
ye aṅgāni madayanti yakṣmāso ropaṇāstava .yakṣmāṇāṃ sarveṣāṃ viṣaṃ niravocamahaṃ tvat..19..

विसल्पस्य विद्रधस्य वातीकारस्य वालजेः ।यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥२०॥
visalpasya vidradhasya vātīkārasya vālajeḥ .yakṣmāṇāṃ sarveṣāṃ viṣaṃ niravocamahaṃ tvat..20..

पादाभ्यां ते जानुभ्यां श्रोणिभ्यां परि भंससः ।अनूकादर्षणीरुष्णिहाभ्यः शीर्ष्णो रोगमनीनशम् ॥२१॥
pādābhyāṃ te jānubhyāṃ śroṇibhyāṃ pari bhaṃsasaḥ .anūkādarṣaṇīruṣṇihābhyaḥ śīrṣṇo rogamanīnaśam ..21..

सं ते शीर्ष्णः कपालानि हृदयस्य च यो विधुः ।उद्यन्न् आदित्य रश्मिभिः शीर्ष्णो रोगमनीनशोऽङ्गभेदमशीशमः ॥२२॥ {२३}
saṃ te śīrṣṇaḥ kapālāni hṛdayasya ca yo vidhuḥ .udyann āditya raśmibhiḥ śīrṣṇo rogamanīnaśo'ṅgabhedamaśīśamaḥ ..22.. {23}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In