| |
|

This overlay will guide you through the buttons:

अथ चतुर्दशोऽध्यायः ।
अथ चतुर्दशः अध्यायः ।
atha caturdaśaḥ adhyāyaḥ .
Thus begins the fourteenth chapter of the holy Srimad Bhagavad gita.
श्रीभगवानुवाच । / sribhagavanuvacha ।
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । ॥ यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ 1 ॥
परम् भूयस् प्रवक्ष्यामि ज्ञानानाम् ज्ञानम् उत्तमम् । ॥ यत् ज्ञात्वा मुनयः सर्वे पराम् सिद्धिम् इतस् गताः ॥ १ ॥
param bhūyas pravakṣyāmi jñānānām jñānam uttamam . .. yat jñātvā munayaḥ sarve parām siddhim itas gatāḥ .. 1 ..
The Supreme Personality of Godhead said: Again I shall declare to you this supreme wisdom, the best of all knowledge, knowing which all the sages have attained the supreme perfection.
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ 2 ॥
इदम् ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः । सर्गे अपि ना उपजायन्ते प्रलये न व्यथन्ति च ॥ २ ॥
idam jñānam upāśritya mama sādharmyam āgatāḥ . sarge api nā upajāyante pralaye na vyathanti ca .. 2 ..
By becoming fixed in this knowledge, one can attain to the transcendental nature like My own. Thus established, one is not born at the time of creation or disturbed at the time of dissolution.
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारत ॥ 3 ॥
मम योनिः महत् ब्रह्म तस्मिन् गर्भम् दधामि अहम् । सम्भवः सर्व-भूतानाम् ततस् भवति भारत ॥ ३ ॥
mama yoniḥ mahat brahma tasmin garbham dadhāmi aham . sambhavaḥ sarva-bhūtānām tatas bhavati bhārata .. 3 ..
The total material substance, called Brahman, is the source of birth, and it is that Brahman that I impregnate, making possible the births of all living beings, O son of Bharata.
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ 4 ॥
सर्व-योनिषु कौन्तेय मूर्तयः सम्भवन्ति याः । तासाम् ब्रह्म महत् योनिः अहम् बीज-प्रदः पिता ॥ ४ ॥
sarva-yoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ . tāsām brahma mahat yoniḥ aham bīja-pradaḥ pitā .. 4 ..
It should be understood that all species of life, O son of Kunti, are made possible by birth in this material nature, and that I am the seed-giving father.
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ 5 ॥
सत्त्वम् रजः तमः इति गुणाः प्रकृति-सम्भवाः । निबध्नन्ति महा-बाहो देहे देहिनम् अव्ययम् ॥ ५ ॥
sattvam rajaḥ tamaḥ iti guṇāḥ prakṛti-sambhavāḥ . nibadhnanti mahā-bāho dehe dehinam avyayam .. 5 ..
Material nature consists of three modes – goodness, passion and ignorance. When the eternal living entity comes in contact with nature, O mighty-armed Arjuna, he becomes conditioned by these modes.
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ 6 ॥
तत्र सत्त्वम् निर्मल-त्वात् प्रकाशकम् अनामयम् । सुख-सङ्गेन बध्नाति ज्ञान-सङ्गेन च अनघ ॥ ६ ॥
tatra sattvam nirmala-tvāt prakāśakam anāmayam . sukha-saṅgena badhnāti jñāna-saṅgena ca anagha .. 6 ..
O sinless one, the mode of goodness, being purer than the others, is illuminating, and it frees one from all sinful reactions. Those situated in that mode become conditioned by a sense of happiness and knowledge.
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ 7 ॥
रजः राग-आत्मकम् विद्धि तृष्णा-सङ्ग-समुद्भवम् । तत् निबध्नाति कौन्तेय कर्म-सङ्गेन देहिनम् ॥ ७ ॥
rajaḥ rāga-ātmakam viddhi tṛṣṇā-saṅga-samudbhavam . tat nibadhnāti kaunteya karma-saṅgena dehinam .. 7 ..
