| |
|

This overlay will guide you through the buttons:

आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् । दारिद्र्यदुःखरोगाणि बन्धनव्यसनानि च ॥ ०१ ॥
आत्म-अपराध-वृक्षस्य फलानि एतानि देहिनाम् । दारिद्र्य-दुःख-रोगाणि बन्धन-व्यसनानि च ॥ ०१ ॥
ātma-aparādha-vṛkṣasya phalāni etāni dehinām . dāridrya-duḥkha-rogāṇi bandhana-vyasanāni ca .. 01 ..
Poverty, disease, sorrow, imprisonment and other evils are the fruits borne by the tree of one's own sins.
पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही । एतत्सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥ ०२ ॥
पुनर् वित्तम् पुनर् मित्रम् पुनर् भार्या पुनर् मही । एतत् सर्वम् पुनर् लभ्यम् न शरीरम् पुनर् पुनर् ॥ ०२ ॥
punar vittam punar mitram punar bhāryā punar mahī . etat sarvam punar labhyam na śarīram punar punar .. 02 ..
Wealth, a friend, a wife, and a kingdom may be regained; but this body when lost may never be acquired again.
बहूनां चैव सत्त्वानां समवायो रिपुञ्जयः । वर्षाधाराधरो मेघस्तृणैरपि निवार्यते ॥ ०३ ॥
बहूनाम् च एव सत्त्वानाम् समवायः रिपुञ्जयः । वर्षा-धारा-अधरः मेघः तृणैः अपि निवार्यते ॥ ०३ ॥
bahūnām ca eva sattvānām samavāyaḥ ripuñjayaḥ . varṣā-dhārā-adharaḥ meghaḥ tṛṇaiḥ api nivāryate .. 03 ..
The enemy can be overcome by the union of large numbers, just as grass through its collectiveness wards off erosion caused by heavy rainfall.
जले तैलं खले गुह्यं पात्रे दानं मनागपि । प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः ॥ ०४ ॥
जले तैलम् खले गुह्यम् पात्रे दानम् मनाक् अपि । प्राज्ञे शास्त्रम् स्वयम् याति विस्तारम् वस्तु-शक्तितः ॥ ०४ ॥
jale tailam khale guhyam pātre dānam manāk api . prājñe śāstram svayam yāti vistāram vastu-śaktitaḥ .. 04 ..
Oil on water, a secret communicated to a base man, a gift given to a worthy receiver, and scriptural instruction given to an intelligent man spread out by virtue of their nature.
धर्माख्याने श्मशाने च रोगिणां या मतिर्भवेत् । सा सर्वदैव तिष्ठेच्चेत्को न मुच्येत बन्धनात् ॥ ०५ ॥
धर्म-आख्याने श्मशाने च रोगिणाम् या मतिः भवेत् । सा सर्वदा एव तिष्ठेत् चेद् कः न मुच्येत बन्धनात् ॥ ०५ ॥
dharma-ākhyāne śmaśāne ca rogiṇām yā matiḥ bhavet . sā sarvadā eva tiṣṭhet ced kaḥ na mucyeta bandhanāt .. 05 ..
If men should always retain the state of mind they experience when hearing religious instruction, when present at a crematorium ground, and when in sickness -- then who could not attain liberation.
उत्पन्नपश्चात्तापस्य बुद्धिर्भवति यादृशी । तादृशी यदि पूर्वं स्यात्कस्य न स्यान्महोदयः ॥ ०६ ॥
उत्पन्न-पश्चात्तापस्य बुद्धिः भवति यादृशी । तादृशी यदि पूर्वम् स्यात् कस्य न स्यात् महा-उदयः ॥ ०६ ॥
utpanna-paścāttāpasya buddhiḥ bhavati yādṛśī . tādṛśī yadi pūrvam syāt kasya na syāt mahā-udayaḥ .. 06 ..
If a man should feel before, as he feels after, repentance -- then who would not attain perfection?
दाने तपसि शौर्ये वा विज्ञाने विनये नये । विस्मयो नहि कर्तव्यो बहुरत्ना वसुन्धरा ॥ ०७ ॥
दाने तपसि शौर्ये वा विज्ञाने विनये नये । विस्मयः नहि कर्तव्यः बहु-रत्ना वसुन्धरा ॥ ०७ ॥
dāne tapasi śaurye vā vijñāne vinaye naye . vismayaḥ nahi kartavyaḥ bahu-ratnā vasundharā .. 07 ..
