| |
|

This overlay will guide you through the buttons:

अथ अष्टमोऽध्यायः ।
अथ अष्टमः अध्यायः ।
atha aṣṭamaḥ adhyāyaḥ .
Thus, begins the eigth chapter of the holy bhagavad gita.
अर्जुन उवाच । / arjuna uvacha ।
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ 1 ॥
किम् तत् ब्रह्म किम् अध्यात्मम् किम् कर्म पुरुषोत्तम । अधिभूतम् च किम् प्रोक्तम् अधिदैवम् किम् उच्यते ॥ १ ॥
kim tat brahma kim adhyātmam kim karma puruṣottama . adhibhūtam ca kim proktam adhidaivam kim ucyate .. 1 ..
Arjuna inquired: O my Lord, O Supreme Person, what is Brahman? What is the self? What are fruitive activities? What is this material manifestation? And what are the demigods?
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन । प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ 2 ॥
अधियज्ञः कथम् कः अत्र देहे अस्मिन् मधुसूदन । प्रयाण-काले च कथम् ज्ञेयः असि नियत-आत्मभिः ॥ २ ॥
adhiyajñaḥ katham kaḥ atra dehe asmin madhusūdana . prayāṇa-kāle ca katham jñeyaḥ asi niyata-ātmabhiḥ .. 2 ..
Who is the Lord of sacrifice, and how does He live in the body, O Madhusudana? And how can those engaged in devotional service know You at the time of death?
श्रीभगवानुवाच । / sribhagavanuvacha ।
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ॥ 3 ॥
अक्षरम् ब्रह्म परमम् स्वभावः अध्यात्मम् उच्यते । भूत-भाव-उद्भव-करः विसर्गः कर्म-सञ्ज्ञितः ॥ ३ ॥
akṣaram brahma paramam svabhāvaḥ adhyātmam ucyate . bhūta-bhāva-udbhava-karaḥ visargaḥ karma-sañjñitaḥ .. 3 ..
The Supreme Personality of Godhead said: The indestructible, transcendental living entity is called Brahman, and his eternal nature is called adhyatma, the self. Action pertaining to the development of the material bodies of the living entities is called karma, or fruitive activities.
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ 4 ॥
अधिभूतम् क्षरः भावः पुरुषः च अधिदैवतम् । अधियज्ञः अहम् एव अत्र देहे देहभृताम् वर ॥ ४ ॥
adhibhūtam kṣaraḥ bhāvaḥ puruṣaḥ ca adhidaivatam . adhiyajñaḥ aham eva atra dehe dehabhṛtām vara .. 4 ..
O best of the embodied beings, the physical nature, which is constantly changing, is called adhibhuta. The universal form of the Lord, which includes all the demigods, like those of the sun and moon, is called adhidaiva. And I, the Supreme Lord, represented as the Supersoul in the heart of every embodied being, am called adhiyajña [the Lord of sacrifice].
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ 5 ॥
अन्तकाले च माम् एव स्मरन् मुक्त्वा कलेवरम् । यः प्रयाति स मद्-भावम् याति न अस्ति अत्र संशयः ॥ ५ ॥
antakāle ca mām eva smaran muktvā kalevaram . yaḥ prayāti sa mad-bhāvam yāti na asti atra saṃśayaḥ .. 5 ..
And whoever, at the end of his life, quits his body remembering Me alone at once attains My nature. Of this there is no doubt.
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ 6 ॥
यम् यम् वा अपि स्मरन् भावम् त्यजति अन्ते कलेवरम् । तम् तम् एव एति कौन्तेय सदा तद्-भाव-भावितः ॥ ६ ॥
yam yam vā api smaran bhāvam tyajati ante kalevaram . tam tam eva eti kaunteya sadā tad-bhāva-bhāvitaḥ .. 6 ..
Whatever state of being one remembers when he quits his body, O son of Kunti, that state he will attain without fail.
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् ॥ 7 ॥
तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च । मयि अर्पित-मनः-बुद्धिः माम् एव एष्यसि असंशयम् ॥ ७ ॥
tasmāt sarveṣu kāleṣu mām anusmara yudhya ca . mayi arpita-manaḥ-buddhiḥ mām eva eṣyasi asaṃśayam .. 7 ..
Therefore, Arjuna, you should always think of Me in the form of Krsna and at the same time carry out your prescribed duty of fighting. With your activities dedicated to Me and your mind and intelligence fixed on Me, you will attain Me without doubt.