The mode of passion is born of unlimited desires and longings, O son of Kunti, and because of this the embodied living entity is bound to material fruitive actions.
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ 8 ॥
तमः तु अज्ञान-जम् विद्धि मोहनम् सर्व-देहिनाम् । प्रमाद-आलस्य-निद्राभिः तत् निबध्नाति भारत ॥ ८ ॥
tamaḥ tu ajñāna-jam viddhi mohanam sarva-dehinām . pramāda-ālasya-nidrābhiḥ tat nibadhnāti bhārata .. 8 ..
O son of Bharata, know that the mode of darkness, born of ignorance, is the delusion of all embodied living entities. The results of this mode are madness, indolence and sleep, which bind the conditioned soul.
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ 9 ॥
सत्त्वम् सुखे सञ्जयति रजः कर्मणि भारत । ज्ञानम् आवृत्य तु तमः प्रमादे सञ्जयति उत ॥ ९ ॥
sattvam sukhe sañjayati rajaḥ karmaṇi bhārata . jñānam āvṛtya tu tamaḥ pramāde sañjayati uta .. 9 ..
O son of Bharata, the mode of goodness conditions one to happiness; passion conditions one to fruitive action; and ignorance, covering one’s knowledge, binds one to madness.
रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ 10 ॥
रजः तमः च अभिभूय सत्त्वम् भवति भारत । रजः सत्त्वम् तमः च एव तमः सत्त्वम् रजः तथा ॥ १० ॥
rajaḥ tamaḥ ca abhibhūya sattvam bhavati bhārata . rajaḥ sattvam tamaḥ ca eva tamaḥ sattvam rajaḥ tathā .. 10 ..
Sometimes the mode of goodness becomes prominent, defeating the modes of passion and ignorance, O son of Bharata. Sometimes the mode of passion defeats goodness and ignorance, and at other times ignorance defeats goodness and passion. In this way there is always competition for supremacy.
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ 11 ॥
सर्व-द्वारेषु देहे अस्मिन् प्रकाशः उपजायते । ज्ञानम् यदा तदा विद्यात् विवृद्धम् सत्त्वम् इति उत ॥ ११ ॥
sarva-dvāreṣu dehe asmin prakāśaḥ upajāyate . jñānam yadā tadā vidyāt vivṛddham sattvam iti uta .. 11 ..
The manifestation of the mode of goodness can be experienced when all the gates of the body are illuminated by knowledge.
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ 12 ॥
लोभः प्रवृत्तिः आरम्भः कर्मणाम् अशमः स्पृहा । रजसि एतानि जायन्ते विवृद्धे भरत-ऋषभ ॥ १२ ॥
lobhaḥ pravṛttiḥ ārambhaḥ karmaṇām aśamaḥ spṛhā . rajasi etāni jāyante vivṛddhe bharata-ṛṣabha .. 12 ..
O chief of the Bharatas, when there is an increase in the mode of passion the symptoms of great attachment, fruitive activity, intense endeavor, and uncontrollable desire and hankering develop.
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ 13 ॥
अप्रकाशः अप्रवृत्तिः च प्रमादः मोहः एव च । तमसि एतानि जायन्ते विवृद्धे कुरु-नन्दन ॥ १३ ॥
aprakāśaḥ apravṛttiḥ ca pramādaḥ mohaḥ eva ca . tamasi etāni jāyante vivṛddhe kuru-nandana .. 13 ..
When there is an increase in the mode of ignorance, O son of Kuru, darkness, inertia, madness and illusion are manifested.
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ 14 ॥
यदा सत्त्वे प्रवृद्धे तु प्रलयम् याति देहभृत् । तदा उत्तम-विदाम् लोकान् अमलान् प्रतिपद्यते ॥ १४ ॥
yadā sattve pravṛddhe tu pralayam yāti dehabhṛt . tadā uttama-vidām lokān amalān pratipadyate .. 14 ..
When one dies in the mode of goodness, he attains to the pure higher planets of the great sages.
