| |
|

This overlay will guide you through the buttons:

धनहीनो न हीनश्च धनिकः स सुनिश्चयः । विद्यारत्नेन हीनो यः स हीनः सर्ववस्तुषु ॥ ०१ ॥
धन-हीनः न हीनः च धनिकः स सु निश्चयः । विद्या-रत्नेन हीनः यः स हीनः सर्व-वस्तुषु ॥ ०१ ॥
dhana-hīnaḥ na hīnaḥ ca dhanikaḥ sa su niścayaḥ . vidyā-ratnena hīnaḥ yaḥ sa hīnaḥ sarva-vastuṣu .. 01 ..
One destitute of wealth is not destitute, he is indeed rich (if he is learned); but the man devoid of learning is destitute in every way.
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् । शास्त्रपूतं वदेद्वाक्यः मनःपूतं समाचरेत् ॥ ०२ ॥
दृष्टि-पूतम् न्यसेत् पादम् वस्त्र-पूतम् पिबेत् जलम् । शास्त्र-पूतम् वदेत् वाक्यः मनः-पूतम् समाचरेत् ॥ ०२ ॥
dṛṣṭi-pūtam nyaset pādam vastra-pūtam pibet jalam . śāstra-pūtam vadet vākyaḥ manaḥ-pūtam samācaret .. 02 ..
We should carefully scrutinise that place upon which we step we should drink water which has been filtered; we should speak only those words which have the sanction of the satras; and do that act which we have carefully considered.
सुखार्थी चेत्त्यजेद्विद्यां विद्यार्थी चेत्त्यजेत्सुखम् । सुखार्थिनः कुतो विद्या सुखं विद्यार्थिनः कुतः ॥ ०३ ॥
सुख-अर्थी चेद् त्यजेत् विद्याम् विद्या-अर्थी चेद् त्यजेत् सुखम् । सुख-अर्थिनः कुतस् विद्या सुखम् विद्या-अर्थिनः कुतस् ॥ ०३ ॥
sukha-arthī ced tyajet vidyām vidyā-arthī ced tyajet sukham . sukha-arthinaḥ kutas vidyā sukham vidyā-arthinaḥ kutas .. 03 ..
He who desires sense gratification must give up all thoughts of acquiring knowledge; and he who seeks knowledge must not hope for sense gratification. How can he who seeks sense gratification acquire knowledge, and he who possesses knowledge enjoy mundane sense pleasure?
कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः । मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः ॥ ०४ ॥
कवयः किम् न पश्यन्ति किम् न भक्षन्ति वायसाः । मद्यपाः किम् न जल्पन्ति किम् न कुर्वन्ति योषितः ॥ ०४ ॥
kavayaḥ kim na paśyanti kim na bhakṣanti vāyasāḥ . madyapāḥ kim na jalpanti kim na kurvanti yoṣitaḥ .. 04 ..
What is it that escapes the observation of poets? What is that act women are incapable of doing? What will drunken people not prate? What will not a crow eat?
रङ्कं करोति राजानं राजानं रङ्कमेव च । धनिनं निर्धनं चैव निर्धनं धनिनं विधिः ॥ ०५ ॥
रङ्कम् करोति राजानम् राजानम् रङ्कम् एव च । धनिनम् निर्धनम् च एव निर्धनम् धनिनम् विधिः ॥ ०५ ॥
raṅkam karoti rājānam rājānam raṅkam eva ca . dhaninam nirdhanam ca eva nirdhanam dhaninam vidhiḥ .. 05 ..
Fate makes a beggar a king and a king a beggar. He makes a rich man poor and a poor man rich.
लुब्धानां याचकः शत्रुर्मूर्खानां बोधको रिपुः । जारस्त्रीणां पतिः शत्रुश्चौराणां चन्द्रमा रिपुः ॥ ०६ ॥
लुब्धानाम् याचकः शत्रुः मूर्खानाम् बोधकः रिपुः । जार-स्त्रीणाम् पतिः शत्रुः चौराणाम् चन्द्रमाः रिपुः ॥ ०६ ॥
lubdhānām yācakaḥ śatruḥ mūrkhānām bodhakaḥ ripuḥ . jāra-strīṇām patiḥ śatruḥ caurāṇām candramāḥ ripuḥ .. 06 ..
