| |
|

This overlay will guide you through the buttons:

अथ पञ्चदशोऽध्यायः ।
अथ पञ्चदशः अध्यायः ।
atha pañcadaśaḥ adhyāyaḥ .
Thus begins the fiftenth chapter of the holy srimad Bhagavd gita.
श्रीभगवानुवाच । / sribhagavanuvacha ।
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ 1 ॥
ऊर्ध्व-मूलम् अधस् शाखम् अश्वत्थम् प्राहुः अव्ययम् । छन्दांसि यस्य पर्णानि यः तम् वेद स वेद-विद् ॥ १ ॥
ūrdhva-mūlam adhas śākham aśvattham prāhuḥ avyayam . chandāṃsi yasya parṇāni yaḥ tam veda sa veda-vid .. 1 ..
The Supreme Personality of Godhead said: It is said that there is an imperishable banyan tree that has its roots upward and its branches down and whose leaves are the Vedic hymns. One who knows this tree is the knower of the Vedas.
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः। अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ 2 ॥
अधस् च ऊर्ध्वम् प्रसृताः तस्य शाखाः गुण-प्रवृद्धाः विषय-प्रवालाः। अधस् च मूलानि अनुसन्ततानि कर्म-अनुबन्धीनि मनुष्य-लोके ॥ २ ॥
adhas ca ūrdhvam prasṛtāḥ tasya śākhāḥ guṇa-pravṛddhāḥ viṣaya-pravālāḥ. adhas ca mūlāni anusantatāni karma-anubandhīni manuṣya-loke .. 2 ..
The branches of this tree extend downward and upward, nourished by the three modes of material nature. The twigs are the objects of the senses. This tree also has roots going down, and these are bound to the fruitive actions of human society.
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा। अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ॥ 3 ॥
न रूपम् अस्य इह तथा उपलभ्यते न अन्तः न च आदिः न च सम्प्रतिष्ठा। अश्वत्थम् एनम् सु विरूढ-मूलम् असङ्ग-शस्त्रेण दृढेन छित्त्वा ॥ ३ ॥
na rūpam asya iha tathā upalabhyate na antaḥ na ca ādiḥ na ca sampratiṣṭhā. aśvattham enam su virūḍha-mūlam asaṅga-śastreṇa dṛḍhena chittvā .. 3 ..
The real form of this tree cannot be perceived in this world. No one can understand where it ends, where it begins, or where its foundation is. But with determination one must cut down this strongly rooted tree with the weapon of detachment.
ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः। तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥ 4 ॥
ततस् पदम् तत् परिमार्गितव्यम् यस्मिन् गताः न निवर्तन्ति भूयस्। तम् एव च आद्यम् पुरुषम् प्रपद्ये यतस् प्रवृत्तिः प्रसृता पुराणी ॥ ४ ॥
tatas padam tat parimārgitavyam yasmin gatāḥ na nivartanti bhūyas. tam eva ca ādyam puruṣam prapadye yatas pravṛttiḥ prasṛtā purāṇī .. 4 ..
Thereafter, one must seek that place from which, having gone, one never returns, and there surrender to that Supreme Personality of Godhead from whom everything began and from whom everything has extended since time immemorial.
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः। द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ 5 ॥
निर्मान-मोहाः जित-सङ्ग-दोषाः अध्यात्म-नित्याः विनिवृत्त-कामाः। द्वन्द्वैः विमुक्ताः सुख-दुःख-सञ्ज्ञैः गच्छन्ति अमूढाः पदम् अव्ययम् तत् ॥ ५ ॥
nirmāna-mohāḥ jita-saṅga-doṣāḥ adhyātma-nityāḥ vinivṛtta-kāmāḥ. dvandvaiḥ vimuktāḥ sukha-duḥkha-sañjñaiḥ gacchanti amūḍhāḥ padam avyayam tat .. 5 ..
Those who are free from false prestige, illusion and false association, who understand the eternal, who are done with material lust, who are freed from the dualities of happiness and distress, and who, unbewildered, know how to surrender unto the Supreme Person attain to that eternal kingdom.
न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ 6 ॥
न तत् भासयते सूर्यः न शशाङ्कः न पावकः । यत् गत्वा न निवर्तन्ते तत् धाम परमम् मम ॥ ६ ॥
na tat bhāsayate sūryaḥ na śaśāṅkaḥ na pāvakaḥ . yat gatvā na nivartante tat dhāma paramam mama .. 6 ..
That supreme abode of Mine is not illumined by the sun or moon, nor by fire or electricity. Those who reach it never return to this material world.
