Atharva Veda

Mandala 8

Sukta 8


This overlay will guide you through the buttons:

संस्कृत्म
A English

शीर्षक्तिं शीर्षामयं कर्णशूलं विलोहितम् ।सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥१॥
śīrṣaktiṃ śīrṣāmayaṃ karṇaśūlaṃ vilohitam |sarvaṃ śīrṣanyaṃ te rogaṃ bahirnirmantrayāmahe ||1||

Mandala : 9

Sukta : 8

Suktam :   1



कर्णाभ्यां ते कङ्कूषेभ्यः कर्णशूलं विसल्पकम् ।सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥२॥
karṇābhyāṃ te kaṅkūṣebhyaḥ karṇaśūlaṃ visalpakam |sarvaṃ śīrṣanyaṃ te rogaṃ bahirnirmantrayāmahe ||2||

Mandala : 9

Sukta : 8

Suktam :   2



यस्य हेतोः प्रच्यवते यक्ष्मः कर्णतो आस्यतः ।सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥३॥
yasya hetoḥ pracyavate yakṣmaḥ karṇato āsyataḥ |sarvaṃ śīrṣanyaṃ te rogaṃ bahirnirmantrayāmahe ||3||

Mandala : 9

Sukta : 8

Suktam :   3



यः कृणोति प्रमोतमन्धं कृणोति पूरुषम् ।सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥४॥
yaḥ kṛṇoti pramotamandhaṃ kṛṇoti pūruṣam |sarvaṃ śīrṣanyaṃ te rogaṃ bahirnirmantrayāmahe ||4||

Mandala : 9

Sukta : 8

Suktam :   4



अङ्गभेदमङ्गज्वरं विश्वाङ्ग्यं विसल्पकम् ।सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥५॥
aṅgabhedamaṅgajvaraṃ viśvāṅgyaṃ visalpakam |sarvaṃ śīrṣanyaṃ te rogaṃ bahirnirmantrayāmahe ||5||

Mandala : 9

Sukta : 8

Suktam :   5



यस्य भीमः प्रतीकाश उद्वेपयति पूरुषम् ।तक्मानं विश्वशारदं बहिर्निर्मन्त्रयामहे ॥६॥
yasya bhīmaḥ pratīkāśa udvepayati pūruṣam |takmānaṃ viśvaśāradaṃ bahirnirmantrayāmahe ||6||

Mandala : 9

Sukta : 8

Suktam :   6



य ऊरू अनुसर्पत्यथो एति गवीनिके ।यक्ष्मं ते अन्तरङ्गेभ्यो बहिर्निर्मन्त्रयामहे ॥७॥
ya ūrū anusarpatyatho eti gavīnike |yakṣmaṃ te antaraṅgebhyo bahirnirmantrayāmahe ||7||

Mandala : 9

Sukta : 8

Suktam :   7



यदि कामादपकामाद्धृदयाज्जायते परि ।हृदो बलासमङ्गेभ्यो बहिर्निर्मन्त्रयामहे ॥८॥
yadi kāmādapakāmāddhṛdayājjāyate pari |hṛdo balāsamaṅgebhyo bahirnirmantrayāmahe ||8||

Mandala : 9

Sukta : 8

Suktam :   8



हरिमाणं ते अङ्गेभ्योऽप्वामन्तरोदरात्।यक्ष्मोधामन्तरात्मनो बहिर्निर्मन्त्रयामहे ॥९॥
harimāṇaṃ te aṅgebhyo'pvāmantarodarāt|yakṣmodhāmantarātmano bahirnirmantrayāmahe ||9||

Mandala : 9

Sukta : 8

Suktam :   9



आसो बलासो भवतु मूत्रं भवत्वामयत्।यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥१०॥ {२२}
āso balāso bhavatu mūtraṃ bhavatvāmayat|yakṣmāṇāṃ sarveṣāṃ viṣaṃ niravocamahaṃ tvat||10|| {22}

Mandala : 9

Sukta : 8

Suktam :   10



बहिर्बिलं निर्द्रवतु काहाबाहं तवोदरात्।यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥११॥
bahirbilaṃ nirdravatu kāhābāhaṃ tavodarāt|yakṣmāṇāṃ sarveṣāṃ viṣaṃ niravocamahaṃ tvat||11||