The beggar is a miser's enemy; the wise counsellor is the fool's enemy; her husband is an adulterous wife's enemy; and the moon is the enemy of the thief.
येषां न विद्या न तपो न दानं ज्ञानं न शीलां न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥ ०७ ॥
येषाम् न विद्या न तपः न दानम् ज्ञानम् न शील आम् न गुणः न धर्मः । ते मर्त्य-लोके भुवि भार-भूता मनुष्य-रूपेण मृगाः चरन्ति ॥ ०७ ॥
yeṣām na vidyā na tapaḥ na dānam jñānam na śīla ām na guṇaḥ na dharmaḥ . te martya-loke bhuvi bhāra-bhūtā manuṣya-rūpeṇa mṛgāḥ caranti .. 07 ..
Those who are destitute of learning, penance, knowledge, good disposition, virtue and benevolence are brutes wandering the earth in the form of men. They are burdensome to the earth.
अन्तःसारविहीनानामुपदेशो न जायते । मलयाचलसंसर्गान्न वेणुश्चन्दनायते ॥ ०८ ॥
अन्तर् सार-विहीनानाम् उपदेशः न जायते । मलय-अचल-संसर्गात् न वेणुः चन्दनायते ॥ ०८ ॥
antar sāra-vihīnānām upadeśaḥ na jāyate . malaya-acala-saṃsargāt na veṇuḥ candanāyate .. 08 ..
Those that are empty-minded cannot be benefited by instruction. Bamboo does not acquire the quality of sandalwood by being associated with the Malaya Mountain.
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥ ०९ ॥
यस्य ना अस्ति स्वयम् प्रज्ञा शास्त्रम् तस्य करोति किम् । लोचनाभ्याम् विहीनस्य दर्पणः किम् करिष्यति ॥ ०९ ॥
yasya nā asti svayam prajñā śāstram tasya karoti kim . locanābhyām vihīnasya darpaṇaḥ kim kariṣyati .. 09 ..
What good can the scriptures do to a man who has no sense of his own? Of what use is as mirror to a blind man?
दुर्जनं सज्जनं कर्तुमुपायो नहि भूतले । अपानं शातधा धौतं न श्रेष्ठमिन्द्रियं भवेत् ॥ १० ॥
दुर्जनम् सत्-जनम् कर्तुम् उपायः नहि भू-तले । अपानम् शातधा धौतम् न श्रेष्ठम् इन्द्रियम् भवेत् ॥ १० ॥
durjanam sat-janam kartum upāyaḥ nahi bhū-tale . apānam śātadhā dhautam na śreṣṭham indriyam bhavet .. 10 ..
Nothing can reform a bad man, just as the posterious cannot become a superior part of the body though washed one hundred times.
आप्तद्वेषाद्भवेन्मृत्युः परद्वेषाद्धनक्षयः । राजद्वेषाद्भवेन्नाशो ब्रह्मद्वेषात्कुलक्षयः ॥ ११ ॥
आप्त-द्वेषात् भवेत् मृत्युः पर-द्वेषात् धन-क्षयः । राज-द्वेषात् भवेत् नाशः ब्रह्म-द्वेषात् कुल-क्षयः ॥ ११ ॥
āpta-dveṣāt bhavet mṛtyuḥ para-dveṣāt dhana-kṣayaḥ . rāja-dveṣāt bhavet nāśaḥ brahma-dveṣāt kula-kṣayaḥ .. 11 ..
By offending a kinsman, life is lost; by offending others, wealth is lost; by offending the king, everything is lost; and by offending a brahmana one's whole family is ruined.