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ 15 ॥
रजसि प्रलयम् गत्वा कर्म-सङ्गिषु जायते । तथा प्रलीनः तमसि मूढ-योनिषु जायते ॥ १५ ॥
rajasi pralayam gatvā karma-saṅgiṣu jāyate . tathā pralīnaḥ tamasi mūḍha-yoniṣu jāyate .. 15 ..
When one dies in the mode of passion, he takes birth among those engaged in fruitive activities; and when one dies in the mode of ignorance, he takes birth in the animal kingdom.
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ 16 ॥
कर्मणः सु कृतस्य आहुः सात्त्विकम् निर्मलम् फलम् । रजसः तु फलम् दुःखम् अज्ञानम् तमसः फलम् ॥ १६ ॥
karmaṇaḥ su kṛtasya āhuḥ sāttvikam nirmalam phalam . rajasaḥ tu phalam duḥkham ajñānam tamasaḥ phalam .. 16 ..
The result of pious action is pure and is said to be in the mode of goodness. But action done in the mode of passion results in misery, and action performed in the mode of ignorance results in foolishness.
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ 17 ॥
सत्त्वात् सञ्जायते ज्ञानम् रजसः लोभः एव च । प्रमाद-मोहौ तमसः भवतः अज्ञानम् एव च ॥ १७ ॥
sattvāt sañjāyate jñānam rajasaḥ lobhaḥ eva ca . pramāda-mohau tamasaḥ bhavataḥ ajñānam eva ca .. 17 ..
From the mode of goodness, real knowledge develops; from the mode of passion, greed develops; and from the mode of ignorance develop foolishness, madness and illusion.
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ 18 ॥
ऊर्ध्वम् गच्छन्ति सत्त्व-स्थाः मध्ये तिष्ठन्ति राजसाः । जघन्य-गुण-वृत्ति-स्थाः अधस् गच्छन्ति तामसाः ॥ १८ ॥
ūrdhvam gacchanti sattva-sthāḥ madhye tiṣṭhanti rājasāḥ . jaghanya-guṇa-vṛtti-sthāḥ adhas gacchanti tāmasāḥ .. 18 ..
Those situated in the mode of goodness gradually go upward to the higher planets; those in the mode of passion live on the earthly planets; and those in the abominable mode of ignorance go down to the hellish worlds.
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भआवं सोऽधिगच्छति ॥ 19 ॥
न अन्यम् गुणेभ्यः कर्तारम् यदा द्रष्टा अनुपश्यति । गुणेभ्यः च परम् वेत्ति मद्-भआवम् सः अधिगच्छति ॥ १९ ॥
na anyam guṇebhyaḥ kartāram yadā draṣṭā anupaśyati . guṇebhyaḥ ca param vetti mad-bhaāvam saḥ adhigacchati .. 19 ..
When one properly sees that in all activities no other performer is at work than these modes of nature and he knows the Supreme Lord, who is transcendental to all these modes, he attains My spiritual nature.
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् । जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नउते ॥ 20 ॥
गुणान् एतान् अतीत्य त्रीन् देही देह-समुद्भवान् । जन्म-मृत्यु-जरा-दुःखैः विमुक्तः अमृतम् अश्नौते ॥ २० ॥
guṇān etān atītya trīn dehī deha-samudbhavān . janma-mṛtyu-jarā-duḥkhaiḥ vimuktaḥ amṛtam aśnaute .. 20 ..
When the embodied being is able to transcend these three modes associated with the material body, he can become free from birth, death, old age and their distresses and can enjoy nectar even in this life.
अर्जुन उवाच / arjuna uvacha
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो । किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥ 21 ॥
कैः लिङ्गैः त्रीन् गुणान् एतान् अतीतः भवति प्रभो । किमाचारः कथम् च एतान् त्रीन् गुणान् अतिवर्तते ॥ २१ ॥
kaiḥ liṅgaiḥ trīn guṇān etān atītaḥ bhavati prabho . kimācāraḥ katham ca etān trīn guṇān ativartate .. 21 ..
Arjuna inquired: O my dear Lord, by which symptoms is one known who is transcendental to these three modes? What is his behavior? And how does he transcend the modes of nature?
