अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः ।तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥१॥
asya vāmasya palitasya hotustasya bhrātā madhyamo astyaśnaḥ |tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram ||1||
सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा ।त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥२॥
sapta yuñjanti rathamekacakrameko aśvo vahati saptanāmā |trinābhi cakramajaramanarvaṃ yatremā viśvā bhuvanādhi tasthuḥ ||2||
इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः ।सप्त स्वसारो अभि सं नवन्त यत्र गवां निहिता सप्त नाम ॥३॥
imaṃ rathamadhi ye sapta tasthuḥ saptacakraṃ sapta vahantyaśvāḥ |sapta svasāro abhi saṃ navanta yatra gavāṃ nihitā sapta nāma ||3||
को ददर्श प्रथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति ।भूम्या असुरसृगात्मा क्व स्वित्को विद्वांसमुप गात्प्रष्टुमेतत्॥४॥
ko dadarśa prathamaṃ jāyamānamasthanvantaṃ yadanasthā bibharti |bhūmyā asurasṛgātmā kva svitko vidvāṃsamupa gātpraṣṭumetat||4||
इह ब्रवीतु य ईमङ्ग वेदास्य वामस्य निहितं पदं वेः ।शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदाऽपुः ॥५॥
iha bravītu ya īmaṅga vedāsya vāmasya nihitaṃ padaṃ veḥ |śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakaṃ padā'puḥ ||5||
पाकः पृछामि मनसाऽविजानन् देवानामेना निहिता पदानि ।वत्से बष्कयेऽधि सप्त तन्तून् वि तत्निरे कवय ओतवा उ ॥६॥
pākaḥ pṛchāmi manasā'vijānan devānāmenā nihitā padāni |vatse baṣkaye'dhi sapta tantūn vi tatnire kavaya otavā u ||6||
अचिकित्वांस्चिकितुषश्चिदत्र कवीन् पृछामि विद्वनो न विद्वान् ।वि यस्तस्तम्भ षटिमा रजांस्यजस्य रूपे किमपि स्विदेकम् ॥७॥
acikitvāṃscikituṣaścidatra kavīn pṛchāmi vidvano na vidvān |vi yastastambha ṣaṭimā rajāṃsyajasya rūpe kimapi svidekam ||7||
माता पितरमृत आ बभाजऽधीत्यग्रे मनसा सं हि जग्मे ।सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः ॥८॥
mātā pitaramṛta ā babhāja'dhītyagre manasā saṃ hi jagme |sā bībhatsurgarbharasā nividdhā namasvanta idupavākamīyuḥ ||8||
युक्ता मातासिद्धुरि दक्षिणाया अतिष्ठद्गर्भो वृजनीष्वन्तः ।अमीमेद्वत्सो अनु गामपश्यद्विश्वरूप्यं त्रिषु योगनेषु ॥९॥
yuktā mātāsiddhuri dakṣiṇāyā atiṣṭhadgarbho vṛjanīṣvantaḥ |amīmedvatso anu gāmapaśyadviśvarūpyaṃ triṣu yoganeṣu ||9||
तिस्रो मतॄस्त्रीन् पितॄन् बिभ्रदेक उर्ध्वस्तस्थौ नेमव ग्लापयन्त ।मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदो वाचमविश्वविन्नाम् ॥१०॥ {२४}
tisro matṝstrīn pitṝn bibhradeka urdhvastasthau nemava glāpayanta |mantrayante divo amuṣya pṛṣṭhe viśvavido vācamaviśvavinnām ||10|| {24}
पञ्चारे चक्रे परिवर्तमाने यस्मिन्न् आतस्थुर्भुवनानि विश्वा ।तस्य नाक्षस्तप्यते भूरिभारः सनादेव न छिद्यते सनाभिः ॥११॥
pañcāre cakre parivartamāne yasminn ātasthurbhuvanāni viśvā |tasya nākṣastapyate bhūribhāraḥ sanādeva na chidyate sanābhiḥ ||11||
पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।अथेमे अन्य उपरे विचक्षणे सप्तचक्रे षडर आहुरर्पितम् ॥१२॥
pañcapādaṃ pitaraṃ dvādaśākṛtiṃ diva āhuḥ pare ardhe purīṣiṇam |atheme anya upare vicakṣaṇe saptacakre ṣaḍara āhurarpitam ||12||
द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परि द्यामृतस्य ।आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ॥१३॥
dvādaśāraṃ nahi tajjarāya varvarti cakraṃ pari dyāmṛtasya |ā putrā agne mithunāso atra sapta śatāni viṃśatiśca tasthuḥ ||13||
सनेमि चक्रमजरं वि ववृत उत्तानायां दश युक्ता वहन्ति ।सूर्यस्य चक्षू रजसैत्यावृतं यस्मिन्न् आतस्थुर्भुवनानि विश्वा ॥१४॥
sanemi cakramajaraṃ vi vavṛta uttānāyāṃ daśa yuktā vahanti |sūryasya cakṣū rajasaityāvṛtaṃ yasminn ātasthurbhuvanāni viśvā ||14||
स्त्रियः सतीस्तामु मे पुंसः आहुः पश्यदक्षण्वान्न् वि चेतदन्धः ।कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात्स पितुष्पितासत्॥१५॥
striyaḥ satīstāmu me puṃsaḥ āhuḥ paśyadakṣaṇvānn vi cetadandhaḥ |kaviryaḥ putraḥ sa īmā ciketa yastā vijānātsa pituṣpitāsat||15||
साकंजानां सप्तथमाहुरेकजं षडिद्यमा ऋषयो देवजा इति ।तेषामिष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः ॥१६॥
sākaṃjānāṃ saptathamāhurekajaṃ ṣaḍidyamā ṛṣayo devajā iti |teṣāmiṣṭāni vihitāni dhāmaśa sthātre rejante vikṛtāni rūpaśaḥ ||16||
अवः परेण पर एना अवरेण पदा वत्सं बिभ्रती गौरुदस्थात्।सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अस्मिन् ॥१७॥
avaḥ pareṇa para enā avareṇa padā vatsaṃ bibhratī gaurudasthāt|sā kadrīcī kaṃ svidardhaṃ parāgātkva svitsūte nahi yūthe asmin ||17||
अवः परेण पितरं यो अस्य वेदावः परेण पर एनावरेण ।कवीयमानः क इह प्र वोचद्देवं मनः कुतो अधि प्रजातम् ॥१८॥
avaḥ pareṇa pitaraṃ yo asya vedāvaḥ pareṇa para enāvareṇa |kavīyamānaḥ ka iha pra vocaddevaṃ manaḥ kuto adhi prajātam ||18||
ये अर्वाञ्चस्तामु पराच आहुर्ये पराञ्चस्तामु अर्वाच आहुः ।इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥१९॥
ye arvāñcastāmu parāca āhurye parāñcastāmu arvāca āhuḥ |indraśca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti ||19||
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते ।तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्न् अन्यो अभि चाकशीति ॥२०॥
dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pari ṣasvajāte |tayoranyaḥ pippalaṃ svādvattyanaśnann anyo abhi cākaśīti ||20||
यस्मिन् वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे ।तस्य यदाहुः पिप्पलं स्वाद्वग्रे तन् नोन् नशद्यः पितरं न वेद ॥२१॥
yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve |tasya yadāhuḥ pippalaṃ svādvagre tan non naśadyaḥ pitaraṃ na veda ||21||
यत्रा सुपर्णा अमृतस्य भक्षमनिमेषं विदथाभिस्वरन्ति ।एना विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ॥२२॥ {२५}
yatrā suparṇā amṛtasya bhakṣamanimeṣaṃ vidathābhisvaranti |enā viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākamatrā viveśa ||22|| {25}