| |
|

This overlay will guide you through the buttons:

अथ सप्तदशोऽध्यायः ।
अथ सप्तदशः अध्यायः ।
atha saptadaśaḥ adhyāyaḥ .
Thus begins the Seventeenth chapter of the holy Srimad Bhagavad gita.
अर्जुन उवाच / arjuna uvacha
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ 1 ॥
ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धया अन्विताः । तेषाम् निष्ठा तु का कृष्ण सत्त्वम् आहो रजः तमः ॥ १ ॥
ye śāstra-vidhim utsṛjya yajante śraddhayā anvitāḥ . teṣām niṣṭhā tu kā kṛṣṇa sattvam āho rajaḥ tamaḥ .. 1 ..
Arjuna inquired: O Krsna, what is the situation of those who do not follow the principles of scripture but worship according to their own imagination? Are they in goodness, in passion or in ignorance?
श्रीभगवानुवाच / shri bhagavan uvacha
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शऋणु ॥ 2 ॥
त्रिविधा भवति श्रद्धा देहिनाम् सा स्वभाव-जा । सात्त्विकी राजसी च एव तामसी च इति ताम् शऋणु ॥ २ ॥
trividhā bhavati śraddhā dehinām sā svabhāva-jā . sāttvikī rājasī ca eva tāmasī ca iti tām śaṛṇu .. 2 ..
The Supreme Personality of Godhead said: According to the modes of nature acquired by the embodied soul, one’s faith can be of three kinds – in goodness, in passion or in ignorance. Now hear about this.
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ 3 ॥
सत्त्व-अनुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धा-मयः अयम् पुरुषः यः यद्-श्रद्धः सः एव सः ॥ ३ ॥
sattva-anurūpā sarvasya śraddhā bhavati bhārata . śraddhā-mayaḥ ayam puruṣaḥ yaḥ yad-śraddhaḥ saḥ eva saḥ .. 3 ..
O son of Bharata, according to one’s existence under the various modes of nature, one evolves a particular kind of faith. The living being is said to be of a particular faith according to the modes he has acquired.
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ 4 ॥
यजन्ते सात्त्विकाः देवान् यक्ष-रक्षांसि राजसाः । प्रेतान् भूत-गणान् च अन्ये यजन्ते तामसाः जनाः ॥ ४ ॥
yajante sāttvikāḥ devān yakṣa-rakṣāṃsi rājasāḥ . pretān bhūta-gaṇān ca anye yajante tāmasāḥ janāḥ .. 4 ..
Men in the mode of goodness worship the demigods; those in the mode of passion worship the demons; and those in the mode of ignorance worship ghosts and spirits.
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ 5 ॥ कर्षयन्तः शरीरस्थं भूतग्राममचेतसः । मां चैवान्तः शरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥ 6 ॥
अ शास्त्र-विहितम् घोरम् तप्यन्ते ये तपः जनाः । दम्भ-अहङ्कार-संयुक्ताः काम-राग-बल-अन्विताः ॥ ५ ॥ कर्षयन्तः शरीर-स्थम् भूत-ग्रामम् अचेतसः । माम् च एव अन्तर् शरीर-स्थम् तान् विद्धि आसुर-निश्चयान् ॥ ६ ॥
a śāstra-vihitam ghoram tapyante ye tapaḥ janāḥ . dambha-ahaṅkāra-saṃyuktāḥ kāma-rāga-bala-anvitāḥ .. 5 .. karṣayantaḥ śarīra-stham bhūta-grāmam acetasaḥ . mām ca eva antar śarīra-stham tān viddhi āsura-niścayān .. 6 ..
Those who undergo severe austerities and penances not recommended in the scriptures, performing them out of pride and egoism, who are impelled by lust and attachment, who are foolish and who torture the material elements of the body as well as the Supersoul dwelling within, are to be known as demons.
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस्तपस्तथा दानं तेषां भेदमिमं शऋणु ॥ 7 ॥
आहारः तु अपि सर्वस्य त्रिविधः भवति प्रियः । यज्ञः तपः तथा दानम् तेषाम् भेदम् इमम् शऋणु ॥ ७ ॥
āhāraḥ tu api sarvasya trividhaḥ bhavati priyaḥ . yajñaḥ tapaḥ tathā dānam teṣām bhedam imam śaṛṇu .. 7 ..