ममैवांशो जीवलोके जीवभूतः सनातनः । मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ 7 ॥
मम एव अंशः जीव-लोके जीव-भूतः सनातनः । मनः-षष्ठानि इन्द्रियाणि प्रकृति-स्थानि कर्षति ॥ ७ ॥
mama eva aṃśaḥ jīva-loke jīva-bhūtaḥ sanātanaḥ . manaḥ-ṣaṣṭhāni indriyāṇi prakṛti-sthāni karṣati .. 7 ..
The living entities in this conditioned world are My eternal fragmental parts. Due to conditioned life, they are struggling very hard with the six senses, which include the mind.
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ 8 ॥
शरीरम् यत् अवाप्नोति यत् च अपि उत्क्रामति ईश्वरः । गृहीत्वा एतानि संयाति वायुः गन्धान् इव आशयात् ॥ ८ ॥
śarīram yat avāpnoti yat ca api utkrāmati īśvaraḥ . gṛhītvā etāni saṃyāti vāyuḥ gandhān iva āśayāt .. 8 ..
The living entity in the material world carries his different conceptions of life from one body to another, as the air carries aromas. Thus he takes one kind of body and again quits it to take another.
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ 9 ॥
श्रोत्रम् चक्षुः स्पर्शनम् च रसनम् घ्राणम् एव च । अधिष्ठाय मनः च अयम् विषयान् उपसेवते ॥ ९ ॥
śrotram cakṣuḥ sparśanam ca rasanam ghrāṇam eva ca . adhiṣṭhāya manaḥ ca ayam viṣayān upasevate .. 9 ..
The living entity, thus taking another gross body, obtains a certain type of ear, eye, tongue, nose and sense of touch, which are grouped about the mind. He thus enjoys a particular set of sense objects.
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ 10 ॥
उत्क्रामन्तम् स्थितम् वा अपि भुञ्जानम् वा गुण-अन्वितम् । विमूढाः न अनुपश्यन्ति पश्यन्ति ज्ञान-चक्षुषः ॥ १० ॥
utkrāmantam sthitam vā api bhuñjānam vā guṇa-anvitam . vimūḍhāḥ na anupaśyanti paśyanti jñāna-cakṣuṣaḥ .. 10 ..
The foolish cannot understand how a living entity can quit his body, nor can they understand what sort of body he enjoys under the spell of the modes of nature. But one whose eyes are trained in knowledge can see all this.
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ 11 ॥
यतन्तः योगिनः च एनम् पश्यन्ति आत्मनि अवस्थितम् । यतन्तः अपि अकृतात्मानः न एनम् पश्यन्ति अचेतसः ॥ ११ ॥
yatantaḥ yoginaḥ ca enam paśyanti ātmani avasthitam . yatantaḥ api akṛtātmānaḥ na enam paśyanti acetasaḥ .. 11 ..
The endeavoring transcendentalists who are situated in self-realization can see all this clearly. But those whose minds are not developed and who are not situated in self-realization cannot see what is taking place, though they may try.
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ 12 ॥
यत् आदित्य-गतम् तेजः जगत् भासयते अखिलम् । यत् चन्द्रमसि यत् च अग्नौ तत् तेजः विद्धि मामकम् ॥ १२ ॥
yat āditya-gatam tejaḥ jagat bhāsayate akhilam . yat candramasi yat ca agnau tat tejaḥ viddhi māmakam .. 12 ..
The splendor of the sun, which dissipates the darkness of this whole world, comes from Me. And the splendor of the moon and the splendor of fire are also from Me.
गामाविश्य च भूतानि धारयाम्यहमोजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ 13 ॥
गाम् आविश्य च भूतानि धारयामि अहम् ओजसा । पुष्णामि च ओषधीः सर्वाः सोमः भूत्वा रस-आत्मकः ॥ १३ ॥
gām āviśya ca bhūtāni dhārayāmi aham ojasā . puṣṇāmi ca oṣadhīḥ sarvāḥ somaḥ bhūtvā rasa-ātmakaḥ .. 13 ..
I enter into each planet, and by My energy they stay in orbit. I become the moon and thereby supply the juice of life to all vegetables.
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ 14 ॥
अहम् वैश्वानरः भूत्वा प्राणिनाम् देहम् आश्रितः । प्राण-अपान-समायुक्तः पचामि अन्नम् चतुर्विधम् ॥ १४ ॥
aham vaiśvānaraḥ bhūtvā prāṇinām deham āśritaḥ . prāṇa-apāna-samāyuktaḥ pacāmi annam caturvidham .. 14 ..