वरं वनं व्याघ्रगजेन्द्रसेवितं द्रुमालयं पत्रफलाम्बुसेवनम् । तृणेषु शय्या शतजीर्णवल्कलं न बन्धुमध्ये धनहीनजीवनम् ॥ १२ ॥
वरम् वनम् व्याघ्र-गज-इन्द्र-सेवितम् द्रुम-आलयम् पत्र-फल-अम्बु-सेवनम् । तृणेषु शय्या शत-जीर्ण-वल्कलम् न बन्धु-मध्ये धन-हीन-जीवनम् ॥ १२ ॥
varam vanam vyāghra-gaja-indra-sevitam druma-ālayam patra-phala-ambu-sevanam . tṛṇeṣu śayyā śata-jīrṇa-valkalam na bandhu-madhye dhana-hīna-jīvanam .. 12 ..
It is better to live under a tree in a jungle inhabited by tigers and elephants, to maintain oneself in such a place with ripe fruits and spring water, to lie down on grass and to wear the ragged barks of trees than to live amongst one's relations when reduced to poverty.
विप्रो वृक्षस्तस्य मूलं च सन्ध्या वेदः शाखा धर्मकर्माणि पत्रम् । तस्मान्मूलं यत्नतो रक्षणीयं छिन्ने मूले नैव शाखा न पत्रम् ॥ १३ ॥
विप्रः वृक्षः तस्य मूलम् च सन्ध्या वेदः शाखा धर्म-कर्माणि पत्रम् । तस्मात् मूलम् यत्नतः रक्षणीयम् छिन्ने मूले न एव शाखा न पत्रम् ॥ १३ ॥
vipraḥ vṛkṣaḥ tasya mūlam ca sandhyā vedaḥ śākhā dharma-karmāṇi patram . tasmāt mūlam yatnataḥ rakṣaṇīyam chinne mūle na eva śākhā na patram .. 13 ..
The brahmana is like tree; his prayers are the roots, his chanting of the Vedas are the branches, and his religious act are the leaves. Consequently effort should be made to preserve his roots for if the roots are destroyed there can be no branches or leaves.
माता च कमला देवी पिता देवो जनार्दनः । बान्धवा विष्णुभक्ताश्च स्वदेशो भुवनत्रयम् ॥ १४ ॥
माता च कमला देवी पिता देवः जनार्दनः । बान्धवाः विष्णु-भक्ताः च स्व-देशः भुवनत्रयम् ॥ १४ ॥
mātā ca kamalā devī pitā devaḥ janārdanaḥ . bāndhavāḥ viṣṇu-bhaktāḥ ca sva-deśaḥ bhuvanatrayam .. 14 ..
My mother is kamala devi (laksmi), my father is Lord janardana (visnu), my kinsmen are the devotees of visnu and, my homeland is all the three worlds.
एकवृक्षसमारूढा नानावर्णा विहङ्गमाः । प्रभाते दिक्षु दशसु यान्ति का तत्र वेदना ॥ १५ ॥
एक-वृक्ष-समारूढाः नाना वर्णाः विहङ्गमाः । प्रभाते दिक्षु दशसु यान्ति का तत्र वेदना ॥ १५ ॥
eka-vṛkṣa-samārūḍhāḥ nānā varṇāḥ vihaṅgamāḥ . prabhāte dikṣu daśasu yānti kā tatra vedanā .. 15 ..
A great many kinds of birds perch on a tree but in the morning they fly in all the ten directions. Why should we lament Expression of sorrow for that?
बुद्धिर्यस्य बलं तस्य निर्बुद्धेश्च कुतो बलम् । वने सिंहो यदोन्मत्तः मशकेन निपातितः ॥ १६ ॥
बुद्धिः यस्य बलम् तस्य निर्बुद्धेः च कुतस् बलम् । वने सिंहः यदा उन्मत्तः मशकेन निपातितः ॥ १६ ॥
buddhiḥ yasya balam tasya nirbuddheḥ ca kutas balam . vane siṃhaḥ yadā unmattaḥ maśakena nipātitaḥ .. 16 ..