Even the food each person prefers is of three kinds, according to the three modes of material nature. The same is true of sacrifices, austerities and charity. Now hear of the distinctions between them.
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ 8 ॥
आयुः-सत्त्व-बल-आरोग्य-सुख-प्रीति-विवर्धनाः । रस्याः स्निग्धाः स्थिराः हृद्याः आहाराः सात्त्विक-प्रियाः ॥ ८ ॥
āyuḥ-sattva-bala-ārogya-sukha-prīti-vivardhanāḥ . rasyāḥ snigdhāḥ sthirāḥ hṛdyāḥ āhārāḥ sāttvika-priyāḥ .. 8 ..
Foods dear to those in the mode of goodness increase the duration of life, purify one’s existence and give strength, health, happiness and satisfaction. Such foods are juicy, fatty, wholesome, and pleasing to the heart.
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ 9 ॥
। आहाराः राजसस्य इष्टाः दुःख-शोक-आमय-प्रदाः ॥ ९ ॥
. āhārāḥ rājasasya iṣṭāḥ duḥkha-śoka-āmaya-pradāḥ .. 9 ..
Foods that are too bitter, too sour, salty, hot, pungent, dry and burning are dear to those in the mode of passion. Such foods cause distress, misery and disease.
यातयामं गतरसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ 10 ॥
यातयामम् गत-रसम् पूति पर्युषितम् च यत् । उच्छिष्टम् अपि च अमेध्यम् भोजनम् तामस-प्रियम् ॥ १० ॥
yātayāmam gata-rasam pūti paryuṣitam ca yat . ucchiṣṭam api ca amedhyam bhojanam tāmasa-priyam .. 10 ..
Food prepared more than three hours before being eaten, food that is tasteless, decomposed and putrid, and food consisting of remnants and untouchable things is dear to those in the mode of darkness.
अफलाकाङ्क्षिभिर्यज्ञो विधिदिष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ 11 ॥
अ फल-आकाङ्क्षिभिः यज्ञः विधि-दिष्टः यः इज्यते । यष्टव्यम् एव इति मनः समाधाय स सात्त्विकः ॥ ११ ॥
a phala-ākāṅkṣibhiḥ yajñaḥ vidhi-diṣṭaḥ yaḥ ijyate . yaṣṭavyam eva iti manaḥ samādhāya sa sāttvikaḥ .. 11 ..
Of sacrifices, the sacrifice performed according to the directions of scripture, as a matter of duty, by those who desire no reward, is of the nature of goodness.
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ 12 ॥
अभिसन्धाय तु फलम् दम्भ-अर्थम् अपि च एव यत् । इज्यते भरत-श्रेष्ठ तम् यज्ञम् विद्धि राजसम् ॥ १२ ॥
abhisandhāya tu phalam dambha-artham api ca eva yat . ijyate bharata-śreṣṭha tam yajñam viddhi rājasam .. 12 ..
But the sacrifice performed for some material benefit, or for the sake of pride, O chief of the Bharatas, you should know to be in the mode of passion.
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ 13 ॥
विधि-हीनम् अ सृष्ट-अन्नम् मन्त्र-हीनम् अदक्षिणम् । श्रद्धा-विरहितम् यज्ञम् तामसम् परिचक्षते ॥ १३ ॥
vidhi-hīnam a sṛṣṭa-annam mantra-hīnam adakṣiṇam . śraddhā-virahitam yajñam tāmasam paricakṣate .. 13 ..
Any sacrifice performed without regard for the directions of scripture, without distribution of prasadam [spiritual food], without chanting of Vedic hymns and remunerations to the priests, and without faith is considered to be in the mode of ignorance.
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ 14 ॥
देव-द्विज-गुरु-प्राज्ञ-पूजनम् शौचम् आर्जवम् । ब्रह्मचर्यम् अहिंसा च शारीरम् तपः उच्यते ॥ १४ ॥
deva-dvija-guru-prājña-pūjanam śaucam ārjavam . brahmacaryam ahiṃsā ca śārīram tapaḥ ucyate .. 14 ..
Austerity of the body consists in worship of the Supreme Lord, the brahmanas, the spiritual master, and superiors like the father and mother, and in cleanliness, simplicity, celibacy and nonviolence.