श्रीभगवानुवाच । / sribhagavanuvacha ।
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ 22 ॥ उदासीनवदासीनो गुणैर्यो न विचाल्यते । गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ॥ 23 ॥ समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः । तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ 24 ॥ मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ 25 ॥
प्रकाशम् च प्रवृत्तिम् च मोहम् एव च पाण्डव । न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ २२ ॥ उदासीन-वत् आसीनः गुणैः यः न विचाल्यते । गुणाः वर्तन्ते इति एवम् यः अवतिष्ठति न इङ्गते ॥ २३ ॥ सम-दुःख-सुखः स्वस्थः सम-लोष्ट-अश्म-काञ्चनः । तुल्य-प्रिय-अप्रियः धीरः तुल्य-निन्दा-आत्म-संस्तुतिः ॥ २४ ॥ मान-अपमानयोः तुल्यः तुल्यः मित्र-अरि-पक्षयोः । सर्व-आरम्भ-परित्यागी गुण-अतीतः सः उच्यते ॥ २५ ॥
prakāśam ca pravṛttim ca moham eva ca pāṇḍava . na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati .. 22 .. udāsīna-vat āsīnaḥ guṇaiḥ yaḥ na vicālyate . guṇāḥ vartante iti evam yaḥ avatiṣṭhati na iṅgate .. 23 .. sama-duḥkha-sukhaḥ svasthaḥ sama-loṣṭa-aśma-kāñcanaḥ . tulya-priya-apriyaḥ dhīraḥ tulya-nindā-ātma-saṃstutiḥ .. 24 .. māna-apamānayoḥ tulyaḥ tulyaḥ mitra-ari-pakṣayoḥ . sarva-ārambha-parityāgī guṇa-atītaḥ saḥ ucyate .. 25 ..
The Supreme Personality of Godhead said: O son of Pandu, he who does not hate illumination, attachment and delusion when they are present or long for them when they disappear; who is unwavering and undisturbed through all these reactions of the material qualities, remaining neutral and transcendental, knowing that the modes alone are active; who is situated in the self and regards alike happiness and distress; who looks upon a lump of earth, a stone and a piece of gold with an equal eye; who is equal toward the desirable and the undesirable; who is steady, situated equally well in praise and blame, honor and dishonor; who treats alike both friend and enemy; and who has renounced all material activities – such a person is said to have transcended the modes of nature.
मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ 26 ॥
माम् च यः अव्यभिचारेण भक्ति-योगेन सेवते । स गुणान् समतीत्य एतान् ब्रह्म-भूयाय कल्पते ॥ २६ ॥
mām ca yaḥ avyabhicāreṇa bhakti-yogena sevate . sa guṇān samatītya etān brahma-bhūyāya kalpate .. 26 ..
One who engages in full devotional service, unfailing in all circumstances, at once transcends the modes of material nature and thus comes to the level of Brahman.
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ 27 ॥
ब्रह्मणः हि प्रतिष्ठा अहम् अमृतस्य अव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्य ऐकान्तिकस्य च ॥ २७ ॥
brahmaṇaḥ hi pratiṣṭhā aham amṛtasya avyayasya ca . śāśvatasya ca dharmasya sukhasya aikāntikasya ca .. 27 ..
And I am the basis of the impersonal Brahman, which is immortal, imperishable and eternal and is the constitutional position of ultimate happiness.
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ॥14 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे गुणत्रयविभागयोगः नाम चतुर्दशः अध्यायः ॥१४ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde guṇatrayavibhāgayogaḥ nāma caturdaśaḥ adhyāyaḥ ..14 ..
AUM, "THAT" is "IT". Thus, the fourteenth section of the Auspicious Bhagavad Gita,named Guntraya Vibhaga Yoga[The Yoga of Three Modes of Nature ] , From the Upanishads, The Knowledge of Supreme Consciousness, From the Knowledge of Yoga, a conversation between Lord Krishna and Arjuna.

Add to Playlist

Practice Later

No Playlist Found

Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In