| |
|

This overlay will guide you through the buttons:

अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः ।तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥१॥
asya vāmasya palitasya hotustasya bhrātā madhyamo astyaśnaḥ .tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram ..1..

सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा ।त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥२॥
sapta yuñjanti rathamekacakrameko aśvo vahati saptanāmā .trinābhi cakramajaramanarvaṃ yatremā viśvā bhuvanādhi tasthuḥ ..2..

इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः ।सप्त स्वसारो अभि सं नवन्त यत्र गवां निहिता सप्त नाम ॥३॥
imaṃ rathamadhi ye sapta tasthuḥ saptacakraṃ sapta vahantyaśvāḥ .sapta svasāro abhi saṃ navanta yatra gavāṃ nihitā sapta nāma ..3..

को ददर्श प्रथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति ।भूम्या असुरसृगात्मा क्व स्वित्को विद्वांसमुप गात्प्रष्टुमेतत्॥४॥
ko dadarśa prathamaṃ jāyamānamasthanvantaṃ yadanasthā bibharti .bhūmyā asurasṛgātmā kva svitko vidvāṃsamupa gātpraṣṭumetat..4..

इह ब्रवीतु य ईमङ्ग वेदास्य वामस्य निहितं पदं वेः ।शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदाऽपुः ॥५॥
iha bravītu ya īmaṅga vedāsya vāmasya nihitaṃ padaṃ veḥ .śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakaṃ padā'puḥ ..5..

पाकः पृछामि मनसाऽविजानन् देवानामेना निहिता पदानि ।वत्से बष्कयेऽधि सप्त तन्तून् वि तत्निरे कवय ओतवा उ ॥६॥
pākaḥ pṛchāmi manasā'vijānan devānāmenā nihitā padāni .vatse baṣkaye'dhi sapta tantūn vi tatnire kavaya otavā u ..6..

अचिकित्वांस्चिकितुषश्चिदत्र कवीन् पृछामि विद्वनो न विद्वान् ।वि यस्तस्तम्भ षटिमा रजांस्यजस्य रूपे किमपि स्विदेकम् ॥७॥
acikitvāṃscikituṣaścidatra kavīn pṛchāmi vidvano na vidvān .vi yastastambha ṣaṭimā rajāṃsyajasya rūpe kimapi svidekam ..7..

माता पितरमृत आ बभाजऽधीत्यग्रे मनसा सं हि जग्मे ।सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः ॥८॥
mātā pitaramṛta ā babhāja'dhītyagre manasā saṃ hi jagme .sā bībhatsurgarbharasā nividdhā namasvanta idupavākamīyuḥ ..8..

युक्ता मातासिद्धुरि दक्षिणाया अतिष्ठद्गर्भो वृजनीष्वन्तः ।अमीमेद्वत्सो अनु गामपश्यद्विश्वरूप्यं त्रिषु योगनेषु ॥९॥
yuktā mātāsiddhuri dakṣiṇāyā atiṣṭhadgarbho vṛjanīṣvantaḥ .amīmedvatso anu gāmapaśyadviśvarūpyaṃ triṣu yoganeṣu ..9..

तिस्रो मतॄस्त्रीन् पितॄन् बिभ्रदेक उर्ध्वस्तस्थौ नेमव ग्लापयन्त ।मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदो वाचमविश्वविन्नाम् ॥१०॥ {२४}
tisro matṝstrīn pitṝn bibhradeka urdhvastasthau nemava glāpayanta .mantrayante divo amuṣya pṛṣṭhe viśvavido vācamaviśvavinnām ..10.. {24}

पञ्चारे चक्रे परिवर्तमाने यस्मिन्न् आतस्थुर्भुवनानि विश्वा ।तस्य नाक्षस्तप्यते भूरिभारः सनादेव न छिद्यते सनाभिः ॥११॥
pañcāre cakre parivartamāne yasminn ātasthurbhuvanāni viśvā .tasya nākṣastapyate bhūribhāraḥ sanādeva na chidyate sanābhiḥ ..11..

पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।अथेमे अन्य उपरे विचक्षणे सप्तचक्रे षडर आहुरर्पितम् ॥१२॥
pañcapādaṃ pitaraṃ dvādaśākṛtiṃ diva āhuḥ pare ardhe purīṣiṇam .atheme anya upare vicakṣaṇe saptacakre ṣaḍara āhurarpitam ..12..

द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परि द्यामृतस्य ।आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ॥१३॥
dvādaśāraṃ nahi tajjarāya varvarti cakraṃ pari dyāmṛtasya .ā putrā agne mithunāso atra sapta śatāni viṃśatiśca tasthuḥ ..13..

सनेमि चक्रमजरं वि ववृत उत्तानायां दश युक्ता वहन्ति ।सूर्यस्य चक्षू रजसैत्यावृतं यस्मिन्न् आतस्थुर्भुवनानि विश्वा ॥१४॥
sanemi cakramajaraṃ vi vavṛta uttānāyāṃ daśa yuktā vahanti .sūryasya cakṣū rajasaityāvṛtaṃ yasminn ātasthurbhuvanāni viśvā ..14..

स्त्रियः सतीस्तामु मे पुंसः आहुः पश्यदक्षण्वान्न् वि चेतदन्धः ।कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात्स पितुष्पितासत्॥१५॥
striyaḥ satīstāmu me puṃsaḥ āhuḥ paśyadakṣaṇvānn vi cetadandhaḥ .kaviryaḥ putraḥ sa īmā ciketa yastā vijānātsa pituṣpitāsat..15..

साकंजानां सप्तथमाहुरेकजं षडिद्यमा ऋषयो देवजा इति ।तेषामिष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः ॥१६॥
sākaṃjānāṃ saptathamāhurekajaṃ ṣaḍidyamā ṛṣayo devajā iti .teṣāmiṣṭāni vihitāni dhāmaśa sthātre rejante vikṛtāni rūpaśaḥ ..16..

अवः परेण पर एना अवरेण पदा वत्सं बिभ्रती गौरुदस्थात्।सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अस्मिन् ॥१७॥
avaḥ pareṇa para enā avareṇa padā vatsaṃ bibhratī gaurudasthāt.sā kadrīcī kaṃ svidardhaṃ parāgātkva svitsūte nahi yūthe asmin ..17..

अवः परेण पितरं यो अस्य वेदावः परेण पर एनावरेण ।कवीयमानः क इह प्र वोचद्देवं मनः कुतो अधि प्रजातम् ॥१८॥
avaḥ pareṇa pitaraṃ yo asya vedāvaḥ pareṇa para enāvareṇa .kavīyamānaḥ ka iha pra vocaddevaṃ manaḥ kuto adhi prajātam ..18..

ये अर्वाञ्चस्तामु पराच आहुर्ये पराञ्चस्तामु अर्वाच आहुः ।इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥१९॥
ye arvāñcastāmu parāca āhurye parāñcastāmu arvāca āhuḥ .indraśca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti ..19..

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते ।तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्न् अन्यो अभि चाकशीति ॥२०॥
dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pari ṣasvajāte .tayoranyaḥ pippalaṃ svādvattyanaśnann anyo abhi cākaśīti ..20..

यस्मिन् वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे ।तस्य यदाहुः पिप्पलं स्वाद्वग्रे तन् नोन् नशद्यः पितरं न वेद ॥२१॥
yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve .tasya yadāhuḥ pippalaṃ svādvagre tan non naśadyaḥ pitaraṃ na veda ..21..

यत्रा सुपर्णा अमृतस्य भक्षमनिमेषं विदथाभिस्वरन्ति ।एना विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ॥२२॥ {२५}
yatrā suparṇā amṛtasya bhakṣamanimeṣaṃ vidathābhisvaranti .enā viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākamatrā viveśa ..22.. {25}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In