We should not feel pride in our charity, austerity, valour, scriptural knowledge, modesty and morality for the world is full of the rarest gems.
दूरस्थोऽपि न दूरस्थो यो यस्य मनसि स्थितः । यो यस्य हृदये नास्ति समीपस्थोऽपि दूरतः ॥ ०८ ॥
दूर-स्थः अपि न दूर-स्थः यः यस्य मनसि स्थितः । यः यस्य हृदये ना अस्ति समीप-स्थः अपि दूरतस् ॥ ०८ ॥
dūra-sthaḥ api na dūra-sthaḥ yaḥ yasya manasi sthitaḥ . yaḥ yasya hṛdaye nā asti samīpa-sthaḥ api dūratas .. 08 ..
He who lives in our mind is near though he may actually be far away; but he who is not in our heart is far though he may really be nearby.
यस्माच्च प्रियमिच्छेत्तु तस्य ब्रूयात्सदा प्रियम् । व्याधो मृगवधं कर्तुं गीतं गायति सुस्वरम् ॥ ०९ ॥
यस्मात् च प्रियम् इच्छेत् तु तस्य ब्रूयात् सदा प्रियम् । व्याधः मृग-वधम् कर्तुम् गीतम् गायति सु स्वरम् ॥ ०९ ॥
yasmāt ca priyam icchet tu tasya brūyāt sadā priyam . vyādhaḥ mṛga-vadham kartum gītam gāyati su svaram .. 09 ..
We should always speak what would please the man of whom we expect a favour, like the hunter who sings sweetly when he desires to shoot a deer.
अत्यासन्ना विनाशाय दूरस्था न फलप्रदा । सेव्यतां मध्यभावेन राजा वह्निर्गुरुः स्त्रियः ॥ १० ॥
अति आसन्ना विनाशाय दूर-स्था न फल-प्रदा । सेव्यताम् मध्य-भावेन राजा वह्निः गुरुः स्त्रियः ॥ १० ॥
ati āsannā vināśāya dūra-sthā na phala-pradā . sevyatām madhya-bhāvena rājā vahniḥ guruḥ striyaḥ .. 10 ..
It is ruinous to be familiar with the king, fire, the religious preceptor, and a woman. To be altogether indifferent of them is to be deprived of the opportunity to benefit ourselves, hence our association with them must be from a safe distance.
अग्निरापः स्त्रियो मूर्खाः सर्पा राजकुलानि च । नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट् ॥ ११ ॥
अग्निः अपः स्त्रियः मूर्खाः सर्पाः राज-कुलानि च । नित्यम् यत्नेन सेव्यानि सद्यस् प्राण-हराणि षड् ॥ ११ ॥
agniḥ apaḥ striyaḥ mūrkhāḥ sarpāḥ rāja-kulāni ca . nityam yatnena sevyāni sadyas prāṇa-harāṇi ṣaḍ .. 11 ..
We should always deal cautiously with fire, water, women, foolish people, serpents, and members of a royal family; for they may, when the occasion presents itself, at once bring about our death.
स जीवति गुणा यस्य यस्य धर्मः स जीवति । गुणधर्मविहीनस्य जीवितं निष्प्रयोजनम् ॥ १२ ॥
स जीवति गुणाः यस्य यस्य धर्मः स जीवति । गुण-धर्म-विहीनस्य जीवितम् निष्प्रयोजनम् ॥ १२ ॥
sa jīvati guṇāḥ yasya yasya dharmaḥ sa jīvati . guṇa-dharma-vihīnasya jīvitam niṣprayojanam .. 12 ..
He should be considered to be living who is virtuous and pious, but the life of a man who is destitute of religion and virtues is void of any blessing.
यदीच्छसि वशीकर्तुं जगदेकेन कर्मणा । पुरा पञ्चदशास्येभ्यो गां चरन्ती निवारय ॥ १३ ॥
यदि इच्छसि वशीकर्तुम् जगत् एकेन कर्मणा । पुरा पञ्चदश-आस्येभ्यः गाम् चरन्ती निवारय ॥ १३ ॥
yadi icchasi vaśīkartum jagat ekena karmaṇā . purā pañcadaśa-āsyebhyaḥ gām carantī nivāraya .. 13 ..
