| |
|

This overlay will guide you through the buttons:

अथ द्वादशोऽध्यायः ।
अथ द्वादशः अध्यायः ।
atha dvādaśaḥ adhyāyaḥ .
Thus begins the twelfth chapter of the holy Srimad Bhagavada Gita.
अर्जुन उवाच । / arjuna uvacha ।
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ 1 ॥
एवम् सतत-युक्ताः ये भक्ताः त्वाम् पर्युपासते । ये च अपि अक्षरम् अव्यक्तम् तेषाम् के योग-वित्तमाः ॥ १ ॥
evam satata-yuktāḥ ye bhaktāḥ tvām paryupāsate . ye ca api akṣaram avyaktam teṣām ke yoga-vittamāḥ .. 1 ..
Arjuna inquired: Which are considered to be more perfect, those who are always properly engaged in Your devotional service or those who worship the impersonal Brahman, the unmanifested?
श्रीभगवानुवाच । / sribhagavanuvacha ।
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ 2 ॥
मयि आवेश्य मनः ये माम् नित्य-युक्ताः उपासते । श्रद्धया परया उपेताः ते मे युक्ततमाः मताः ॥ २ ॥
mayi āveśya manaḥ ye mām nitya-yuktāḥ upāsate . śraddhayā parayā upetāḥ te me yuktatamāḥ matāḥ .. 2 ..
The Supreme Personality of Godhead said: Those who fix their minds on My personal form and are always engaged in worshiping Me with great and transcendental faith are considered by Me to be most perfect.
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ 3 ॥ सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ 4 ॥
ये तु अक्षरम् अनिर्देश्यम् अव्यक्तम् पर्युपासते । सर्वत्रगम् अचिन्त्यम् च कूटस्थम् अचलम् ध्रुवम् ॥ ३ ॥ सन् नियम्य इन्द्रिय-ग्रामम् सर्वत्र सम-बुद्धयः । ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः ॥ ४ ॥
ye tu akṣaram anirdeśyam avyaktam paryupāsate . sarvatragam acintyam ca kūṭastham acalam dhruvam .. 3 .. san niyamya indriya-grāmam sarvatra sama-buddhayaḥ . te prāpnuvanti mām eva sarva-bhūta-hite ratāḥ .. 4 ..
But those who fully worship the unmanifested, that which lies beyond the perception of the senses, the all-pervading, inconceivable, unchanging, fixed and immovable – the impersonal conception of the Absolute Truth – by controlling the various senses and being equally disposed to everyone, such persons, engaged in the welfare of all, at last achieve Me.
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ 5 ॥
क्लेशः अधिकतरः तेषाम् अव्यक्त-आसक्त-चेतसाम् । अव्यक्ता हि गतिः दुःखम् देहवद्भिः अवाप्यते ॥ ५ ॥
kleśaḥ adhikataraḥ teṣām avyakta-āsakta-cetasām . avyaktā hi gatiḥ duḥkham dehavadbhiḥ avāpyate .. 5 ..
For those whose minds are attached to the unmanifested, impersonal feature of the Supreme, advancement is very troublesome. To make progress in that discipline is always difficult for those who are embodied.
ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ 6 ॥ तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामिन चिरात्पार्थ मय्यावेशितचेतसाम् ॥ 7 ॥
ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मद्-पराः । अन् अन्येन एव योगेन माम् ध्यायन्तः उपासते ॥ ६ ॥ तेषाम् अहम् समुद्धर्ता मृत्यु-संसार-सागरात् । चिरात् पार्थ मयि आवेशित-चेतसाम् ॥ ७ ॥
ye tu sarvāṇi karmāṇi mayi sannyasya mad-parāḥ . an anyena eva yogena mām dhyāyantaḥ upāsate .. 6 .. teṣām aham samuddhartā mṛtyu-saṃsāra-sāgarāt . cirāt pārtha mayi āveśita-cetasām .. 7 ..
But those who worship Me, giving up all their activities unto Me and being devoted to Me without deviation, engaged in devotional service and always meditating upon Me, having fixed their minds upon Me, O son of Prtha – for them I am the swift deliverer from the ocean of birth and death.