He who possesses intelligence is strong; how can the man that is unintelligent be powerful? The elephant of the forest having lost his senses by intoxication was tricked into a lake by a small rabbit.
का चिन्ता मम जीवने यदि हरिर्विश्वम्भरो गीयते नो चेदर्भकजीवनाय जननीस्तन्यं कथं निर्ममे । इत्यालोच्य मुहुर्मुहुर्यदुपते लक्ष्मीपते केवलं त्वत्पादाम्बुजसेवनेन सततं कालो मया नीयते ॥ १७ ॥
का चिन्ता मम जीवने यदि हरिः विश्वम्भरः गीयते नो चेद् अर्भक-जीवनाय जननी-स्तन्यम् कथम् निर्ममे । इति आलोच्य मुहुर् मुहुर् यदुपते लक्ष्मीपते केवलम् त्वद्-पाद-अम्बुज-सेवनेन सततम् कालः मया नीयते ॥ १७ ॥
kā cintā mama jīvane yadi hariḥ viśvambharaḥ gīyate no ced arbhaka-jīvanāya jananī-stanyam katham nirmame . iti ālocya muhur muhur yadupate lakṣmīpate kevalam tvad-pāda-ambuja-sevanena satatam kālaḥ mayā nīyate .. 17 ..
Why should I be concerned for my maintenance while absorbed in praising the glories of Lord visvambhara (visnu), the supporter of all. Without the grace of Lord Hari, how could milk flow from a mother's breast for a child's nourishment? Repeatedly thinking only in this way, O Lord of the Yadavas, O husband of laksmi, all my time is spent in serving Your lotus feet.
गीर्वाणवाणीषु विशिष्टबुद्धि- स्तथापि भाषान्तरलोलुपोऽहम् । यथा सुधायाममरेषु सत्यां स्वर्गाङ्गनानामधरासवे रुचिः ॥ १८ ॥
गीर्वाण-वाणीषु भाषा-अन्तर-लोलुपः अहम् । यथा सुधायाम् अमरेषु सत्याम् स्वर्ग-अङ्गनानाम् अधर-आसवे रुचिः ॥ १८ ॥
gīrvāṇa-vāṇīṣu bhāṣā-antara-lolupaḥ aham . yathā sudhāyām amareṣu satyām svarga-aṅganānām adhara-āsave ruciḥ .. 18 ..
chanakya is referring to himself in this verse. I am extremely knowledgeable in samskrtam language. Like the Devas who were not satisfied even with amrtam or nector and who still desire for the nector from the lips of apsaras, I still desire for other languages.
अन्नाद्दशगुणं पिष्टं पिष्टाद्दशगुणं पयः । पयसोऽष्टगुणं मांसां मांसाद्दशगुणं घृतम् ॥ १९ ॥
अन्नात् दशगुणम् पिष्टम् पिष्टात् दशगुणम् पयः । पयसः अष्टगुणम् मांसाम् मांसात् दशगुणम् घृतम् ॥ १९ ॥
annāt daśaguṇam piṣṭam piṣṭāt daśaguṇam payaḥ . payasaḥ aṣṭaguṇam māṃsām māṃsāt daśaguṇam ghṛtam .. 19 ..
Flour has ten times the essence than rice. Milk has ten times the essence than flour. Meat has ten times essence than milk. Ghee has ten times the essence than meat.
शोकेन रोगा वर्धन्ते पयसा वर्धते तनुः । घृतेन वर्धते वीर्यं मांसान्मांसं प्रवर्धते ॥ २० ॥
शोकेन रोगाः वर्धन्ते पयसा वर्धते तनुः । घृतेन वर्धते वीर्यम् मांसात् मांसम् प्रवर्धते ॥ २० ॥
śokena rogāḥ vardhante payasā vardhate tanuḥ . ghṛtena vardhate vīryam māṃsāt māṃsam pravardhate .. 20 ..
Sickness increases through worries, body becomes healthier through milk, virility and energy increases through ghee, meat becomes stronger through meat.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In