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ 8 ॥
अभ्यास-योग-युक्तेन चेतसा न अन्य-गामिना । परमम् पुरुषम् दिव्यम् याति पार्थ अनुचिन्तयन् ॥ ८ ॥
abhyāsa-yoga-yuktena cetasā na anya-gāminā . paramam puruṣam divyam yāti pārtha anucintayan .. 8 ..
He who meditates on Me as the Supreme Personality of Godhead, his mind constantly engaged in remembering Me, undeviated from the path, he, O Partha, is sure to reach Me.
कविं पुराणमनुशासितारमणोरणीयंसमनुस्मरेद्यः। सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥ 9 ॥
कविम् पुराणम् अनुशासितारमणोः अरमणोः अणीयंसम् अनुस्मरेत् यः। सर्वस्य धातारम् अचिन्त्य-रूपम् आदित्य-वर्णम् तमसः परस्तात् ॥ ९ ॥
kavim purāṇam anuśāsitāramaṇoḥ aramaṇoḥ aṇīyaṃsam anusmaret yaḥ. sarvasya dhātāram acintya-rūpam āditya-varṇam tamasaḥ parastāt .. 9 ..
One should meditate upon the Supreme Person as the one who knows everything, as He who is the oldest, who is the controller, who is smaller than the smallest, who is the maintainer of everything, who is beyond all material conception, who is inconceivable, and who is always a person. He is luminous like the sun, and He is transcendental, beyond this material nature.
प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव। भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम् ॥ 10 ॥
प्रयाण-काले मनसा अचलेन भक्त्या युक्तः योग-बलेन च एव। भ्रुवोः मध्ये प्राणम् आवेश्य सम्यक् स तम् परम् पुरुषम् उपैति दिव्यम् ॥ १० ॥
prayāṇa-kāle manasā acalena bhaktyā yuktaḥ yoga-balena ca eva. bhruvoḥ madhye prāṇam āveśya samyak sa tam param puruṣam upaiti divyam .. 10 ..
One who, at the time of death, fixes his life air between the eyebrows and, by the strength of yoga, with an undeviating mind, engages himself in remembering the Supreme Lord in full devotion, will certainly attain to the Supreme Personality of Godhead.
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ 11 ॥
यत् अक्षरम् वेद-विदः वदन्ति विशन्ति यत् यतयः वीत-रागाः। यत् इच्छन्तः ब्रह्मचर्यम् चरन्ति तत् ते पदम् सङ्ग्रहेण प्रवक्ष्ये ॥ ११ ॥
yat akṣaram veda-vidaḥ vadanti viśanti yat yatayaḥ vīta-rāgāḥ. yat icchantaḥ brahmacaryam caranti tat te padam saṅgraheṇa pravakṣye .. 11 ..
Persons who are learned in the Vedas, who utter oṁ-kara, and who are great sages in the renounced order enter into Brahman. Desiring such perfection, one practices celibacy. I shall now briefly explain to you this process by which one may attain salvation.
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ 12 ॥
सर्व-द्वाराणि संयम्य मनः हृदि निरुध्य च । मूर्ध्नि आधाय आत्मनः प्राणम् आस्थितः योग-धारणाम् ॥ १२ ॥
sarva-dvārāṇi saṃyamya manaḥ hṛdi nirudhya ca . mūrdhni ādhāya ātmanaḥ prāṇam āsthitaḥ yoga-dhāraṇām .. 12 ..
The yogic situation is that of detachment from all sensual engagements. Closing all the doors of the senses and fixing the mind on the heart and the life air at the top of the head, one establishes himself in yoga.
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ 13 ॥
ओम् इति एकाक्षरम् ब्रह्म व्याहरन् माम् अनुस्मरन् । यः प्रयाति त्यजन् देहम् स याति परमाम् गतिम् ॥ १३ ॥
om iti ekākṣaram brahma vyāharan mām anusmaran . yaḥ prayāti tyajan deham sa yāti paramām gatim .. 13 ..
After being situated in this yoga practice and vibrating the sacred syllable oṁ, the supreme combination of letters, if one thinks of the Supreme Personality of Godhead and quits his body, he will certainly reach the spiritual planets.
अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ 14 ॥
अन् अन्य-चेताः सततम् यः माम् स्मरति नित्यशस् । तस्य अहम् सुलभः पार्थ नित्य-युक्तस्य योगिनः ॥ १४ ॥
an anya-cetāḥ satatam yaḥ mām smarati nityaśas . tasya aham sulabhaḥ pārtha nitya-yuktasya yoginaḥ .. 14 ..