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ 8 ॥
मयि एव मनः आधत्स्व मयि बुद्धिम् निवेशय । निवसिष्यसि मयि एव अतस् ऊर्ध्वम् न संशयः ॥ ८ ॥
mayi eva manaḥ ādhatsva mayi buddhim niveśaya . nivasiṣyasi mayi eva atas ūrdhvam na saṃśayaḥ .. 8 ..
Just fix your mind upon Me, the Supreme Personality of Godhead, and engage all your intelligence in Me. Thus you will live in Me always, without a doubt.
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ 9 ॥
अथ चित्तम् समाधातुम् न शक्नोषि मयि स्थिरम् । अभ्यास-योगेन ततस् माम् इच्छ आप्तुम् धनञ्जय ॥ ९ ॥
atha cittam samādhātum na śaknoṣi mayi sthiram . abhyāsa-yogena tatas mām iccha āptum dhanañjaya .. 9 ..
My dear Arjuna, O winner of wealth, if you cannot fix your mind upon Me without deviation, then follow the regulative principles of bhakti-yoga. In this way develop a desire to attain Me.
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ 10 ॥
अभ्यासे अपि असमर्थः असि मद्-कर्म-परमः भव । मद्-अर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥ १० ॥
abhyāse api asamarthaḥ asi mad-karma-paramaḥ bhava . mad-artham api karmāṇi kurvan siddhim avāpsyasi .. 10 ..
If you cannot practice the regulations of bhakti-yoga, then just try to work for Me, because by working for Me you will come to the perfect stage.
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ 11 ॥
अथा एतत् अपि अशक्तः असि कर्तुम् मद्-योगम् आश्रितः । सर्व-कर्म-फल-त्यागम् ततस् कुरु यत-आत्मवान् ॥ ११ ॥
athā etat api aśaktaḥ asi kartum mad-yogam āśritaḥ . sarva-karma-phala-tyāgam tatas kuru yata-ātmavān .. 11 ..
If, however, you are unable to work in this consciousness of Me, then try to act giving up all results of your work and try to be self-situated.
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते । ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ 12 ॥
श्रेयः हि ज्ञानम् अभ्यासात् ज्ञानात् ध्यानम् विशिष्यते । ध्यानात् कर्म-फल-त्यागः त्यागात् शान्तिः अनन्तरम् ॥ १२ ॥
śreyaḥ hi jñānam abhyāsāt jñānāt dhyānam viśiṣyate . dhyānāt karma-phala-tyāgaḥ tyāgāt śāntiḥ anantaram .. 12 ..
If you cannot take to this practice, then engage yourself in the cultivation of knowledge. Better than knowledge, however, is meditation, and better than meditation is renunciation of the fruits of action, for by such renunciation one can attain peace of mind.
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ 13 ॥ सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ 14 ॥
अ द्वेष्टा सर्व-भूतानाम् मैत्रः करुणः एव च । निर्ममः निरहङ्कारः सम-दुःख-सुखः क्षमी ॥ १३ ॥ सन्तुष्टः सततम् योगी यत-आत्मा दृढ-निश्चयः । मयि अर्पित-मनः-बुद्धिः यः मद्-भक्तः स मे प्रियः ॥ १४ ॥
a dveṣṭā sarva-bhūtānām maitraḥ karuṇaḥ eva ca . nirmamaḥ nirahaṅkāraḥ sama-duḥkha-sukhaḥ kṣamī .. 13 .. santuṣṭaḥ satatam yogī yata-ātmā dṛḍha-niścayaḥ . mayi arpita-manaḥ-buddhiḥ yaḥ mad-bhaktaḥ sa me priyaḥ .. 14 ..
One who is not envious but is a kind friend to all living entities, who does not think himself a proprietor and is free from false ego, who is equal in both happiness and distress, who is tolerant, always satisfied, self-controlled, and engaged in devotional service with determination, his mind and intelligence fixed on Me – such a devotee of Mine is very dear to Me.