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ 15 ॥
अन् उद्वेग-करम् वाक्यम् सत्यम् प्रिय-हितम् च यत् । स्वाध्याय-अभ्यसनम् च एव वाच्-मयम् तपः उच्यते ॥ १५ ॥
an udvega-karam vākyam satyam priya-hitam ca yat . svādhyāya-abhyasanam ca eva vāc-mayam tapaḥ ucyate .. 15 ..
Austerity of speech consists in speaking words that are truthful, pleasing, beneficial, and not agitating to others, and also in regularly reciting Vedic literature.
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशउद्धिरित्येतत्तपो मानसमुच्यते ॥ 16 ॥
मनः-प्रसादः सौम्य-त्वम् मौनम् आत्म-विनिग्रहः । भाव-संशौद्धिः इति एतत् तपः मानसम् उच्यते ॥ १६ ॥
manaḥ-prasādaḥ saumya-tvam maunam ātma-vinigrahaḥ . bhāva-saṃśauddhiḥ iti etat tapaḥ mānasam ucyate .. 16 ..
And satisfaction, simplicity, gravity, self-control and purification of one’s existence are the austerities of the mind.
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ 17 ॥
श्रद्धया परया तप्तम् तपः तत् त्रिविधम् नरैः । अ फल-आकाङ्क्षिभिः युक्तैः सात्त्विकम् परिचक्षते ॥ १७ ॥
śraddhayā parayā taptam tapaḥ tat trividham naraiḥ . a phala-ākāṅkṣibhiḥ yuktaiḥ sāttvikam paricakṣate .. 17 ..
This threefold austerity, performed with transcendental faith by men not expecting material benefits but engaged only for the sake of the Supreme, is called austerity in goodness.
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ 18 ॥
सत्कार-मान-पूजा-अर्थम् तपः दम्भेन च एव यत् । क्रियते तत् इह प्रोक्तम् राजसम् चलम् अध्रुवम् ॥ १८ ॥
satkāra-māna-pūjā-artham tapaḥ dambhena ca eva yat . kriyate tat iha proktam rājasam calam adhruvam .. 18 ..
Penance performed out of pride and for the sake of gaining respect, honor and worship is said to be in the mode of passion. It is neither stable nor permanent.
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ 19 ॥
मूढ-ग्राहेण आत्मनः यत् पीडया क्रियते तपः । परस्य उत्सादन-अर्थम् वा तत् तामसम् उदाहृतम् ॥ १९ ॥
mūḍha-grāheṇa ātmanaḥ yat pīḍayā kriyate tapaḥ . parasya utsādana-artham vā tat tāmasam udāhṛtam .. 19 ..
Penance performed out of foolishness, with self-torture or to destroy or injure others, is said to be in the mode of ignorance.
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥ 20 ॥
दातव्यम् इति यत् दानम् दीयते अनुपकारिणे । देशे काले च पात्रे च तत् दानम् सात्त्विकम् स्मृतम् ॥ २० ॥
dātavyam iti yat dānam dīyate anupakāriṇe . deśe kāle ca pātre ca tat dānam sāttvikam smṛtam .. 20 ..
Charity given out of duty, without expectation of return, at the proper time and place, and to a worthy person is considered to be in the mode of goodness.
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लइष्टं तद्दानं राजसं स्मृतम् ॥ 21 ॥
यत् तु प्रत्युपकार-अर्थम् फलम् उद्दिश्य वा पुनर् । दीयते च परिक्लैष्टम् तत् दानम् राजसम् स्मृतम् ॥ २१ ॥
yat tu pratyupakāra-artham phalam uddiśya vā punar . dīyate ca pariklaiṣṭam tat dānam rājasam smṛtam .. 21 ..
But charity performed with the expectation of some return, or with a desire for fruitive results, or in a grudging mood is said to be charity in the mode of passion.
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ 22 ॥
अ देश-काले यत् दानम् अपात्रेभ्यः च दीयते । असत्कृतम् अवज्ञातम् तत् तामसम् उदाहृतम् ॥ २२ ॥
a deśa-kāle yat dānam apātrebhyaḥ ca dīyate . asatkṛtam avajñātam tat tāmasam udāhṛtam .. 22 ..