Mandala : 9

Sukta : 8

Suktam :   11



उदरात्ते क्लोम्नो नाभ्या हृदयादधि ।यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥१२॥
udarātte klomno nābhyā hṛdayādadhi |yakṣmāṇāṃ sarveṣāṃ viṣaṃ niravocamahaṃ tvat||12||

Mandala : 9

Sukta : 8

Suktam :   12



याः सीमानं विरुजन्ति मूर्धानं प्रत्यर्षनीः ।अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१३॥
yāḥ sīmānaṃ virujanti mūrdhānaṃ pratyarṣanīḥ |ahiṃsantīranāmayā nirdravantu bahirbilam ||13||

Mandala : 9

Sukta : 8

Suktam :   13



या हृदयमुपर्षन्त्यनुतन्वन्ति कीकसाः ।अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१४॥
yā hṛdayamuparṣantyanutanvanti kīkasāḥ |ahiṃsantīranāmayā nirdravantu bahirbilam ||14||

Mandala : 9

Sukta : 8

Suktam :   14



याः पार्श्वे उपर्षन्त्यनुनिक्षन्ति पृष्टीः ।अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१५॥
yāḥ pārśve uparṣantyanunikṣanti pṛṣṭīḥ |ahiṃsantīranāmayā nirdravantu bahirbilam ||15||

Mandala : 9

Sukta : 8

Suktam :   15



यास्तिरश्चीः उपर्षन्त्यर्षणीर्वक्षणासु ते ।अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१६॥
yāstiraścīḥ uparṣantyarṣaṇīrvakṣaṇāsu te |ahiṃsantīranāmayā nirdravantu bahirbilam ||16||

Mandala : 9

Sukta : 8

Suktam :   16



या गुदा अनुसर्पन्त्यान्त्राणि मोहयन्ति च ।अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१७॥
yā gudā anusarpantyāntrāṇi mohayanti ca |ahiṃsantīranāmayā nirdravantu bahirbilam ||17||

Mandala : 9

Sukta : 8

Suktam :   17



या मज्ज्ञो निर्धयन्ति परूंषि विरुजन्ति च ।अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१८॥
yā majjño nirdhayanti parūṃṣi virujanti ca |ahiṃsantīranāmayā nirdravantu bahirbilam ||18||

Mandala : 9

Sukta : 8

Suktam :   18



ये अङ्गानि मदयन्ति यक्ष्मासो रोपणास्तव ।यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥१९॥
ye aṅgāni madayanti yakṣmāso ropaṇāstava |yakṣmāṇāṃ sarveṣāṃ viṣaṃ niravocamahaṃ tvat||19||

Mandala : 9

Sukta : 8

Suktam :   19



विसल्पस्य विद्रधस्य वातीकारस्य वालजेः ।यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥२०॥
visalpasya vidradhasya vātīkārasya vālajeḥ |yakṣmāṇāṃ sarveṣāṃ viṣaṃ niravocamahaṃ tvat||20||

Mandala : 9

Sukta : 8

Suktam :   20



पादाभ्यां ते जानुभ्यां श्रोणिभ्यां परि भंससः ।अनूकादर्षणीरुष्णिहाभ्यः शीर्ष्णो रोगमनीनशम् ॥२१॥
pādābhyāṃ te jānubhyāṃ śroṇibhyāṃ pari bhaṃsasaḥ |anūkādarṣaṇīruṣṇihābhyaḥ śīrṣṇo rogamanīnaśam ||21||

Mandala : 9

Sukta : 8

Suktam :   21



सं ते शीर्ष्णः कपालानि हृदयस्य च यो विधुः ।उद्यन्न् आदित्य रश्मिभिः शीर्ष्णो रोगमनीनशोऽङ्गभेदमशीशमः ॥२२॥ {२३}
saṃ te śīrṣṇaḥ kapālāni hṛdayasya ca yo vidhuḥ |udyann āditya raśmibhiḥ śīrṣṇo rogamanīnaśo'ṅgabhedamaśīśamaḥ ||22|| {23}

Mandala : 9

Sukta : 8

Suktam :   22


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In