If you wish to gain control of the world by the performance of a single deed, then keep the following fifteen, which are prone to wander, from controlling you: the five sense objects (objects of sight, sound, smell, taste, and touch); the five sense organs (ears, eyes, nose, tongue and skin) and organs of activity (hands, legs, mouth, genitals and anus).
प्रस्तावसदृशं वाक्यं प्रभावसदृशं प्रियम् । आत्मशक्तिसमं कोपं यो जानाति स पण्डितः ॥ १४ ॥
प्रस्ताव-सदृशम् वाक्यम् प्रभाव-सदृशम् प्रियम् । आत्म-शक्ति-समम् कोपम् यः जानाति स पण्डितः ॥ १४ ॥
prastāva-sadṛśam vākyam prabhāva-sadṛśam priyam . ātma-śakti-samam kopam yaḥ jānāti sa paṇḍitaḥ .. 14 ..
He is a pandita (man of knowledge) who speaks what is suitable to the occasion, who renders loving service according to his ability, and who knows the limits of his anger.
एक एव पदार्थस्तु त्रिधा भवति वीक्षितः । कुणपं कामिनी मांसं योगिभिः कामिभिः श्वभिः ॥ १५ ॥
एकः एव पदार्थः तु त्रिधा भवति वीक्षितः । कुणपम् कामिनी मांसम् योगिभिः कामिभिः श्वभिः ॥ १५ ॥
ekaḥ eva padārthaḥ tu tridhā bhavati vīkṣitaḥ . kuṇapam kāminī māṃsam yogibhiḥ kāmibhiḥ śvabhiḥ .. 15 ..
One single object (a woman) appears in three different ways: to the man who practices austerity it appears as a corpse, to the sensual it appears as a woman, and to the dogs as a lump of flesh.
सुसिद्धमौषधं धर्मं गृहच्छिद्रं च मैथुनम् । कुभुक्तं कुश्रुतं चैव मतिमान्न प्रकाशयेत् ॥ १६ ॥
सु सिद्धम् औषधम् धर्मम् गृह-छिद्रम् च मैथुनम् । कुभुक्तम् कुश्रुतम् च एव मतिमान् न प्रकाशयेत् ॥ १६ ॥
su siddham auṣadham dharmam gṛha-chidram ca maithunam . kubhuktam kuśrutam ca eva matimān na prakāśayet .. 16 ..
A wise man should not divulge the formula of a medicine which he has well prepared; an act of charity which he has performed; domestic conflicts; private affairs with his wife; poorly prepared food he may have been offered; or slang he may have heard.
तावन्मौनेन नीयन्ते कोकिलैश्चैव वासराः । यावत्सर्वजनानन्ददायिनी वाक्प्रवर्तते ॥ १७ ॥
तावत् मौनेन नीयन्ते कोकिलैः च एव वासराः । यावत् सर्व-जन-आनन्द-दायिनी वाच् प्रवर्तते ॥ १७ ॥
tāvat maunena nīyante kokilaiḥ ca eva vāsarāḥ . yāvat sarva-jana-ānanda-dāyinī vāc pravartate .. 17 ..
The cuckoos remain silent for a long time (for several seasons) until they are able to sing sweetly (in the Spring ) so as to give joy to all.
धर्मं धनं च धान्यं च गुरोर्वचनमौषधम् । सुगृहीतं च कर्तव्यमन्यथा तु न जीवति ॥ १८ ॥
धर्मम् धनम् च धान्यम् च गुरोः वचनम् औषधम् । सु गृहीतम् च कर्तव्यम् अन्यथा तु न जीवति ॥ १८ ॥
dharmam dhanam ca dhānyam ca guroḥ vacanam auṣadham . su gṛhītam ca kartavyam anyathā tu na jīvati .. 18 ..
We should secure and keep the following: the blessings of meritorious deeds, wealth, grain, the words of the spiritual master, and rare medicines.
त्यज दुर्जनसंसर्गं भज साधुसमागमम् । कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यतः ॥ १९ ॥
त्यज दुर्जन-संसर्गम् भज साधु-समागमम् । कुरु पुण्यम् अहोरात्रम् स्मर नित्यम् अनित्यतः ॥ १९ ॥
tyaja durjana-saṃsargam bhaja sādhu-samāgamam . kuru puṇyam ahorātram smara nityam anityataḥ .. 19 ..
Avoid wicked company and associate with saintly persons. Acquire virtue day and night, and always meditate on that which is eternal, forgetting that which is temporary.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In