I am the fire of digestion in the bodies of all living entities, and I join with the air of life, outgoing and incoming, to digest the four kinds of foodstuff.
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च। वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ 15 ॥
सर्वस्य च अहम् हृदि सन्निविष्टः मत्तः स्मृतिः ज्ञानम् अपोहनम् च। वेदैः च सर्वैः अहम् एव वेद्यः वेदान्त-कृत् वेद-विद् एव च अहम् ॥ १५ ॥
sarvasya ca aham hṛdi sanniviṣṭaḥ mattaḥ smṛtiḥ jñānam apohanam ca. vedaiḥ ca sarvaiḥ aham eva vedyaḥ vedānta-kṛt veda-vid eva ca aham .. 15 ..
I am seated in everyone’s heart, and from Me come remembrance, knowledge and forgetfulness. By all the Vedas, I am to be known. Indeed, I am the compiler of Vedanta, and I am the knower of the Vedas.
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ 16 ॥
द्वौ इमौ पुरुषौ लोके क्षरः च अक्षरः एव च । क्षरः सर्वाणि भूतानि कूटस्थः अक्षरः उच्यते ॥ १६ ॥
dvau imau puruṣau loke kṣaraḥ ca akṣaraḥ eva ca . kṣaraḥ sarvāṇi bhūtāni kūṭasthaḥ akṣaraḥ ucyate .. 16 ..
There are two classes of beings, the fallible and the infallible. In the material world every living entity is fallible, and in the spiritual world every living entity is called infallible.
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युधाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ 17 ॥
उत्तमः पुरुषः तु अन्यः परमात्मा इति उधा आहृतः । यः लोकत्रयम् आविश्य बिभर्ति अव्ययः ईश्वरः ॥ १७ ॥
uttamaḥ puruṣaḥ tu anyaḥ paramātmā iti udhā āhṛtaḥ . yaḥ lokatrayam āviśya bibharti avyayaḥ īśvaraḥ .. 17 ..
Besides these two, there is the greatest living personality, the Supreme Soul, the imperishable Lord Himself, who has entered the three worlds and is maintaining them.
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ 18 ॥
यस्मात् क्षरम् अतीतः अहम् अक्षरात् अपि च उत्तमः । अतस् अस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १८ ॥
yasmāt kṣaram atītaḥ aham akṣarāt api ca uttamaḥ . atas asmi loke vede ca prathitaḥ puruṣottamaḥ .. 18 ..
Because I am transcendental, beyond both the fallible and the infallible, and because I am the greatest, I am celebrated both in the world and in the Vedas as that Supreme Person.
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥ 19 ॥
यः माम् एवम् असम्मूढः जानाति पुरुषोत्तमम् । स सर्व-विद् भजति माम् सर्व-भावेन भारत ॥ १९ ॥
yaḥ mām evam asammūḍhaḥ jānāti puruṣottamam . sa sarva-vid bhajati mām sarva-bhāvena bhārata .. 19 ..
Whoever knows Me as the Supreme Personality of Godhead, without doubting, is the knower of everything. He therefore engages himself in full devotional service to Me, O son of Bharata.
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ 20 ॥
इति गुह्यतमम् शास्त्रम् इदम् उक्तम् मया अनघ । एतत् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यः च भारत ॥ २० ॥
iti guhyatamam śāstram idam uktam mayā anagha . etat buddhvā buddhimān syāt kṛtakṛtyaḥ ca bhārata .. 20 ..
This is the most confidential part of the Vedic scriptures, O sinless one, and it is disclosed now by Me. Whoever understands this will become wise, and his endeavors will know perfection.
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥15 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे पुरुषोत्तमयोगः नाम पञ्चदशः अध्यायः ॥१५ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde puruṣottamayogaḥ nāma pañcadaśaḥ adhyāyaḥ ..15 ..
AUM, "THAT" is "IT". Thus, the fifteenth section of the Auspicious Bhagavad Gita,named Purush Uttam Yoga[The Yoga of Supreme Divinity ] , From the Upanishads, The Knowledge of Supreme Consciousness, From the Knowledge of Yoga, a conversation between Lord Krishna and Arjuna.

Add to Playlist

Practice Later

No Playlist Found

Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In