And charity performed at an impure place, at an improper time, to unworthy persons, or without proper attention and respect is said to be in the mode of ignorance.
ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ 23 ॥
ओम् तत् सत् इति निर्देशः ब्रह्मणः त्रिविधः स्मृतः । ब्राह्मणाः तेन वेदाः च यज्ञाः च विहिताः पुरा ॥ २३ ॥
om tat sat iti nirdeśaḥ brahmaṇaḥ trividhaḥ smṛtaḥ . brāhmaṇāḥ tena vedāḥ ca yajñāḥ ca vihitāḥ purā .. 23 ..
From the beginning of creation, the three words oṁ tat sat were used to indicate the Supreme Absolute Truth. These three symbolic representations were used by brahmanas while chanting the hymns of the Vedas and during sacrifices for the satisfaction of the Supreme.
तस्माद् ॐ इत्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ 24 ॥
तस्मात् ओम् इति उदाहृत्य यज्ञ-दान-तपः-क्रियाः । प्रवर्तन्ते विधान-उक्ताः सततम् ब्रह्म-वादिनाम् ॥ २४ ॥
tasmāt om iti udāhṛtya yajña-dāna-tapaḥ-kriyāḥ . pravartante vidhāna-uktāḥ satatam brahma-vādinām .. 24 ..
Therefore, transcendentalists undertaking performances of sacrifice, charity and penance in accordance with scriptural regulations begin always with oṁ, to attain the Supreme.
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः । दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ 25 ॥
तत् इति अन् अभिसन्धाय फलम् यज्ञ-तपः-क्रियाः । दान-क्रियाः च विविधाः क्रियन्ते मोक्ष-काङ्क्षिभिः ॥ २५ ॥
tat iti an abhisandhāya phalam yajña-tapaḥ-kriyāḥ . dāna-kriyāḥ ca vividhāḥ kriyante mokṣa-kāṅkṣibhiḥ .. 25 ..
Without desiring fruitive results, one should perform various kinds of sacrifice, penance and charity with the word tat. The purpose of such transcendental activities is to get free from material entanglement.
सद्भआवे साधुभावे च सदित्येतत्प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ 26 ॥ यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ 27 ॥
सद्भआवे साधु-भावे च सत् इति एतत् प्रयुज्यते । प्रशस्ते कर्मणि तथा सत्-शब्दः पार्थ युज्यते ॥ २६ ॥ यज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते । कर्म च एव तद्-अर्थीयम् सत् इति एव अभिधीयते ॥ २७ ॥
sadbhaāve sādhu-bhāve ca sat iti etat prayujyate . praśaste karmaṇi tathā sat-śabdaḥ pārtha yujyate .. 26 .. yajñe tapasi dāne ca sthitiḥ sat iti ca ucyate . karma ca eva tad-arthīyam sat iti eva abhidhīyate .. 27 ..
The Absolute Truth is the objective of devotional sacrifice, and it is indicated by the word sat. The performer of such sacrifice is also called sat, as are all works of sacrifice, penance and charity which, true to the absolute nature, are performed to please the Supreme Person, O son of Prtha.
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ 28 ॥
अश्रद्धया हुतम् दत्तम् तपः तप्तम् कृतम् च यत् । असत् इति उच्यते पार्थ न च तत् प्रेत्य नो इह ॥ २८ ॥
aśraddhayā hutam dattam tapaḥ taptam kṛtam ca yat . asat iti ucyate pārtha na ca tat pretya no iha .. 28 ..
Anything done as sacrifice, charity or penance without faith in the Supreme, O son of Prtha, is impermanent. It is called asat and is useless both in this life and the next.
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥17 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे श्रद्धात्रयविभागयोगः नाम सप्तदशः अध्यायः ॥१७ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde śraddhātrayavibhāgayogaḥ nāma saptadaśaḥ adhyāyaḥ ..17 ..
AUM, "THAT" is "IT". Thus, the Seventeenth section of the Auspicious Bhagavad Gita,named Shraddha Traya Yoga[The Yoga of Three Modes of Belief ] , From the Upanishads, The Knowledge of Supreme Consciousness, From the Knowledge of Yoga, a conversation between Lord Krishna and Arjuna.

Add to Playlist

Practice Later

No Playlist Found

Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In