For one who always remembers Me without deviation, I am easy to obtain, O son of Prtha, because of his constant engagement in devotional service.
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ 15 ॥
माम् उपेत्य पुनर्जन्म दुःख-आलयम् अशाश्वतम् । न आप्नुवन्ति महात्मानः संसिद्धिम् परमाम् गताः ॥ १५ ॥
mām upetya punarjanma duḥkha-ālayam aśāśvatam . na āpnuvanti mahātmānaḥ saṃsiddhim paramām gatāḥ .. 15 ..
After attaining Me, the great souls, who are yogis in devotion, never return to this temporary world, which is full of miseries, because they have attained the highest perfection.
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ 16 ॥
आ ब्रह्म-भुवनात् लोकाः पुनरावर्तिनः अर्जुन । माम् उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥
ā brahma-bhuvanāt lokāḥ punarāvartinaḥ arjuna . mām upetya tu kaunteya punarjanma na vidyate .. 16 ..
From the highest planet in the material world down to the lowest, all are places of misery wherein repeated birth and death take place. But one who attains to My abode, O son of Kunti, never takes birth again.
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः । रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ 17 ॥
सहस्र-युग-पर्यन्तम् अहर् यत् ब्रह्मणः विदुः । रात्रिम् युग-सहस्र-अन्ताम् ते अहोरात्र-विदः जनाः ॥ १७ ॥
sahasra-yuga-paryantam ahar yat brahmaṇaḥ viduḥ . rātrim yuga-sahasra-antām te ahorātra-vidaḥ janāḥ .. 17 ..
By human calculation, a thousand ages taken together form the duration of Brahma’s one day. And such also is the duration of his night.
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे । रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ॥ 18 ॥
अव्यक्तात् व्यक्तयः सर्वाः प्रभवन्ति अहर्-आगमे । रात्रि-आगमे प्रलीयन्ते तत्र एव अव्यक्त-सञ्ज्ञके ॥ १८ ॥
avyaktāt vyaktayaḥ sarvāḥ prabhavanti ahar-āgame . rātri-āgame pralīyante tatra eva avyakta-sañjñake .. 18 ..
At the beginning of Brahma’s day, all living entities become manifest from the unmanifest state, and thereafter, when the night falls, they are merged into the unmanifest again.
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ 19 ॥
भूत-ग्रामः सः एव अयम् भूत्वा भूत्वा प्रलीयते । रात्रि-आगमे अवशः पार्थ प्रभवति अहर्-आगमे ॥ १९ ॥
bhūta-grāmaḥ saḥ eva ayam bhūtvā bhūtvā pralīyate . rātri-āgame avaśaḥ pārtha prabhavati ahar-āgame .. 19 ..
Again and again, when Brahma’s day arrives, all living entities come into being, and with the arrival of Brahma’s night they are helplessly annihilated.
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः । यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ 20 ॥
परः तस्मात् तु भावः अन्यः अव्यक्तः अव्यक्तात् सनातनः । यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥
paraḥ tasmāt tu bhāvaḥ anyaḥ avyaktaḥ avyaktāt sanātanaḥ . yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati .. 20 ..
Yet there is another unmanifest nature, which is eternal and is transcendental to this manifested and unmanifested matter. It is supreme and is never annihilated. When all in this world is annihilated, that part remains as it is.
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ 21 ॥
अव्यक्तः अक्षरः इति उक्तः तम् आहुः परमाम् गतिम् । यम् प्राप्य न निवर्तन्ते तत् धाम परमम् मम ॥ २१ ॥
avyaktaḥ akṣaraḥ iti uktaḥ tam āhuḥ paramām gatim . yam prāpya na nivartante tat dhāma paramam mama .. 21 ..
That which the Vedantists describe as unmanifest and infallible, that which is known as the supreme destination, that place from which, having attained it, one never returns – that is My supreme abode.
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ 22 ॥
पुरुषः स परः पार्थ भक्त्या लभ्यः तु अनन्यया । यस्य अन्तर् स्थानि भूतानि येन सर्वम् इदम् ततम् ॥ २२ ॥
puruṣaḥ sa paraḥ pārtha bhaktyā labhyaḥ tu ananyayā . yasya antar sthāni bhūtāni yena sarvam idam tatam .. 22 ..