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ 15 ॥
यस्मात् न उद्विजते लोकः लोकात् न उद्विजते च यः । हर्ष-अमर्ष-भय-उद्वेगैः मुक्तः यः स च मे प्रियः ॥ १५ ॥
yasmāt na udvijate lokaḥ lokāt na udvijate ca yaḥ . harṣa-amarṣa-bhaya-udvegaiḥ muktaḥ yaḥ sa ca me priyaḥ .. 15 ..
He by whom no one is put into difficulty and who is not disturbed by anyone, who is equipoised in happiness and distress, fear and anxiety, is very dear to Me.
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ 16 ॥
अनपेक्षः शुचिः दक्षः उदासीनः गत-व्यथः । सर्व-आरम्भ-परित्यागी यः मद्-भक्तः स मे प्रियः ॥ १६ ॥
anapekṣaḥ śuciḥ dakṣaḥ udāsīnaḥ gata-vyathaḥ . sarva-ārambha-parityāgī yaḥ mad-bhaktaḥ sa me priyaḥ .. 16 ..
My devotee who is not dependent on the ordinary course of activities, who is pure, expert, without cares, free from all pains, and not striving for some result, is very dear to Me.
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ 17 ॥
यः न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभ-अशुभ-परित्यागी भक्तिमान् यः स मे प्रियः ॥ १७ ॥
yaḥ na hṛṣyati na dveṣṭi na śocati na kāṅkṣati . śubha-aśubha-parityāgī bhaktimān yaḥ sa me priyaḥ .. 17 ..
One who neither rejoices nor grieves, who neither laments nor desires, and who renounces both auspicious and inauspicious things – such a devotee is very dear to Me
समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ 18 ॥ तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ 19 ॥
समः शत्रौ च मित्रे च तथा मान-अपमानयोः । शीत-उष्ण-सुख-दुःखेषु समः सङ्ग-विवर्जितः ॥ १८ ॥ तुल्य-निन्दा-स्तुतिः मौनी सन्तुष्टः येन केनचिद् । अनिकेतः स्थिर-मतिः भक्तिमान् मे प्रियः नरः ॥ १९ ॥
samaḥ śatrau ca mitre ca tathā māna-apamānayoḥ . śīta-uṣṇa-sukha-duḥkheṣu samaḥ saṅga-vivarjitaḥ .. 18 .. tulya-nindā-stutiḥ maunī santuṣṭaḥ yena kenacid . aniketaḥ sthira-matiḥ bhaktimān me priyaḥ naraḥ .. 19 ..
One who is equal to friends and enemies, who is equipoised in honor and dishonor, heat and cold, happiness and distress, fame and infamy, who is always free from contaminating association, always silent and satisfied with anything, who doesn’t care for any residence, who is fixed in knowledge and who is engaged in devotional service – such a person is very dear to Me.
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ 20 ॥
ये तु धर्म्य-अमृतम् इदम् यथा उक्तम् पर्युपासते । श्रद्दधानाः मद्-परमाः भक्ताः ते अतीव मे प्रियाः ॥ २० ॥
ye tu dharmya-amṛtam idam yathā uktam paryupāsate . śraddadhānāḥ mad-paramāḥ bhaktāḥ te atīva me priyāḥ .. 20 ..
Those who follow this imperishable path of devotional service and who completely engage themselves with faith, making Me the supreme goal, are very, very dear to Me.
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः ॥12 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे भक्तियोगः नाम द्वादशः अध्यायः ॥१२ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde bhaktiyogaḥ nāma dvādaśaḥ adhyāyaḥ ..12 ..
AUM, "THAT" is "IT". Thus, the first section of the Auspicious Bhagavad Gita,named Bhakti Yoga[The Yoga of Devotion] , From the Upanishads, The Knowledge of Supreme Consciousness, From the Knowledge of Yoga, a conversation between Lord Krishna and Arjuna.

Add to Playlist

Practice Later

No Playlist Found

Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In