The Supreme Personality of Godhead, who is greater than all, is attainable by unalloyed devotion. Although He is present in His abode, He is all-pervading, and everything is situated within Him.
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ 23 ॥
यत्र काले तु अनावृत्तिम् आवृत्तिम् च एव योगिनः । प्रयाताः यान्ति तम् कालम् वक्ष्यामि भरत-ऋषभ ॥ २३ ॥
yatra kāle tu anāvṛttim āvṛttim ca eva yoginaḥ . prayātāḥ yānti tam kālam vakṣyāmi bharata-ṛṣabha .. 23 ..
O best of the Bharatas, I shall now explain to you the different times at which, passing away from this world, the yogi does or does not come back.
अग्निर्जोतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ 24 ॥
अग्निः जोतिः अहर् शुक्लः षष्-मासाः उत्तरायणम् । तत्र प्रयाताः गच्छन्ति ब्रह्म ब्रह्म-विदः जनाः ॥ २४ ॥
agniḥ jotiḥ ahar śuklaḥ ṣaṣ-māsāḥ uttarāyaṇam . tatra prayātāḥ gacchanti brahma brahma-vidaḥ janāḥ .. 24 ..
Those who know the Supreme Brahman attain that Supreme by passing away from the world during the influence of the fiery god, in the light, at an auspicious moment of the day, during the fortnight of the waxing moon, or during the six months when the sun travels in the north.
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ 25 ॥
धूमः रात्रिः तथा कृष्णः षष्-मासाः दक्षिणायनम् । तत्र चान्द्रमसम् ज्योतिः-योगी प्राप्य निवर्तते ॥ २५ ॥
dhūmaḥ rātriḥ tathā kṛṣṇaḥ ṣaṣ-māsāḥ dakṣiṇāyanam . tatra cāndramasam jyotiḥ-yogī prāpya nivartate .. 25 ..
The mystic who passes away from this world during the smoke, the night, the fortnight of the waning moon, or the six months when the sun passes to the south reaches the moon planet but again comes back.
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ 26 ॥
शुक्ल-कृष्णे गती हि एते जगतः शाश्वते मते । एकया याति अनावृत्तिम् अन्यया आवर्तते पुनर् ॥ २६ ॥
śukla-kṛṣṇe gatī hi ete jagataḥ śāśvate mate . ekayā yāti anāvṛttim anyayā āvartate punar .. 26 ..
According to Vedic opinion, there are two ways of passing from this world – one in light and one in darkness. When one passes in light, he does not come back; but when one passes in darkness, he returns.
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ 27 ॥
न एते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात् सर्वेषु कालेषु योग-युक्तः भव अर्जुन ॥ २७ ॥
na ete sṛtī pārtha jānan yogī muhyati kaścana . tasmāt sarveṣu kāleṣu yoga-yuktaḥ bhava arjuna .. 27 ..
Although the devotees know these two paths, O Arjuna, they are never bewildered. Therefore be always fixed in devotion.
वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम्। अत्येति तत्सर्वमिदं विदित्वायोगी परं स्थानमुपैति चाद्यम् ॥ 28 ॥
वेदेषु यज्ञेषु तपःसु च एव दानेषु यत् पुण्य-फलम् प्रदिष्टम्। अत्येति तत् सर्वम् इदम् विदित्वा अयोगी परम् स्थानम् उपैति च आद्यम् ॥ २८ ॥
vedeṣu yajñeṣu tapaḥsu ca eva dāneṣu yat puṇya-phalam pradiṣṭam. atyeti tat sarvam idam viditvā ayogī param sthānam upaiti ca ādyam .. 28 ..
A person who accepts the path of devotional service is not bereft of the results derived from studying the Vedas, performing sacrifices, undergoing austerities, giving charity or pursuing philosophical and fruitive activities. Simply by performing devotional service, he attains all these, and at the end he reaches the supreme eternal abode.
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः ॥8 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे अक्षरब्रह्मयोगः नाम अष्टमः अध्यायः ॥८ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde akṣarabrahmayogaḥ nāma aṣṭamaḥ adhyāyaḥ ..8 ..
AUM, "THAT" is "IT". Thus, the Eight section of the Auspicious Bhagavad Gita,named Akshara Brahma Yoga[Yoga of Immutable Consciousness], From the Upanishads, The Knowledge of Supreme Consciousness, From the Knowledge of Yoga, a conversation between Lord Krishna and Arjuna.

Add to Playlist

Practice Later

No Playlist Found

Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In